UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3076
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ / (1.2)
Par.?
daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā / (1.3)
Par.?
*
purohitasahāyāste yathānyāyam akurvata / (1.4)
Par.?
*
ekapāke pṛthak caiva svaśākhoktavidhānataḥ // (1.5)
Par.?
kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ / (2.1)
Par.?
ratnaughān dvijamukhyebhyo dattvā grāmavarān api // (2.2)
Par.?
kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān / (3.1)
Par.?
ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam // (3.2)
Par.?
satataṃ smānvatapyanta tam eva bharatarṣabham / (4.1)
Par.?
paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam // (4.2)
Par.?
śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam / (5.1)
Par.?
saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt // (5.2)
Par.?
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ / (6.1)
Par.?
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā // (6.2)
Par.?
bahumāyāsamākīrṇo nānādoṣasamākulaḥ / (7.1)
Par.?
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati / (7.2)
Par.?
*
kurūṇām anayāccāpi pṛthivī na bhaviṣyati / (7.3)
Par.?
*
tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi / (7.4)
Par.?
*
pāṇḍavāḥ kauravāścaiva rājyaiśvaryamadānvitāḥ / (7.5)
Par.?
*
pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ / (7.6)
Par.?
*
kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ / (7.7)
Par.?
*
anyonyaṃ ghoram āsādya kariṣyanti mahīm imām / (7.8)
Par.?
*
rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām / (7.9)
Par.?
*
ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham / (7.10)
Par.?
*
dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha // (7.11)
Par.?
gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane / (8.1)
Par.?
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ // (8.2)
Par.?
tatheti samanujñāya sā praviśyābravīt snuṣām / (9.1)
Par.?
ambike tava putrasya durnayāt kila bhāratāḥ / (9.2)
Par.?
sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam // (9.3)
Par.?
tat kausalyām imām ārtāṃ putraśokābhipīḍitām / (10.1)
Par.?
vanam ādāya bhadraṃ te gacchāvo yadi manyase // (10.2)
Par.?
tathetyukte ambikayā bhīṣmam āmantrya suvratā / (11.1)
Par.?
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata // (11.2)
Par.?
tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama / (12.1)
Par.?
dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā // (12.2)
Par.?
avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā / (13.1)
Par.?
avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani // (13.2)
Par.?
dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani / (14.1)
Par.?
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan // (14.2)
Par.?
jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe / (15.1)
Par.?
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati // (15.2)
Par.?
harṣād etān krīḍamānān gṛhya kākanilīyane / (16.1)
Par.?
śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ // (16.2)
Par.?
śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām / (17.1)
Par.?
eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ // (17.2)
Par.?
pādeṣu ca nigṛhyainān vinihatya balād balī / (18.1)
Par.?
cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān // (18.2)
Par.?
daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ / (19.1)
Par.?
āste sma salile magnaḥ pramṛtāṃśca vimuñcati // (19.2)
Par.?
phalāni vṛkṣam āruhya pracinvanti ca te yadā / (20.1)
Par.?
tadā pādaprahāreṇa bhīmaḥ kampayate drumam / (20.2)
Par.?
*
pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam / (20.3)
Par.?
*agraśākhāgrasaṃlīnān pātayāmāsa bhūtale / (20.4) Par.?
*
bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ // (20.5)
Par.?
prahāravegābhihatād drumād vyāghūrṇitāstataḥ / (21.1)
Par.?
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ / (21.2)
Par.?
*
kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ / (21.3)
Par.?
*
nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ // (21.4)
Par.?
na te niyuddhe na jave na yogyāsu kadācana / (22.1)
Par.?
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram // (22.2)
Par.?
evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ / (23.1)
Par.?
apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā // (23.2)
Par.?
tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān / (24.1)
Par.?
bhīmasenasya tajjñātvā duṣṭabhāvam adarśayat // (24.2)
Par.?
tasya dharmād apetasya pāpāni paripaśyataḥ / (25.1)
Par.?
mohād aiśvaryalobhācca pāpā matir ajāyata // (25.2)
Par.?
ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ / (26.1)
Par.?
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām / (26.2)
Par.?
*
prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ / (26.3)
Par.?
*
spardhate cāpi sahitān asmān eko vṛkodaraḥ / (26.4)
Par.?
*
taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe // (26.5)
Par.?
atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram / (27.1)
Par.?
prasahya bandhane baddhvā praśāsiṣye vasuṃdharām // (27.2)
Par.?
evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā / (28.1)
Par.?
nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ // (28.2)
Par.?
tato jalavihārārthaṃ kārayāmāsa bhārata / (29.1)
Par.?
celakambalaveśmāni vicitrāṇi mahānti ca / (29.2)
Par.?
