UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3042
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam / (1.2)
Par.?
bhīṣmāya satyavatyai ca mātre copajahāra saḥ // (1.3)
Par.?
vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam / (2.1)
Par.?
suhṛdaścāpi dharmātmā dhanena samatarpayat // (2.2)
Par.?
tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm / (3.1)
Par.?
śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata // (3.2)
Par.?
nananda mātā kausalyā tam apratimatejasam / (4.1)
Par.?
jayantam iva paulomī pariṣvajya nararṣabham // (4.2)
Par.?
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ / (5.1)
Par.?
*pāṇḍor bāhuvinirjitaiḥ / (5.2) Par.?
*
asaṃkhyeyair dhanai rājā / (5.3)
Par.?
aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ // (5.4)
Par.?
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha / (6.1)
Par.?
jitatandrīstadā pāṇḍur babhūva vanagocaraḥ // (6.2)
Par.?
hitvā prāsādanilayaṃ śubhāni śayanāni ca / (7.1)
Par.?
araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ // (7.2)
Par.?
sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ / (8.1)
Par.?
uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca // (8.2)
Par.?
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan / (9.1)
Par.?
kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ // (9.2)
Par.?
bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam / (10.1)
Par.?
vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam / (10.2)
Par.?
devo 'yam ityamanyanta carantaṃ vanavāsinaḥ // (10.3)
Par.?
tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ / (11.1)
Par.?
upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ // (11.2)
Par.?
atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ / (12.1)
Par.?
rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ // (12.2)
Par.?
tatastu varayitvā tām ānāyya puruṣarṣabhaḥ / (13.1)
Par.?
vivāhaṃ kārayāmāsa vidurasya mahāmateḥ // (13.2)
Par.?
tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ / (14.1)
Par.?
putrān vinayasampannān ātmanaḥ sadṛśān guṇaiḥ // (14.2)
Par.?
Duration=0.054376840591431 secs.