Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā / (1.2) Par.?
saṃveśayantī śayane śanakair vākyam abravīt // (1.3) Par.?
kausalye devaraste 'sti so 'dya tvānupravekṣyati / (2.1) Par.?
apramattā pratīkṣainaṃ niśīthe āgamiṣyati // (2.2) Par.?
śvaśrvāstad vacanaṃ śrutvā śayānā śayane śubhe / (3.1) Par.?
sācintayat tadā bhīṣmam anyāṃśca kurupuṃgavān / (3.2) Par.?
*tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ // (3.3) Par.?
tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ / (4.1) Par.?
dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha / (4.2) Par.?
*satyavatyā niyuktastu satyavāg ṛṣisattamaḥ / (4.3) Par.?
*jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ // (4.4) Par.?
tasya kṛṣṇasya kapilā jaṭā dīpte ca locane / (5.1) Par.?
babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat / (5.2) Par.?
*taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā / (5.3) Par.?
*virūpam iti vitrastā saṃkucyāsīn nimīlitā / (5.4) Par.?
*virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kṛśaḥ / (5.5) Par.?
*sugandhetaragandhaśca sarvathā duṣpradharṣaṇaḥ // (5.6) Par.?
saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā / (6.1) Par.?
bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum // (6.2) Par.?
tato niṣkrāntam āsādya mātā putram athābravīt / (7.1) Par.?
apyasyāṃ guṇavān putra rājaputro bhaviṣyati / (7.2) Par.?
*ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ / (7.3) Par.?
*andho nāgāyutaprāṇo bhaviṣyatyambikodarāt // (7.4) Par.?
niśamya tad vaco mātur vyāsaḥ paramabuddhimān / (8.1) Par.?
provācātīndriyajñāno vidhinā sampracoditaḥ // (8.2) Par.?
nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ / (9.1) Par.?
mahābhāgo mahāvīryo mahābuddhir bhaviṣyati // (9.2) Par.?
tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ / (10.1) Par.?
kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati // (10.2) Par.?
tasya tad vacanaṃ śrutvā mātā putram athābravīt / (11.1) Par.?
*alabdhalābhaḥ putro 'yaṃ yadyandho vai bhaviṣyati / (11.2) Par.?
*asya vaṃśasya goptāraṃ satāṃ śokavināśanam / (11.3) Par.?
*tasmād avarajaṃ putraṃ janayānyaṃ narādhipam / (11.4) Par.?
*bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī / (11.5) Par.?
*asyām utpādayāpatyaṃ manniyogād guṇādhikam / (11.6) Par.?
nāndhaḥ kurūṇāṃ nṛpatir anurūpastapodhana // (11.7) Par.?
jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam / (12.1) Par.?
dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi // (12.2) Par.?
sa tatheti pratijñāya niścakrāma mahātapāḥ / (13.1) Par.?
sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam / (13.2) Par.?
*ambālikāṃ samādhāya tasyāṃ satyavatī sutam / (13.3) Par.?
*bhūyo niyojayāmāsa saṃtānāya kulasya vai / (13.4) Par.?
*viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame / (13.5) Par.?
*ko nveṣyatīti dhyāyantī niyatā sampratīkṣate / (13.6) Par.?
*dhṛtarāṣṭra yatastena dhṛtarāṣṭrastato 'bhavat // (13.7) Par.?
punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ / (14.1) Par.?
ṛṣim āvāhayat satyā yathāpūrvam aninditā // (14.2) Par.?
tatastenaiva vidhinā maharṣistām apadyata / (15.1) Par.?
ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam / (15.2) Par.?
viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata // (15.3) Par.?
tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva / (16.1) Par.?
vyāsaḥ satyavatīputra idaṃ vacanam abravīt // (16.2) Par.?
yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api / (17.1) Par.?
tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati // (17.2) Par.?
nāma cāsya tad eveha bhaviṣyati śubhānane / (18.1) Par.?
ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ // (18.2) Par.?
tato niṣkrāntam ālokya satyā putram abhāṣata / (19.1) Par.?
*apyasya guṇavān putra rājaputro bhaviṣyati / (19.2) Par.?
*kumāro brūhi me putra astyatra bhavitā śubhaḥ / (19.3) Par.?
śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām / (19.4) Par.?
*tam uvāca tato mātā apyatra bhavitā śubhaḥ / (19.5) Par.?
*kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha / (19.6) Par.?
*bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ / (19.7) Par.?
*pāṇḍutvaṃ varṇatastasya mātṛdoṣād bhaviṣyati // (19.8) Par.?
taṃ mātā punar evānyam ekaṃ putram ayācata / (20.1) Par.?
tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata // (20.2) Par.?
tataḥ kumāraṃ sā devī prāptakālam ajījanat / (21.1) Par.?
pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā / (21.2) Par.?
tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ / (21.3) Par.?
*tasya putrā maheṣvāsā janiṣyantīha pañca vai / (21.4) Par.?
*ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha / (21.5) Par.?
*munau yāte 'mbikā putraṃ mahābhāgam asūyata / (21.6) Par.?
*dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram / (21.7) Par.?
*anujāmbālikā tatra putraṃ kāle vyajāyata / (21.8) Par.?
*pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam / (21.9) Par.?
*tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ / (21.10) Par.?
*kārayāmāsa vai bhīṣmo brāhmaṇair vedapāragaiḥ / (21.11) Par.?
*andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam / (21.12) Par.?
*kausalyārthe samāhūya putram anyam ayācata / (21.13) Par.?
*andho 'yam anyam icchāmi kausalyātanayaṃ śubham / (21.14) Par.?
*evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata / (21.15) Par.?
*niyatā yadi kausalyā bhaviṣyati punaḥ śubhā / (21.16) Par.?
*bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit / (21.17) Par.?
*tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā // (21.18) Par.?
ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat / (22.1) Par.?
sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam / (22.2) Par.?
nākarod vacanaṃ devyā bhayāt surasutopamā // (22.3) Par.?
tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām / (23.1) Par.?
preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā // (23.2) Par.?
dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca / (24.1) Par.?
saṃviveśābhyanujñātā satkṛtyopacacāra ha / (24.2) Par.?
*upacāreṇa śīlena rūpayauvanasaṃpadā / (24.3) Par.?
*vāgbhāvopapradānena gātrasaṃsparśanena ca // (24.4) Par.?
kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ / (25.1) Par.?
tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā // (25.2) Par.?
uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi / (26.1) Par.?
ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ / (26.2) Par.?
dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ // (26.3) Par.?
sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ / (27.1) Par.?
dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān // (27.2) Par.?
dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ / (28.1) Par.?
māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ / (28.2) Par.?
*kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat / (28.3) Par.?
*pralambham ātmanaścaiva śūdrāyāḥ putrajanma ca // (28.4) Par.?
sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca / (29.1) Par.?
tasyai garbhaṃ samāvedya tatraivāntaradhīyata // (29.2) Par.?
evaṃ vicitravīryasya kṣetre dvaipāyanād api / (30.1) Par.?
jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ / (30.2) Par.?
*teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam / (30.3) Par.?
*kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata / (30.4) Par.?
*gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati / (30.5) Par.?
*nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati // (30.6) Par.?
Duration=0.33033609390259 secs.