Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya / (1.2) Par.?
dhṛtarāṣṭrasya vaiśyāyām ekaścāpi śatāt paraḥ // (1.3) Par.?
pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ / (2.1) Par.?
devebhyaḥ samapadyanta saṃtānāya kulasya vai // (2.2) Par.?
janamejaya uvāca / (3.1) Par.?
kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama / (3.2) Par.?
kiyatā caiva kālena teṣām āyuśca kiṃ param // (3.3) Par.?
kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat / (4.1) Par.?
kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm / (4.2) Par.?
ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata // (4.3) Par.?
kathaṃ ca śaptasya sataḥ pāṇḍostena mahātmanā / (5.1) Par.?
samutpannā daivatebhyaḥ pañca putrā mahārathāḥ // (5.2) Par.?
etad vidvan yathāvṛttaṃ vistareṇa tapodhana / (6.1) Par.?
kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
kṣucchramābhipariglānaṃ dvaipāyanam upasthitam / (7.2) Par.?
toṣayāmāsa gāndhārī vyāsastasyai varaṃ dadau // (7.3) Par.?
sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ / (8.1) Par.?
tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt / (8.2) Par.?
*gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ / (8.3) Par.?
*agacchat paramaṃ duḥkham apatyārtham ariṃdama / (8.4) Par.?
*garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ / (8.5) Par.?
*mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ / (8.6) Par.?
*sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi / (8.7) Par.?
*dehanyāse kṛtamanā idaṃ vacanam abravīt // (8.8) Par.?
saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam / (9.1) Par.?
aprajā dhārayāmāsa tatastāṃ duḥkham āviśat // (9.2) Par.?
śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam / (10.1) Par.?
udarasyātmanaḥ sthairyam upalabhyānvacintayat // (10.2) Par.?
ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ / (11.1) Par.?
sodaraṃ pātayāmāsa gāndhārī duḥkhamūrchitā // (11.2) Par.?
tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā / (12.1) Par.?
dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame // (12.2) Par.?
atha dvaipāyano jñātvā tvaritaḥ samupāgamat / (13.1) Par.?
tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ // (13.2) Par.?
tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam / (14.1) Par.?
sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye // (14.2) Par.?
jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham / (15.1) Par.?
duḥkhena parameṇedam udaraṃ pātitaṃ mayā // (15.2) Par.?
śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā / (16.1) Par.?
iyaṃ ca me māṃsapeśī jātā putraśatāya vai // (16.2) Par.?
vyāsa uvāca / (17.1) Par.?
evam etat saubaleyi naitajjātvanyathā bhavet / (17.2) Par.?
vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā // (17.3) Par.?
ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām / (18.1) Par.?
*svanugupteṣu deśeṣu rakṣā caiva vidhīyatām / (18.2) Par.?
śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata // (18.3) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
sā sicyamānā aṣṭhīlā abhavacchatadhā tadā / (19.2) Par.?
aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu // (19.3) Par.?
ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate / (20.1) Par.?
*tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ / (20.2) Par.?
māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt // (20.3) Par.?
tatastāṃsteṣu kuṇḍeṣu garbhān avadadhe tadā / (21.1) Par.?
svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ / (21.2) Par.?
*śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā // (21.3) Par.?
śaśāsa caiva bhagavān kālenaitāvatā punaḥ / (22.1) Par.?
vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm / (22.2) Par.?
*ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ // (22.3) Par.?
ityuktvā bhagavān vyāsastathā pratividhāya ca / (23.1) Par.?
jagāma tapase dhīmān himavantaṃ śiloccayam / (23.2) Par.?
*evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā / (23.3) Par.?
*jagāma parvatāyaiva tapase saṃśitavrataḥ // (23.4) Par.?
jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ / (24.1) Par.?
janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ / (24.2) Par.?
*tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate / (24.3) Par.?
*yasminn ahani durdharṣo jajñe duryodhanastadā / (24.4) Par.?
*tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān / (24.5) Par.?
*sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa / (24.6) Par.?
*rāsabhārāvasadṛśaṃ rurāva ca nanāda ca / (24.7) Par.?
*taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ / (24.8) Par.?
*vātāśca pravavuścāpi digdāhaścābhavat tadā // (24.9) Par.?
jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam / (25.1) Par.?
*duryodhane jātamātre dikṣu sarvāsu bhārata / (25.2) Par.?
*kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ / (25.3) Par.?
*vavarṣa rudhiraṃ devo bhayam āvedayan mahat / (25.4) Par.?
*etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ / (25.5) Par.?
samānīya bahūn viprān bhīṣmaṃ viduram eva ca / (25.6) Par.?
*anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca // (25.7) Par.?
yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ / (26.1) Par.?
prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ // (26.2) Par.?
ayaṃ tvanantarastasmād api rājā bhaviṣyati / (27.1) Par.?
etaddhi brūta me satyaṃ yad atra bhavitā dhruvam / (27.2) Par.?
*asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat / (27.3) Par.?
*ato bravīmi vidura drutaṃ māṃ bhayam āviśat // (27.4) Par.?
vākyasyaitasya nidhane dikṣu sarvāsu bhārata / (28.1) Par.?
kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ // (28.2) Par.?
lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ / (29.1) Par.?
te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ / (29.2) Par.?
*yathemāni nimittāni ghorāṇi manujādhipa / (29.3) Par.?
*utthitāni sute jāte jyeṣṭhe te puruṣarṣabha / (29.4) Par.?
*eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ / (29.5) Par.?
*na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati // (29.6) Par.?
vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava / (30.1) Par.?
tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān // (30.2) Par.?
śatam ekonam apyastu putrāṇāṃ te mahīpate / (31.1) Par.?
*tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata / (31.2) Par.?
ekena kuru vai kṣemaṃ lokasya ca kulasya ca // (31.3) Par.?
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / (32.1) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (32.2) Par.?
sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ / (33.1) Par.?
na cakāra tathā rājā putrasnehasamanvitaḥ // (33.2) Par.?
tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva / (34.1) Par.?
māsamātreṇa saṃjajñe kanyā caikā śatādhikā // (34.2) Par.?
gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā / (35.1) Par.?
dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila // (35.2) Par.?
tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ / (36.1) Par.?
jajñe dhīmāṃstatastasyāṃ yuyutsuḥ karaṇo nṛpa // (36.2) Par.?
evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / (37.1) Par.?
mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā / (37.2) Par.?
*yuyutsuśca mahātejā vaiśyāputraḥ pratāpavān / (37.3) Par.?
*dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā / (37.4) Par.?
*janamejaya uvāca / (37.5) Par.?
*vaiśaṃpāyana uvāca / (37.6) Par.?
*vyāsa uvāca / (37.7) Par.?
*vaiśaṃpāyana uvāca / (37.8) Par.?
*dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā / (37.9) Par.?
*ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā / (37.10) Par.?
*vaiśyāputro yuyutsuśca kanyā caikā śatādhikā / (37.11) Par.?
*gāndhārarājaduhitā śataputreti cānagha / (37.12) Par.?
*uktā maharṣiṇā tena vyāsenāmitatejasā / (37.13) Par.?
*kathaṃ tvidānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me / (37.14) Par.?
*yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā / (37.15) Par.?
*na prajāsyati ced bhūyaḥ saubaleyī kathaṃcana / (37.16) Par.?
*kathaṃ tu saṃbhavastasyā duḥśalāyā vadasva me / (37.17) Par.?
*yathārham iha viprarṣe paraṃ me 'tra kutūhalam / (37.18) Par.?
*sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te / (37.19) Par.?
*tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ / (37.20) Par.?
*śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat / (37.21) Par.?
*yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa / (37.22) Par.?
*ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā / (37.23) Par.?
*etasminnantare sādhvī gāndhārī sudṛḍhavratā / (37.24) Par.?
*duhitṛsnehasaṃyogam anudhyāya varāṅganā / (37.25) Par.?
*manasācintayad devī etat putraśataṃ mama / (37.26) Par.?
*bhaviṣyati na saṃdeho na bravītyanyathā muniḥ / (37.27) Par.?
*mameyaṃ paramā tuṣṭir duhitā me bhaved yadi / (37.28) Par.?
*ekā śatādhikā bālā bhaviṣyati kanīyasī / (37.29) Par.?
*tato dauhitrajāllokād abāhyo 'sau patir mama / (37.30) Par.?
*adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet / (37.31) Par.?
*yadi nāma mamāpi syād duhitaikā śatādhikā / (37.32) Par.?
*kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā / (37.33) Par.?
*yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam / (37.34) Par.?
*guravastoṣitā vāpi tathāstu duhitā mama / (37.35) Par.?
*etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam / (37.36) Par.?
*vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ / (37.37) Par.?
*gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm / (37.38) Par.?
*pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā / (37.39) Par.?
*daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ / (37.40) Par.?
*eṣā te subhage kanyā bhaviṣyati yathepsitā / (37.41) Par.?
*tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ / (37.42) Par.?
*taṃ cāpi prākṣipat tatra kanyābhāgaṃ tapodhanaḥ / (37.43) Par.?
*etat te kathitaṃ rājan duḥśalājanma bhārata / (37.44) Par.?
*brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha // (37.45) Par.?
Duration=0.27873778343201 secs.