Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani / (1.2) Par.?
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam / (1.3) Par.?
kuravo 'tha kurukṣetraṃ trayam etad avardhata // (1.4) Par.?
ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca / (2.1) Par.?
yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ // (2.2) Par.?
vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ / (3.1) Par.?
gandhavanti ca mālyāni rasavanti phalāni ca // (3.2) Par.?
vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ / (4.1) Par.?
śūrāśca kṛtavidyāśca santaśca sukhino 'bhavan // (4.2) Par.?
nābhavan dasyavaḥ kecin nādharmarucayo janāḥ / (5.1) Par.?
pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugam avartata // (5.2) Par.?
dānakriyādharmaśīlā yajñavrataparāyaṇāḥ / (6.1) Par.?
anyonyaprītisaṃyuktā vyavardhanta prajāstadā // (6.2) Par.?
mānakrodhavihīnāśca janā lobhavivarjitāḥ / (7.1) Par.?
anyonyam abhyavardhanta dharmottaram avartata // (7.2) Par.?
tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata / (8.1) Par.?
dvāratoraṇaniryūhair yuktam abhracayopamaiḥ / (8.2) Par.?
prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham // (8.3) Par.?
nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu / (9.1) Par.?
kānaneṣu ca ramyeṣu vijahrur muditā janāḥ // (9.2) Par.?
uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā / (10.1) Par.?
vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ / (10.2) Par.?
nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ // (10.3) Par.?
tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ / (11.1) Par.?
kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā / (11.2) Par.?
*babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ / (11.3) Par.?
*svāhākāraiḥ svadhābhiśca saṃnivāsaḥ kurūṣitaḥ / (11.4) Par.?
bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite // (11.5) Par.?
babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ / (12.1) Par.?
sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ / (12.2) Par.?
bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata // (12.3) Par.?
kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām / (13.1) Par.?
paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ // (13.2) Par.?
gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa / (14.1) Par.?
dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ // (14.2) Par.?
dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ / (15.1) Par.?
janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ / (15.2) Par.?
*vaidikādhyayane yukto nītiśāstreṣu pāragaḥ / (15.3) Par.?
*bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ / (15.4) Par.?
*dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi / (15.5) Par.?
*tathaiva gajaśikṣāyām astreṣu vividheṣu ca / (15.6) Par.?
*arthadharmapradhānāsu vidyāsu vividhāsu ca / (15.7) Par.?
*gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ / (15.8) Par.?
*dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata / (15.9) Par.?
*avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ / (15.10) Par.?
*amātyo manujendrasya bāla eva yaśasvinaḥ / (15.11) Par.?
*praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ / (15.12) Par.?
*sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā / (15.13) Par.?
*bhāvenāgamayuktena sarvaṃ vedayate jagat / (15.14) Par.?
*pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ / (15.15) Par.?
*tato nirvacanaṃ satsu tad idaṃ paripaṭhyate / (15.16) Par.?
*kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam / (15.17) Par.?
*bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam / (15.18) Par.?
*te trayaḥ kālayogena kumārā janamejaya / (15.19) Par.?
*avardhanta mahātmāno nandayantaḥ suhṛjjanam // (15.20) Par.?
saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ / (16.1) Par.?
śramavyāyāmakuśalāḥ samapadyanta yauvanam // (16.2) Par.?
dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi / (17.1) Par.?
tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ // (17.2) Par.?
itihāsapurāṇeṣu nānāśikṣāsu cābhibho / (18.1) Par.?
vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ // (18.2) Par.?
pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat / (19.1) Par.?
atyanyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ // (19.2) Par.?
triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ / (20.1) Par.?
dharmanityastato rājan dharme ca paramaṃ gataḥ / (20.2) Par.?
*atha śuśrāva viprebhyo yādavasya mahīpateḥ / (20.3) Par.?
*rūpayauvanasampannāṃ sutāṃ sāgaragāsutaḥ / (20.4) Par.?
*subalasya ca kalyāṇīṃ gāndhārādhipateḥ sutām / (20.5) Par.?
*sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi // (20.6) Par.?
pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam / (21.1) Par.?
tato nirvacanaṃ loke sarvarāṣṭreṣvavartata // (21.2) Par.?
vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam / (22.1) Par.?
sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam // (22.2) Par.?
dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata / (23.1) Par.?
karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ / (23.2) Par.?
*kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ / (23.3) Par.?
*viduraṃ dharmatattvajñaṃ vākyam āha yathocitam / (23.4) Par.?
*tataḥ kāle bahutithe bhīṣmo viduram abravīt // (23.5) Par.?
Duration=0.1931049823761 secs.