*
sarvakāmaiḥ supūrṇāni patākocchrayavanti ca / (29.3)
Par.?
*
tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ / (29.4)
Par.?
*
udakakrīḍanaṃ nāma kārayāmāsa bhārata // (29.5)
Par.?
pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca / (30.1)
Par.?
*
bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca / (30.2)
Par.?
*
upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi / (30.3)
Par.?
*
nyavedayaṃstat puruṣā dhārtarāṣṭrāya vai tadā / (30.4)
Par.?
*
tato duryodhanastatra pāṇḍavān āha durmatiḥ / (30.5)
Par.?
*
gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām / (30.6)
Par.?
*
sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ / (30.7)
Par.?
*
evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ / (30.8)
Par.?
*
te rathair nagarākārair deśajaiśca gajottamaiḥ / (30.9)
Par.?
*
niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha / (30.10)
Par.?
*
udyānavanam āsādya visṛjya ca mahājanam / (30.11)
Par.?
*
viśanti sma tadā vīrāḥ siṃhā iva girer guhām / (30.12)
Par.?
*
udyānam abhipaśyanto bhrātaraḥ sarva eva te / (30.13)
Par.?
*
upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam / (30.14)
Par.?
*
gavākṣakaistathā jālair jalaiḥ sāṃcārikair api / (30.15)
Par.?
*
saṃmārjitaṃ saudhakāraiścitrakāraiśca citritam / (30.16)
Par.?
*
dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi / (30.17)
Par.?
*
jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā / (30.18)
Par.?
*
upacchannā vasumatī tathā puṣpair yathartukaiḥ / (30.19)
Par.?
*
tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha / (30.20)
Par.?
*
upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ / (30.21)
Par.?
*
athodyānavare tasmiṃstathā krīḍāgatāśca te / (30.22)
Par.?
*
parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ / (30.23)
Par.?
*
tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam / (30.24)
Par.?
*
viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā / (30.25)
Par.?
*
svayam utthāya caivātha hṛdayena kṣuropamaḥ / (30.26)
Par.?
*
sa vācāmṛtakalpaśca bhrātṛvacca suhṛd yathā / (30.27)
Par.?
*
svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt / (30.28)
Par.?
*
pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā / (30.29)
Par.?
*
tato duryodhanastatra hṛdayena hasann iva / (30.30)
Par.?
*
kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ / (30.31)
Par.?
*
tataste sahitāḥ sarve jalakrīḍām akurvata / (30.32)
Par.?
*
pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ / (30.33)
Par.?
krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ / (30.34)
Par.?
sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ // (30.35)
Par.?
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ / (31.1)
Par.?
vihārāvasatheṣveva vīrā vāsam arocayan // (31.2)
Par.?
khinnastu balavān bhīmo vyāyāmābhyadhikastadā / (32.1)
Par.?
vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ / (32.2)
Par.?
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam // (32.3)
Par.?
śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ / (33.1)
Par.?
niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat // (33.2)
Par.?
tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ / (34.1)
Par.?
*
pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam / (34.2)
Par.?
gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat / (34.3)
Par.?
*
sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat / (34.4)
Par.?
*
ākrāman nāgabhavane tadā nāgakumārakān / (34.5)
Par.?
*
tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ / (34.6)
Par.?
*
adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ / (34.7)
Par.?
*
tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam / (34.8)
Par.?
*
hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu // (34.9)
Par.?
tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam / (35.1)
Par.?
udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ / (35.2)
Par.?
*
sa vimukto mahātejā nājñāsīt tena tat kṛtam / (35.3)
Par.?
*
punar nidrāvaśaṃ prāptastatraiva prāsvapad balī / (35.4)
Par.?
*
atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ / (35.5)
Par.?
*
duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt / (35.6)
Par.?
*
samāsādya tataḥ kāṃścin mamarda ca śirāṃsi ca / (35.7)
Par.?
*
śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam / (35.8)
Par.?
*
tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ / (35.9)
Par.?
*
kupitaiśca mahākāyaistīkṣṇadaṃṣṭrair mahāviṣaiḥ // (35.10)
Par.?
suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrair mahāviṣaiḥ / (36.1)
Par.?
kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu // (36.2)
Par.?
daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ / (37.1)
Par.?
tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ // (37.2)
Par.?
pratibuddhastu bhīmastān sarvān sarpān apothayat / (38.1)
Par.?
*
vaiśaṃpāyana uvāca / (38.2)
Par.?
*
vidura uvāca / (38.3)
Par.?
