UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3071
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca / (1.2)
Par.?
madrarājasutā pāṇḍuṃ raho vacanam abravīt // (1.3)
Par.?
na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa / (2.1)
Par.?
*
na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ / (2.2)
Par.?
nāvaratve varārhāyāḥ sthitvā cānagha nityadā // (2.3)
Par.?
gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā / (3.1)
Par.?
śrutvā na me tathā duḥkham abhavat kurunandana // (3.2)
Par.?
idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā / (4.1)
Par.?
diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ // (4.2)
Par.?
yadi tvapatyasaṃtānaṃ kuntirājasutā mayi / (5.1)
Par.?
kuryād anugraho me syāt tava cāpi hitaṃ bhavet // (5.2)
Par.?
stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati / (6.1)
Par.?
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya // (6.2)
Par.?
pāṇḍur uvāca / (7.1)
Par.?
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate / (7.2)
Par.?
na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā // (7.3)
Par.?
tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param / (8.1)
Par.?
manye dhruvaṃ mayoktā sā vaco me pratipatsyate // (8.2)
Par.?
vaiśaṃpāyana uvāca / (9.1)
Par.?
tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt / (9.2)
Par.?
*
anugṛhṇīṣva kalyāṇi madrarājasutām api / (9.3)
Par.?
kulasya mama saṃtānaṃ lokasya ca kuru priyam // (9.4)
Par.?
mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ / (10.1)
Par.?
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam / (10.2)
Par.?
*
kulasya piṇḍavṛddhiśca kulasya kulasaṃtatiḥ / (10.3)
Par.?
*
mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ // (10.4)
Par.?
yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram / (11.1)
Par.?
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā // (11.2)
Par.?
tathā mantravido viprāstapastaptvā suduṣkaram / (12.1)
Par.?
gurūn abhyupagacchanti yaśaso 'rthāya bhāmini // (12.2)
Par.?
tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ / (13.1)
Par.?
cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram / (13.2)
Par.?
*
tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak / (13.3)
Par.?
*
yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane // (13.4)
Par.?
sā tvaṃ mādrīṃ plaveneva tārayemām anindite / (14.1)
Par.?
apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi / (14.2)
Par.?
*
dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā / (14.3)
Par.?
*
tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini // (14.4)
Par.?
evam uktābravīn mādrīṃ sakṛccintaya daivatam / (15.1)
Par.?
tasmāt te bhavitāpatyam anurūpam asaṃśayam / (15.2)
Par.?
*
kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā / (15.3)
Par.?
*
tato rājasutā snātā śayane saṃviveśa ha // (15.4)
Par.?
tato mādrī vicāryaiva jagāma manasāśvinau / (16.1)
Par.?
tāvāgamya sutau tasyāṃ janayāmāsatur yamau // (16.2)
Par.?
nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi / (17.1)
Par.?
tathaiva tāvapi yamau vāg uvācāśarīriṇī / (17.2)
Par.?
*
karmato bhaktitaścaiva balato 'pi nayaistathā // (17.3)
Par.?
rūpasattvaguṇopetāvetāvanyāñ janān ati / (18.1)
Par.?
bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā // (18.2)
Par.?
nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ / (19.1)
Par.?
bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate // (19.2)
Par.?
jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam / (20.1)
Par.?
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan // (20.2)
Par.?
pūrvajaṃ nakuletyevaṃ sahadeveti cāparam / (21.1)
Par.?
mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ / (21.2)
Par.?
anusaṃvatsaraṃ jātā api te kurusattamāḥ / (21.3)
Par.?
*
pāṇḍuputrā vyarājanta pañca saṃvatsarā iva / (21.4)
Par.?
*
anvavartanta pārthāśca mādrīputrau tathaiva ca / (21.5)
Par.?
*
mahāsattvā mahāvīryā mahābalaparākramāḥ / (21.6)
Par.?
*
pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ / (21.7)
Par.?
*mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ / (21.8) Par.?
*
ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām / (21.9)
Par.?
*
priyā babhūvustāsāṃ ca tathaiva muniyoṣitām // (21.10)
Par.?
kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat / (22.1)
Par.?
tam uvāca pṛthā rājan rahasyuktā satī sadā // (22.2)
Par.?
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā / (23.1)
Par.?
bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī // (23.2)
Par.?
nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam / (24.1)
Par.?
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama // (24.2)
Par.?
evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ / (25.1)
Par.?
sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ / (25.2)
Par.?
