UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3019
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān / (1.2)
Par.?
kasya śāpācca brahmarṣe śūdrayonāvajāyata // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ / (2.2)
Par.?
dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ / (2.3)
Par.?
*
sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā / (2.4)
Par.?
*
saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kānicit / (2.5)
Par.?
*
tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ // (2.6)
Par.?
sa āśramapadadvāri vṛkṣamūle mahātapāḥ / (3.1)
Par.?
ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ // (3.2)
Par.?
tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ / (4.1)
Par.?
tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ / (4.2)
Par.?
anusāryamāṇā bahubhī rakṣibhir bharatarṣabha / (4.3)
Par.?
*
tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ // (4.4)
Par.?
te tasyāvasathe loptraṃ nidadhuḥ kurusattama / (5.1)
Par.?
nidhāya ca bhayāllīnāstatraivānvāgate bale // (5.2)
Par.?
teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam / (6.1)
Par.?
*
tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat / (6.2)
Par.?
*
yasminn āvasathe śete sa muniḥ saṃśitavrataḥ / (6.3)
Par.?
ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ // (6.4)
Par.?
tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam / (7.1)
Par.?
katareṇa pathā yātā dasyavo dvijasattama / (7.2)
Par.?
tena gacchāmahe brahman pathā śīghrataraṃ vayam // (7.3)
Par.?
tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / (8.1)
Par.?
na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā // (8.2)
Par.?
tataste rājapuruṣā vicinvānāstadāśramam / (9.1)
Par.?
dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca // (9.2)
Par.?
tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati / (10.1)
Par.?
saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan // (10.2)
Par.?
taṃ rājā saha taiścorair anvaśād vadhyatām iti / (11.1)
Par.?
sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ // (11.2)
Par.?
tataste śūlam āropya taṃ muniṃ rakṣiṇastadā / (12.1)
Par.?
pratijagmur mahīpālaṃ dhanānyādāya tānyatha // (12.2)
Par.?
śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ / (13.1)
Par.?
nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat / (13.2)
Par.?
dhārayāmāsa ca prāṇān ṛṣīṃśca samupānayat // (13.3)
Par.?
śūlāgre tapyamānena tapastena mahātmanā / (14.1)
Par.?
saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa / (14.2)
Par.?
*
duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā // (14.3)
Par.?
te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ / (15.1)
Par.?
darśayanto yathāśakti tam apṛcchan dvijottamam / (15.2)
Par.?
*
bhagavan kena doṣeṇa gantāsi dvijasattama / (15.3)
Par.?
śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi / (15.4)
Par.?
*
yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat / (15.5)
Par.?
*
tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha / (15.6)
Par.?
*
īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ // (15.7)
Par.?
tataḥ sa muniśārdūlastān uvāca tapodhanān / (16.1)
Par.?
doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati / (16.2)
Par.?
*
taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani / (16.3)
Par.?
*
nyavedayaṃstathā rājñe yathā vṛttaṃ narādhipa / (16.4)
Par.?
*
śrutvā ca vacanaṃ teṣāṃ śūlastham ṛṣisattamam // (16.5)
Par.?
rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ / (17.1)
Par.?
prasādayāmāsa tadā śūlastham ṛṣisattamam // (17.2)
Par.?
yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama / (18.1)
Par.?
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // (18.2)
Par.?
evam uktastato rājñā prasādam akaron muniḥ / (19.1)
Par.?
kṛtaprasādo rājā taṃ tataḥ samavatārayat // (19.2)
Par.?
avatārya ca śūlāgrāt tacchūlaṃ niścakarṣa ha / (20.1)
Par.?
aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide // (20.2)
Par.?
sa tathāntargatenaiva śūlena vyacaran muniḥ / (21.1)
Par.?
*
kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat / (21.2)
Par.?
*
puṣpabhājanadhārī syād iti cintāparo 'bhavat / (21.3)
Par.?
sa tena tapasā lokān vijigye durlabhān paraiḥ / (21.4)
Par.?
aṇīmāṇḍavya iti ca tato lokeṣu kathyate // (21.5)
Par.?
sa gatvā sadanaṃ vipro dharmasya paramārthavit / (22.1)
Par.?
āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ // (22.2)
Par.?
kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā / (23.1)
Par.?
yasyeyaṃ phalanirvṛttir īdṛśyāsāditā mayā / (23.2)
Par.?
śīghram ācakṣva me tattvaṃ paśya me tapaso balam // (23.3)
Par.?
dharma uvāca / (24.1)
Par.?
pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā / (24.2)
Par.?
karmaṇastasya te prāptaṃ phalam etat tapodhana / (24.3)
Par.?
*
svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet / (24.4)
Par.?
*
adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ / (24.5)
Par.?
*
āṇimāṇḍavyaḥ / (24.6)
Par.?
*
kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham / (24.7)
Par.?
*
tenokto dharmarājo 'tha bālabhāve tvayā kṛtam // (24.8)
Par.?
aṇīmāṇḍavya uvāca / (25.1)
Par.?
alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ / (25.2)
Par.?
śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi / (25.3)
Par.?
*
bālo hi dvādaśād varṣājjanmano yat kariṣyati / (25.4)
Par.?
*
na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ // (25.5)
Par.?
maryādāṃ sthāpayāmyadya loke dharmaphalodayām / (26.1) Par.?
ā caturdaśamād varṣān na bhaviṣyati pātakam / (26.2)
Par.?
pareṇa kurvatām evaṃ doṣa eva bhaviṣyati // (26.3)
Par.?
vaiśaṃpāyana uvāca / (27.1)
Par.?
etena tvaparādhena śāpāt tasya mahātmanaḥ / (27.2)
Par.?
dharmo vidurarūpeṇa śūdrayonāvajāyata // (27.3)
Par.?
dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ / (28.1)
Par.?
dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ / (28.2)
Par.?
*
vaiśaṃpāyana uvāca / (28.3)
Par.?
*
sarvato balavān dharmastato 'pi brāhmaṇo mahān / (28.4)
Par.?
*
itīha kathayāmāsa bhagavān bādarāyaṇaḥ // (28.5)
Par.?
Duration=0.19706392288208 secs.