Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ vyatītam atikramya rājā svam iva bāndhavam / (1.2) Par.?
sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ // (1.3) Par.?
pāṇḍur uvāca / (2.1) Par.?
satām api kule jātāḥ karmaṇā bata durgatim / (2.2) Par.?
prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ // (2.3) Par.?
śaśvad dharmātmanā jāto bāla eva pitā mama / (3.1) Par.?
jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam // (3.2) Par.?
tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ / (4.1) Par.?
kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat // (4.2) Par.?
tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā / (5.1) Par.?
tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ // (5.2) Par.?
mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat / (6.1) Par.?
suvṛttim anuvartiṣye tām ahaṃ pitur avyayām / (6.2) Par.?
atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam // (6.3) Par.?
tasmād eko 'ham ekāham ekaikasmin vanaspatau / (7.1) Par.?
caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām // (7.2) Par.?
pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ / (8.1) Par.?
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ // (8.2) Par.?
na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ / (9.1) Par.?
nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ // (9.2) Par.?
na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit / (10.1) Par.?
prasannavadano nityaṃ sarvabhūtahite rataḥ // (10.2) Par.?
jaṅgamājaṅgamaṃ sarvam avihiṃsaṃścaturvidham / (11.1) Par.?
svāsu prajāsviva sadā samaḥ prāṇabhṛtāṃ prati // (11.2) Par.?
ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca / (12.1) Par.?
asaṃbhave vā bhaikṣasya carann anaśanānyapi // (12.2) Par.?
alpam alpaṃ yathābhojyaṃ pūrvalābhena jātucit / (13.1) Par.?
nityaṃ nāticaraṃllābhe alābhe sapta pūrayan / (13.2) Par.?
*alābhe yadi vā lābhe samadarśī mahātapāḥ // (13.3) Par.?
vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / (14.1) Par.?
nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ // (14.2) Par.?
na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran / (15.1) Par.?
maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan // (15.2) Par.?
yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ / (16.1) Par.?
tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ // (16.2) Par.?
tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ / (17.1) Par.?
samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ // (17.2) Par.?
nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ / (18.1) Par.?
na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ // (18.2) Par.?
etayā satataṃ vṛttyā carann evaṃprakārayā / (19.1) Par.?
dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // (19.2) Par.?
nāhaṃ śvācarite mārge avīryakṛpaṇocite / (20.1) Par.?
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ // (20.2) Par.?
satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā / (21.1) Par.?
upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ / (22.2) Par.?
avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata // (22.3) Par.?
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ / (23.1) Par.?
āryā satyavatī bhīṣmaste ca rājapurohitāḥ // (23.2) Par.?
brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ / (24.1) Par.?
pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ / (24.2) Par.?
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam // (24.3) Par.?
niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ / (25.1) Par.?
tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām // (25.2) Par.?
anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha / (26.1) Par.?
*āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ / (26.2) Par.?
āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat / (26.3) Par.?
*śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam / (26.4) Par.?
tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ // (26.5) Par.?
praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe / (27.1) Par.?
tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ // (27.2) Par.?
yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate / (28.1) Par.?
adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ // (28.2) Par.?
pāṇḍur uvāca / (29.1) Par.?
yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam / (29.2) Par.?
svavṛttim anuvartiṣye tām ahaṃ pitur avyayām // (29.3) Par.?
tyaktagrāmyasukhācārastapyamāno mahat tapaḥ / (30.1) Par.?
valkalī phalamūlāśī cariṣyāmi mahāvane // (30.2) Par.?
agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan / (31.1) Par.?
kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ // (31.2) Par.?
śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ / (32.1) Par.?
tapasā duścareṇedaṃ śarīram upaśoṣayan // (32.2) Par.?
ekāntaśīlī vimṛśan pakvāpakvena vartayan / (33.1) Par.?
pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan // (33.2) Par.?
vānaprasthajanasyāpi darśanaṃ kulavāsinām / (34.1) Par.?
nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām // (34.2) Par.?
evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim / (35.1) Par.?
kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
ityevam uktvā bhārye te rājā kauravavaṃśajaḥ / (36.2) Par.?
tataścūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca / (36.3) Par.?
*mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca / (36.4) Par.?
vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca / (36.5) Par.?
*vāhanāni ca mukhyāni śastrāṇi kavacāni ca / (36.6) Par.?
*hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca / (36.7) Par.?
*maṇimuktāpravālāni vasūni vividhāni ca / (36.8) Par.?
*āsanāni ca mukhyāni bahūni vividhāni ca // (36.9) Par.?
pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata / (37.1) Par.?
gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam // (37.2) Par.?
arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām / (38.1) Par.?
pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ // (38.2) Par.?
tatastasyānuyātrāṇi te caiva paricārakāḥ / (39.1) Par.?
śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ / (39.2) Par.?
bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ // (39.3) Par.?
uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim / (40.1) Par.?
yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ / (40.2) Par.?
*te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane / (40.3) Par.?
*kathayāṃcakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ // (40.4) Par.?
śrutvā ca tebhyastat sarvaṃ yathāvṛttaṃ mahāvane / (41.1) Par.?
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata / (41.2) Par.?
*na śayyāsanabhogeṣu ratiṃ vindati karhicit / (41.3) Par.?
*bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan // (41.4) Par.?
rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ / (42.1) Par.?
jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim // (42.2) Par.?
sa caitraratham āsādya vāriṣeṇam atītya ca / (43.1) Par.?
himavantam atikramya prayayau gandhamādanam // (43.2) Par.?
rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ / (44.1) Par.?
uvāsa sa tadā rājā sameṣu viṣameṣu ca // (44.2) Par.?
indradyumnasaraḥ prāpya haṃsakūṭam atītya ca / (45.1) Par.?
śataśṛṅge mahārāja tāpasaḥ samapadyata // (45.2) Par.?
Duration=0.22283101081848 secs.