*
vaiśaṃpāyana uvāca / (38.4)
Par.?
*
hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ / (38.5)
Par.?
*
ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam / (38.6)
Par.?
*
ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ / (38.7)
Par.?
*
yathā ca no matir vīra viṣapīto bhaviṣyati / (38.8)
Par.?
*
niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata / (38.9)
Par.?
*
sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ / (38.10)
Par.?
*
pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi / (38.11)
Par.?
*
tato vāsukir abhyetya nāgair anugatastadā / (38.12)
Par.?
*
paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam / (38.13)
Par.?
*
āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca / (38.14)
Par.?
*
tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam / (38.15)
Par.?
*
suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ / (38.16)
Par.?
*
abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam / (38.17)
Par.?
*
dhanaugho ratnanicayo vasu cāsya pradīyatām / (38.18)
Par.?
*
evam uktastadā nāgo vāsukiṃ pratyabhāṣata / (38.19)
Par.?
*
yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ / (38.20)
Par.?
*
rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ / (38.21)
Par.?
*
balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam / (38.22)
Par.?
*
yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām / (38.23)
Par.?
*
evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata / (38.24)
Par.?
*
tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ / (38.25)
Par.?
*
prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ / (38.26)
Par.?
*
ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ / (38.27)
Par.?
*
evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ / (38.28)
Par.?
*
tatastu śayane divye nāgadatte mahābhujaḥ / (38.29)
Par.?
*
aśeta bhīmasenastu yathāsukham ariṃdamaḥ / (38.30)
Par.?
*
tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ / (38.31)
Par.?
*
vṛttakrīḍāvihārāstu pratasthur gajasāhvayam / (38.32)
Par.?
*
rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ / (38.33)
Par.?
*
bruvanto bhīmasenastu yāto hyagrata eva naḥ / (38.34)
Par.?
*
tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram / (38.35)
Par.?
*
bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha / (38.36)
Par.?
*
yudhiṣṭhirastu dharmātmā avindan pāpam ātmani / (38.37)
Par.?
*
svenānumānena paraṃ sādhuṃ samanupaśyati / (38.38)
Par.?
*
so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ / (38.39)
Par.?
*
abhivādyābravīt kuntīm amba bhīma ihāgataḥ / (38.40)
Par.?
*
kva gato bhavitā mātar neha paśyāmi taṃ śubhe / (38.41)
Par.?
*
udyānāni vanaṃ caiva vicitāni samantataḥ / (38.42)
Par.?
*
tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram / (38.43)
Par.?
*
manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ / (38.44)
Par.?
*
āgatāḥ sma mahābhāge vyākulenāntarātmanā / (38.45)
Par.?
*
ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu / (38.46)
Par.?
*
kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini / (38.47)
Par.?
*
na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane / (38.48)
Par.?
*
yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ / (38.49)
Par.?
*
ityuktā ca tataḥ kuntī dharmarājena dhīmatā / (38.50)
Par.?
*
hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram / (38.51)
Par.?
*
na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho / (38.52)
Par.?
*
śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha / (38.53)
Par.?
*
ityuktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā / (38.54)
Par.?
*
kṣattāram ānāyya tadā kuntī vacanam abravīt / (38.55)
Par.?
*
kva gato bhagavan kṣattar bhīmaseno na dṛśyate / (38.56)
Par.?
*
udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha / (38.57)
Par.?
*
tatraikastu mahābāhur bhīmo nābhyeti mām iha / (38.58)
Par.?
*
na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ / (38.59)
Par.?
*
krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ / (38.60)
Par.?
*
nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ / (38.61)
Par.?
*
tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca / (38.62)
Par.?
*
maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru / (38.63)
Par.?
*
pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava / (38.64)
Par.?
*
dīrghāyuṣastava sutā yathovāca mahāmuniḥ / (38.65)
Par.?
*
āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati / (38.66)
Par.?
*
evam uktvā yayau vidvān viduraḥ svaṃ niveśanam / (38.67)
Par.?
*
kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe / (38.68)
Par.?
*
tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ / (38.69)
Par.?
*
tasmiṃstadā rase jīrṇe so 'prameyabalo balī / (38.70)
Par.?
*
taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ / (38.71)
Par.?
*
sāntvayāmāsur avyagrā vacanaṃ cedam abruvan / (38.72)
Par.?
*
yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ / (38.73)
Par.?
*
tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi / (38.74)
Par.?
*
gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ / (38.75)
Par.?
*
bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava / (38.76)
Par.?
*
tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ / (38.77)
Par.?
