UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3022
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam / (1.2) Par.?
atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk // (1.3)
Par.?
rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ / (2.1)
Par.?
notsādam agamaccedaṃ kadācid iha naḥ kulam // (2.2)
Par.?
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā / (3.1)
Par.?
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu // (3.2)
Par.?
vardhate tad idaṃ putra kulaṃ sāgaravad yathā / (4.1)
Par.?
tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ // (4.2)
Par.?
śrūyate yādavī kanyā anurūpā kulasya naḥ / (5.1)
Par.?
subalasyātmajā caiva tathā madreśvarasya ca // (5.2)
Par.?
kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ / (6.1)
Par.?
ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ // (6.2)
Par.?
manye varayitavyāstā ityahaṃ dhīmatāṃ vara / (7.1)
Par.?
saṃtānārthaṃ kulasyāsya yad vā vidura manyase // (7.2)
Par.?
vidura uvāca / (8.1)
Par.?
bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ / (8.2)
Par.?
tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam // (8.3)
Par.?
vaiśaṃpāyana uvāca / (9.1)
Par.?
atha śuśrāva viprebhyo gāndhārīṃ subalātmajām / (9.2)
Par.?
ārādhya varadaṃ devaṃ bhaganetraharaṃ haram / (9.3)
Par.?
gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā // (9.4)
Par.?
iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ / (10.1)
Par.?
tato gāndhārarājasya preṣayāmāsa bhārata // (10.2)
Par.?
acakṣur iti tatrāsīt subalasya vicāraṇā / (11.1)
Par.?
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ / (11.2)
Par.?
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm // (11.3)
Par.?
gāndhārī tvapi śuśrāva dhṛtarāṣṭram acakṣuṣam / (12.1)
Par.?
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata // (12.2)
Par.?
tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā / (13.1)
Par.?
babandha netre sve rājan pativrataparāyaṇā / (13.2)
Par.?
nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā // (13.3)
Par.?
tato gāndhārarājasya putraḥ śakunir abhyayāt / (14.1)
Par.?
svasāraṃ parayā lakṣmyā yuktām ādāya kauravān / (14.2)
Par.?
*
tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām / (14.3)
Par.?
*
bhīṣmasyānumate caiva vivāhaṃ samakārayat / (14.4)
Par.?
*
tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate / (14.5)
Par.?
*
saubalastu mahārājā śakuniḥ priyadarśanaḥ // (14.6)
Par.?
dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam / (15.1)
Par.?
punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ // (15.2)
Par.?
gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ / (16.1)
Par.?
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata / (16.2)
Par.?
*
gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram / (16.3)
Par.?
*
aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat / (16.4)
Par.?
*
sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau / (16.5)
Par.?
*
na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā // (16.6)
Par.?
vṛttenārādhya tān sarvān pativrataparāyaṇā / (17.1)
Par.?
vācāpi puruṣān anyān suvratā nānvakīrtayat / (17.2)
Par.?
*
tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa / (17.3)
Par.?
*
gāndhārarājaḥ subalo bhīṣmeṇa varitastadā / (17.4)
Par.?
*
satyavratāṃ satyasenāṃ sudeṣṇāṃ ca susaṃhitām / (17.5)
Par.?
*
tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām / (17.6)
Par.?
*
śaṃbhuvāṃ ca daśārṇāṃ ca gāndhārīr daśa viśrutāḥ / (17.7)
Par.?
*
ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ / (17.8)
Par.?
*
tataḥ śāṃtanavo bhīṣmo dhanuṣkrītāstatastataḥ / (17.9)
Par.?
*
adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam // (17.10)
Par.?
Duration=0.086041927337646 secs.