Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
rūpasattvaguṇopetā dharmārāmā mahāvratā / (1.2) Par.?
duhitā kuntibhojasya kṛte pitrā svayaṃvare / (1.3) Par.?
*tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm / (1.4) Par.?
*nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām / (1.5) Par.?
*tataḥ sā kuntibhojena rājñāhūya narādhipān / (1.6) Par.?
*pitrā svayaṃvare dattā duhitā rājasattama / (1.7) Par.?
*tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī / (1.8) Par.?
*dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam // (1.9) Par.?
siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam / (2.1) Par.?
*patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī / (2.2) Par.?
*ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ / (2.3) Par.?
*tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam / (2.4) Par.?
*taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā / (2.5) Par.?
*pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat / (2.6) Par.?
*tataḥ kāmaparītāṅgī sakṛt pracalamānasā / (2.7) Par.?
*vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat / (2.8) Par.?
*taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ / (2.9) Par.?
*yathāgataṃ samājagmur gajair aśvai rathaistathā / (2.10) Par.?
*tatastasyāḥ pitā rājann udvāham akarot prabhuḥ / (2.11) Par.?
bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata // (2.12) Par.?
sa tayā kuntibhojasya duhitrā kurunandanaḥ / (3.1) Par.?
yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva // (3.2) Par.?
yātvā devavratenāpi madrāṇāṃ puṭabhedanam / (4.1) Par.?
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā // (4.2) Par.?
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi / (5.1) Par.?
pāṇḍor arthe parikrītā dhanena mahatā tadā / (5.2) Par.?
vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ // (5.3) Par.?
siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam / (6.1) Par.?
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi // (6.2) Par.?
kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ / (7.1) Par.?
*goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ / (7.2) Par.?
jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ / (7.3) Par.?
*vaiśaṃpāyana uvāca / (7.4) Par.?
*kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ / (7.5) Par.?
*kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam / (7.6) Par.?
*svapuraṃ preṣayāmāsa sa rājā kurusattamam / (7.7) Par.?
*tato balena mahatā nānādhvajapatākinā / (7.8) Par.?
*stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ / (7.9) Par.?
*samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ / (7.10) Par.?
*nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ / (7.11) Par.?
*tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ / (7.12) Par.?
*vivāhasyāparasyārthe cakāra matimān matim / (7.13) Par.?
*so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ / (7.14) Par.?
*balena caturaṅgena yayau madrapateḥ puram / (7.15) Par.?
*tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ / (7.16) Par.?
*pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ / (7.17) Par.?
*dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca / (7.18) Par.?
*madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām / (7.19) Par.?
*taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ / (7.20) Par.?
*āgataṃ māṃ vijānīhi varārthinam ariṃdama / (7.21) Par.?
*śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī / (7.22) Par.?
*tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm / (7.23) Par.?
*yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava / (7.24) Par.?
*etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi / (7.25) Par.?
*tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ / (7.26) Par.?
*na hi me 'nyo varastvattaḥ śreyān iti matir mama / (7.27) Par.?
*pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ / (7.28) Par.?
*sādhu vā yadi vāsādhu tan nātikrāntum utsahe / (7.29) Par.?
*vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ / (7.30) Par.?
*na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama / (7.31) Par.?
*kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat / (7.32) Par.?
*tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan / (7.33) Par.?
*taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ / (7.34) Par.?
*dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā / (7.35) Par.?
*nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ / (7.36) Par.?
*viditeyaṃ ca te śalya maryādā sādhusaṃmatā / (7.37) Par.?
*ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam / (7.38) Par.?
*ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ / (7.39) Par.?
*gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca / (7.40) Par.?
*maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham / (7.41) Par.?
*tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ / (7.42) Par.?
*dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe / (7.43) Par.?
*sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ / (7.44) Par.?
*ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam / (7.45) Par.?
*tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate / (7.46) Par.?
*jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ / (7.47) Par.?
*tato vivāhe nirvṛtte sa rājā kurunandanaḥ / (7.48) Par.?
*sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm / (7.49) Par.?
*sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ / (7.50) Par.?
*kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham / (7.51) Par.?
*tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ / (7.52) Par.?
*jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho / (7.53) Par.?
*sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca / (7.54) Par.?
*dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān / (7.55) Par.?
*āmantrya prayayau rājā taiścaivābhyanumoditaḥ / (7.56) Par.?
*maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ / (7.57) Par.?
*gajavājirathaughena balena mahatāgamat / (7.58) Par.?
*sa rājā devarājābho vijigīṣur vasuṃdharām / (7.59) Par.?
*hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ // (7.60) Par.?
pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ / (8.1) Par.?
pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā // (8.2) Par.?
tataḥ senām upādāya pāṇḍur nānāvidhadhvajām / (9.1) Par.?
prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām // (9.2) Par.?
āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām / (10.1) Par.?
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ // (10.2) Par.?
tataḥ kośaṃ samādāya vāhanāni balāni ca / (11.1) Par.?
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ // (11.2) Par.?
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha / (12.1) Par.?
svabāhubalavīryeṇa kurūṇām akarod yaśaḥ // (12.2) Par.?
taṃ śaraughamahājvālam astrārciṣam ariṃdamam / (13.1) Par.?
pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ // (13.2) Par.?
te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ / (14.1) Par.?
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ // (14.2) Par.?
tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ / (15.1) Par.?
tam ekaṃ menire śūraṃ deveṣviva puraṃdaram // (15.2) Par.?
taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ / (16.1) Par.?
upājagmur dhanaṃ gṛhya ratnāni vividhāni ca // (16.2) Par.?
maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā / (17.1) Par.?
goratnānyaśvaratnāni ratharatnāni kuñjarān // (17.2) Par.?
kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam / (18.1) Par.?
tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ // (18.2) Par.?
tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ / (19.1) Par.?
harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam // (19.2) Par.?
śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ / (20.1) Par.?
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ // (20.2) Par.?
ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca / (21.1) Par.?
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ // (21.2) Par.?
ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ / (22.1) Par.?
*abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ / (22.2) Par.?
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha // (22.3) Par.?
pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ / (23.1) Par.?
te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ / (23.2) Par.?
āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ // (23.3) Par.?
nānāyānasamānītai ratnair uccāvacaistathā / (24.1) Par.?
hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ / (24.2) Par.?
nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ // (24.3) Par.?
so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ / (25.1) Par.?
yathārhaṃ mānayāmāsa paurajānapadān api // (25.2) Par.?
pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam / (26.1) Par.?
putram āsādya bhīṣmastu harṣād aśrūṇyavartayat // (26.2) Par.?
sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ / (27.1) Par.?
harṣayan sarvaśaḥ paurān viveśa gajasāhvayam // (27.2) Par.?
Duration=0.39676713943481 secs.