*
tato nāgasya bhavane kṛtakautukamaṅgalaḥ / (38.78)
Par.?
*
oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ / (38.79)
Par.?
*
bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ / (38.80)
Par.?
*
pūjito bhujagair vīra āśīrbhiścābhinanditaḥ / (38.81)
Par.?
*
divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ / (38.82)
Par.?
*
udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ / (38.83)
Par.?
*
utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ / (38.84)
Par.?
*
tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ / (38.85)
Par.?
*
te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ / (38.86)
Par.?
*
tata utthāya kaunteyo bhīmaseno mahābalaḥ / (38.87)
Par.?
*
ājagāma mahābāhur mātur antikam añjasā / (38.88)
Par.?
*
tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca / (38.89)
Par.?
*
kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ / (38.90)
Par.?
*
taiścāpi sampariṣvaktaḥ saha mātrā nararṣabhaiḥ / (38.91)
Par.?
*
anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan / (38.92)
Par.?
*
tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam / (38.93)
Par.?
*
bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ / (38.94)
Par.?
*
nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ / (38.95)
Par.?
*
tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ / (38.96)
Par.?
*
tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat / (38.97)
Par.?
*
tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana / (38.98)
Par.?
*
evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ / (38.99)
Par.?
*
bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā / (38.100)
Par.?
sārathiṃ cāsya dayitam apahastena jaghnivān / (38.101)
Par.?
*
dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim / (38.102)
Par.?
*
tāḍitastena sūto 'pi yayau sa yamasādanam / (38.103)
Par.?
*
tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ / (38.104)
Par.?
*
valalena sahāmantrya saubalasya mate sthitaḥ // (38.105)
Par.?
bhojane bhīmasenasya punaḥ prākṣepayad viṣam / (39.1)
Par.?
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // (39.2)
Par.?
vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā / (40.1)
Par.?
taccāpi bhuktvājarayad avikāro vṛkodaraḥ // (40.2)
Par.?
vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam / (41.1)
Par.?
bhīmasaṃhanano bhīmastad apyajarayat tataḥ / (41.2)
Par.?
*
tato 'nyadivase rājan hantukāmo vṛkodaram / (41.3)
Par.?
*
saubalena sahāyena dhārtarāṣṭro 'bhyacintayat / (41.4)
Par.?
*
cintayan nālabhan nidrāṃ divārātrim atandritaḥ // (41.5)
Par.?
evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ / (42.1)
Par.?
anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān / (42.2)
Par.?
*
na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ // (42.3)
Par.?
pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ / (43.1)
Par.?
udbhāvanam akurvanto vidurasya mate sthitāḥ / (43.2)
Par.?
*
kumārān krīḍamānāṃstān dṛṣṭvā rājātidurmadān / (43.3)
Par.?
*
guruśikṣārtham anvicchan gautamaṃ tān nyavedayat / (43.4)
Par.?
*
śarastambasamudbhūtaṃ vedaśāstrārthapāragam / (43.5)
Par.?
*
rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ / (43.6)
Par.?
*
adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te / (43.7)
Par.?
*
vaiśaṃpāyanaḥ / (43.8)
Par.?
*
vaiśaṃpāyanaḥ / (43.10)
Par.?
*
tataste mantrayāmāsur duryodhanapurogamāḥ / (43.11)
Par.?
*
prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ / (43.12)
Par.?
*
spardhate cāpi satatam asmān eko vṛkodaraḥ / (43.13)
Par.?
*
taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe / (43.14)
Par.?
*
tato jalavihārārthaṃ kārayāmāsa bhārata / (43.15)
Par.?
*
celakambalaveśmāni citrāṇi ca śubhāni ca / (43.16)
Par.?
*
tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ / (43.17)
Par.?
*
udakakrīḍanārthāni kārayāmāsa bhārata / (43.18)
Par.?
*
pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam / (43.19)
Par.?
*
bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca / (43.20)
Par.?
*
upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat / (43.21)
Par.?
*
nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā / (43.22)
Par.?
*
tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ / (43.23)
Par.?
*
gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām / (43.24)
Par.?
*
sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ / (43.25)
Par.?
*
evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ / (43.26)
Par.?
*
te rathair nagarākārair deśajaiśca hayottamaiḥ / (43.27)
Par.?
*
niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha / (43.28)
Par.?
*
udyānavanam āsādya saṃprasṛjya ca vāhanam / (43.29)
Par.?
*
prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām / (43.30)
Par.?
*
udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te / (43.31)
Par.?
*
upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam / (43.32)
Par.?
*
gavākṣakaistathā jālair jalasaṃsārakair api / (43.33)
Par.?