*
devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ / (25.3)
Par.?
*
divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ // (25.4)
Par.?
śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ / (26.1)
Par.?
siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ / (26.2)
Par.?
*
siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ / (26.3)
Par.?
siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ // (26.4)
Par.?
vivardhamānāste tatra puṇye haimavate girau / (27.1)
Par.?
vismayaṃ janayāmāsur maharṣīṇāṃ sameyuṣām // (27.2)
Par.?
te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ / (28.1)
Par.?
sarve vavṛdhur alpena kālenāpsviva nīrajāḥ / (28.2)
Par.?
*
vaiśaṃpāyanaḥ / (28.3)
Par.?
*
jātamātrān upādāya śataśṛṅganivāsinaḥ / (28.4)
Par.?
*
pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān / (28.5)
Par.?
*
tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ / (28.6)
Par.?
*
pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān / (28.7)
Par.?
*
tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran / (28.8)
Par.?
*
śākamūlaphalāhārastapasvī niyatendriyaḥ / (28.9)
Par.?
*
yogadhyānaparo rājā babhūveti ca vādakāḥ / (28.10)
Par.?
*
prabruvanti sma bahavastacchrutvā śokakarśitāḥ / (28.11)
Par.?
*
pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ / (28.12)
Par.?
*
ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ / (28.13)
Par.?
*
pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ / (28.14)
Par.?
*
sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan / (28.15)
Par.?
*
na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ / (28.16)
Par.?
*
pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam / (28.17)
Par.?
*
vasudevastathetyuktvā visasarja purohitam / (28.18)
Par.?
*
yuktāni ca kumārāṇāṃ pāribarhāṇyanekaśaḥ / (28.19)
Par.?
*
kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam / (28.20)
Par.?
*
gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata / (28.21)
Par.?
*
tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ / (28.22)
Par.?
*
tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam / (28.23)
Par.?
*
pūjayāmāsa vidhivat pāṇḍuḥ parapuraṃjayaḥ / (28.24)
Par.?
*
pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām / (28.25)
Par.?
*
tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat / (28.26)
Par.?
*
garbhādhānādikṛtyāni caulopanayanāni ca / (28.27)
Par.?
*
kāśyapaḥ kṛtavān sarvam upākarma ca bhārata / (28.28)
Par.?
*
caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ / (28.29)
Par.?
*
vaidikādhyayane sarve samapadyanta pāragāḥ / (28.30)
Par.?
*
śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ / (28.31)
Par.?
*
yena sāgaraparyantā dhanuṣā nirjitā mahī / (28.32)
Par.?
*
aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ / (28.33)
Par.?
*
ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ / (28.34)
Par.?
*
śataśṛṅge tapastepe śākamūlaphalāśanaḥ / (28.35)
Par.?
*
tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ / (28.36)
Par.?
*
tatprasādād dhanurvede samapadyanta pāragāḥ / (28.37)
Par.?
*
gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ / (28.38)
Par.?
*
asicarmaṇi niṣṇātau yamau sattvavatāṃ varau / (28.39)
Par.?
*
dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ / (28.40)
Par.?
*
śukena samanujñāto matsamo 'yam iti prabho / (28.41)
Par.?
*
anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān / (28.42)
Par.?
*
dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham / (28.43)
Par.?
*
vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān / (28.44)
Par.?
*
dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān / (28.45)
Par.?
*
avāpya sarvaśastrāṇi mudito vāsavātmajaḥ / (28.46)
Par.?
*
mene sarvān mahīpālān aparyāptān svatejasā / (28.47)
Par.?
*
ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ / (28.48)
Par.?
*
anvavardhanta pārthāśca mādrīputrau tathaiva ca / (28.49)
Par.?
*
pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana / (28.50)
Par.?
*
jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ / (28.51)
Par.?
*
bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe / (28.52)
Par.?
*
trayodaśābdau ca yamau jagmatur nāgasāhvayam / (28.53)
Par.?
*
tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ / (28.54)
Par.?
*
ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ / (28.55)
Par.?
*
ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe / (28.56)
Par.?
*
dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata / (28.57)
Par.?
*
indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim / (28.58)
Par.?
*
dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ / (28.59)
Par.?
*
bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām / (28.60)
Par.?
*
māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ / (28.61)
Par.?
*
rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan / (28.62)
Par.?
*
evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam / (28.63)
Par.?
*
arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ / (28.64)
Par.?
*
kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ // (28.65)
Par.?
Duration=0.24292802810669 secs.