Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śūro nāma yaduśreṣṭho vasudevapitābhavat / (1.2) Par.?
tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi // (1.3) Par.?
paitṛṣvaseyāya sa tām anapatyāya vīryavān / (2.1) Par.?
agryam agre pratijñāya svasyāpatyasya vīryavān // (2.2) Par.?
agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe / (3.1) Par.?
pradadau kuntibhojāya sakhā sakhye mahātmane // (3.2) Par.?
sā niyuktā pitur gehe devatātithipūjane / (4.1) Par.?
ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam // (4.2) Par.?
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / (5.1) Par.?
tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat / (5.2) Par.?
*dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā / (5.3) Par.?
*sahasrasaṃkhyair yogīndraṃ samupācarad uttamā / (5.4) Par.?
*durvāsā vatsarasyānte dadau mantram anuttamam // (5.5) Par.?
tasyai sa pradadau mantram āpaddharmānvavekṣayā / (6.1) Par.?
abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ / (6.2) Par.?
*abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ // (6.3) Par.?
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (7.1) Par.?
tasya tasya prasādena putrastava bhaviṣyati // (7.2) Par.?
tathoktā sā tu vipreṇa tena kautūhalāt tadā / (8.1) Par.?
*ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram / (8.2) Par.?
kanyā satī devam arkam ājuhāva yaśasvinī / (8.3) Par.?
*tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā / (8.4) Par.?
*upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām / (8.5) Par.?
*avatīrya svamārgācca divyamūrtidharaḥ svayam // (8.6) Par.?
sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam / (9.1) Par.?
vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam / (9.2) Par.?
*kuntyuvāca / (9.3) Par.?
*sūrya uvāca / (9.4) Par.?
*vaiśaṃpāyana uvāca / (9.5) Par.?
*tāṃ samāsādya devastu vivasvān idam abravīt / (9.6) Par.?
*ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te / (9.7) Par.?
*kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan / (9.8) Par.?
*yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho / (9.9) Par.?
*tad asminn aparādhe tvāṃ śirasābhiprasādaye / (9.10) Par.?
*yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā / (9.11) Par.?
*vedāhaṃ sarvam evaitad yad durvāsā dadau tava / (9.12) Par.?
*saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā / (9.13) Par.?
*amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe / (9.14) Par.?
*vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam / (9.15) Par.?
*saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā / (9.16) Par.?
*sā tu naicchad varārohā kanyāham iti pārthiva / (9.17) Par.?
*bandhupakṣabhayād bhītā lajjayā ca tapasvinī / (9.18) Par.?
*tām arkaḥ punar evedam abravīd bharatarṣabha / (9.19) Par.?
*matprasādān na te rājñi bhavitā doṣa ityuta / (9.20) Par.?
*evam uktvā tu bhagavān kuntibhojasutāṃ tadā / (9.21) Par.?
*sūryaḥ / (9.22) Par.?
*vaiśaṃpāyanaḥ / (9.23) Par.?
*sūryaḥ / (9.24) Par.?
*kuntī / (9.25) Par.?
*sūryaḥ / (9.26) Par.?
*vaiśaṃpāyanaḥ / (9.27) Par.?
*sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ / (9.28) Par.?
*āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam / (9.29) Par.?
*viddhi māṃ putralābhāya devam arkaṃ śucismite / (9.30) Par.?
*putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane / (9.31) Par.?
*āditye kuṇḍale bibhrat kavacaṃ caiva māmakam / (9.32) Par.?
*śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite / (9.33) Par.?
*nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati / (9.34) Par.?
*codyamāno mayā cāpi na kṣamaṃ cintayiṣyati / (9.35) Par.?
*dāsyate sa hi viprebhyo mānī caiva bhaviṣyati / (9.36) Par.?
*evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha / (9.37) Par.?
*kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me / (9.38) Par.?
*yadyevaṃ manyase bhīru kim āhvayasi bhāskaram / (9.39) Par.?
*yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati / (9.40) Par.?
*mantradānena yasya tvam avalepena darpitā / (9.41) Par.?
*kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā / (9.42) Par.?
*prasīda bhagavan mahyam avalepo hi nāsti me / (9.43) Par.?
*mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam / (9.44) Par.?
*vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase / (9.45) Par.?
*mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi / (9.46) Par.?
*evam uktā tataḥ kuntī samprahṛṣṭatanūruhā / (9.47) Par.?
*saṃgatā ca tataḥ subhrūr ādityena mahātmanā // (9.48) Par.?
prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ / (10.1) Par.?
ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam / (10.2) Par.?
āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ // (10.3) Par.?
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / (11.1) Par.?
ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ / (11.2) Par.?
*mañjūṣāṃ ratnasampūrṇāṃ karṇanāmābhisaṃjñitām // (11.3) Par.?
prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ / (12.1) Par.?
dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ / (12.2) Par.?
*dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā / (12.3) Par.?
*ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet // (12.4) Par.?
gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā / (13.1) Par.?
utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam // (13.2) Par.?
tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ / (14.1) Par.?
putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ // (14.2) Par.?
nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau / (15.1) Par.?
vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti // (15.2) Par.?
sa vardhamāno balavān sarvāstreṣūdyato 'bhavat / (16.1) Par.?
*loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ / (16.2) Par.?
ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān // (16.3) Par.?
yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ / (17.1) Par.?
nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ / (17.2) Par.?
*karṇaḥ / (17.3) Par.?
*sūryaḥ / (17.4) Par.?
*vaiśaṃpāyanaḥ / (17.5) Par.?
*tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt / (17.6) Par.?
*ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama / (17.7) Par.?
*prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ / (17.8) Par.?
*na tasya bhikṣā dātavyā viprarūpī bhaviṣyati / (17.9) Par.?
*niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā / (17.10) Par.?
*atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama / (17.11) Par.?
*śakro māṃ viprarūpeṇa yadi vai yācate dvija / (17.12) Par.?
*kathaṃ tasmai na dāsyāmi yathā cāsmyavabodhitaḥ / (17.13) Par.?
*viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām / (17.14) Par.?
*taṃ devadevaṃ jānan vai na śaknomyavamantraṇe / (17.15) Par.?
*yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati / (17.16) Par.?
*śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm / (17.17) Par.?
*evam uktvā dvijaḥ svapne tatraivāntaradhīyata / (17.18) Par.?
*karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā // (17.19) Par.?
tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ / (18.1) Par.?
kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ / (18.2) Par.?
*evam uktastadā karṇo brāhmaṇena mahātmanaḥ / (18.3) Par.?
*karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ // (18.4) Par.?
utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam / (19.1) Par.?
karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ / (19.2) Par.?
*pratigṛhya tu deveśastuṣṭastenāsya karmaṇā / (19.3) Par.?
*karṇaḥ / (19.4) Par.?
*aho sāhasam ityāha manasā vāsavo hasan / (19.5) Par.?
*devadānavayakṣāṇāṃ gandharvoragarakṣasām / (19.6) Par.?
*na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati / (19.7) Par.?
*prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi / (19.8) Par.?
*icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm / (19.9) Par.?
*amoghām apratihatāṃ tvattaḥ suragaṇeśvara // (19.10) Par.?
śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt / (20.1) Par.?
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām / (20.2) Par.?
yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati / (20.3) Par.?
*hatvaikaṃ samare śatruṃ tato mām āgamiṣyati / (20.4) Par.?
*ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai // (20.5) Par.?
purā nāma tu tasyāsīd vasuṣeṇa iti śrutam / (21.1) Par.?
tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat // (21.2) Par.?
Duration=0.21753406524658 secs.