*
sūpasthitaṃ sudhākāraiścitrakāraiśca śilpibhiḥ / (43.34)
Par.?
*
dīrghikābhiśca puṇyābhistathā kāraṇḍakair api / (43.35)
Par.?
*
jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā / (43.36)
Par.?
*
upakīrṇā vasumatī tathā puṣpair yathartukaiḥ / (43.37)
Par.?
*
upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā / (43.38)
Par.?
*
upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ / (43.39)
Par.?
*
athodyānavane tasmiṃstathā krīḍāgatāśca te / (43.40)
Par.?
*
parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ / (43.41)
Par.?
*
tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam / (43.42)
Par.?
*
viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā / (43.43)
Par.?
*
svayam utthāya caivātha hṛdayena kṣuropamaḥ / (43.44)
Par.?
*
satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā / (43.45)
Par.?
*
prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt / (43.46)
Par.?
*
prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā / (43.47)
Par.?
*
tato duryodhanastatra hṛdayena hasann iva / (43.48)
Par.?
*
kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ / (43.49)
Par.?
*
tataste sahitāḥ sarve jalakrīḍām akurvata / (43.50)
Par.?
*
divasānte pariśrāntā vihṛtya kurunandanāḥ / (43.51)
Par.?
*
vihārāyataneṣveva vīrā vāsam arocayan / (43.52)
Par.?
*
bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale / (43.53)
Par.?
*
vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ / (43.54)
Par.?
*
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam / (43.55)
Par.?
*
sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ / (43.56)
Par.?
*
śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat / (43.57)
Par.?
*
tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam / (43.58)
Par.?
*
śūlāny apsu nikhānyāśu sthalājjalam apātayat / (43.59)
Par.?
*
saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ / (43.60)
Par.?
*
papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā / (43.61)
Par.?
*
sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat / (43.62)
Par.?
*
ākramya nāgabhavane tathā nāgakumārakān / (43.63)
Par.?
*
tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ / (43.64)
Par.?
*
daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ / (43.65)
Par.?
*
tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam / (43.66)
Par.?
*
hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu / (43.67)
Par.?
*
tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam / (43.68)
Par.?
*
pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat / (43.69)
Par.?
*
te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ / (43.70)
Par.?
*
ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam / (43.71)
Par.?
*
ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ / (43.72)
Par.?
*
yathā ca no matir vīra viṣapīto bhaviṣyati / (43.73)
Par.?
*
viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hyanekaśaḥ / (43.74)
Par.?
*
sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ / (43.75)
Par.?
*
pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi / (43.76)
Par.?
*
tato vāsukir abhyetya nāgair anugatastadā / (43.77)
Par.?
*
paśyati sma mahānāgo bhīmaṃ bhīmaparākramam / (43.78)
Par.?
*
āryakeṇa ca dṛṣṭaḥ san pṛthāyāścāryakeṇa tu / (43.79)
Par.?
*
tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ / (43.80)
Par.?
*
suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ / (43.81)
Par.?
*
abravīt taṃ ca nāgendraḥ kim asya kriyatām iti / (43.82)
Par.?
*
priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām / (43.83)
Par.?
*
evam uktastadā nāgo vāsukiṃ pratyabhāṣata / (43.84)
Par.?
*
yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ / (43.85)
Par.?
*
rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ / (43.86)
Par.?
*
balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam / (43.87)
Par.?
*
yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām / (43.88)
Par.?
*
evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata / (43.89)
Par.?
*
tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ / (43.90)
Par.?
*
prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ / (43.91)
Par.?
*
ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ / (43.92)
Par.?
*
evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ / (43.93)
Par.?
*
tatastu śayane divye nāgadatte mahābhujaḥ / (43.94)
Par.?
*
śete sma ca tadā bhīmo divasānyaṣṭa caiva tu / (43.95)
Par.?
*
duryodhano 'pi pāpātmā bhīmam āśīviṣahrade / (43.96)
Par.?
*
prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā / (43.97)
Par.?
*
prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram / (43.98)
Par.?
*
vadanto bhīmasenastu yāto hyagrata eva saḥ / (43.99)
Par.?
*
yudhiṣṭhirastu dharmātmā cintayan pāpam ātmani / (43.100)
Par.?
*
svenānumānena paraṃ tadā taṃ smānupaśyati / (43.101)
Par.?
*
upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ / (43.102)
Par.?
*
abhivādyābruvaṃste vai amba bhīma ihāgataḥ / (43.103)
Par.?
*
neti smāha tadā kuntī tataste vyathitābhavan / (43.104)
Par.?