Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān / (1.2) Par.?
siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ // (1.3) Par.?
śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ / (2.1) Par.?
svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata // (2.2) Par.?
keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā / (3.1) Par.?
ṛṣayastvapare cainaṃ putravat paryapālayan // (3.2) Par.?
sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ / (4.1) Par.?
brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha / (4.2) Par.?
*vaiśaṃpāyanaḥ / (4.3) Par.?
*ṛṣayaḥ / (4.4) Par.?
*vaiśaṃpāyanaḥ / (4.5) Par.?
*amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ / (4.6) Par.?
*brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ / (4.7) Par.?
*samprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt / (4.8) Par.?
*bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ / (4.9) Par.?
*samavāyo mahān adya brahmaloke mahātmanām / (4.10) Par.?
*devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām / (4.11) Par.?
*vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam / (4.12) Par.?
*pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ / (4.13) Par.?
*tacchrutvā vacanaṃ teṣāṃ pāṇḍur vacanam abravīt / (4.14) Par.?
*aham apyāgamiṣyāmi yatra yūyaṃ gamiṣyatha // (4.15) Par.?
svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ / (5.1) Par.?
pratasthe saha patnībhyām abruvaṃstatra tāpasāḥ / (5.2) Par.?
uparyupari gacchantaḥ śailarājam udaṅmukhāḥ // (5.3) Par.?
dṛṣṭavanto girer asya durgān deśān bahūn vayam / (6.1) Par.?
*vimānaśatasaṃbādhāṃ gītasvananināditām / (6.2) Par.?
*yakṣarākṣasaguptāni gandharvacaritāni ca / (6.3) Par.?
ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā // (6.4) Par.?
udyānāni kuberasya samāni viṣamāṇi ca / (7.1) Par.?
mahānadīnitambāṃśca durgāṃśca girigahvarān // (7.2) Par.?
santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ / (8.1) Par.?
santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ // (8.2) Par.?
atikrāmen na pakṣī yān kuta evetare mṛgāḥ / (9.1) Par.?
vāyur eko 'tigād yatra siddhāśca paramarṣayaḥ // (9.2) Par.?
gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime / (10.1) Par.?
na sīdetām aduḥkhārhe mā gamo bharatarṣabha / (10.2) Par.?
*aprajasya mahābhāga na svargaṃ gantum arhasi / (10.3) Par.?
*aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa // (10.4) Par.?
pāṇḍur uvāca / (11.1) Par.?
aprajasya mahābhāgā na dvāraṃ paricakṣate / (11.2) Par.?
svarge tenābhitapto 'ham aprajastad bravīmi vaḥ / (11.3) Par.?
*so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ / (11.4) Par.?
*anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā // (11.5) Par.?
ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi / (12.1) Par.?
pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ // (12.2) Par.?
etāni tu yathākālaṃ yo na budhyati mānavaḥ / (13.1) Par.?
na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam // (13.2) Par.?
yajñaiśca devān prīṇāti svādhyāyatapasā munīn / (14.1) Par.?
putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān // (14.2) Par.?
ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ / (15.1) Par.?
*trayāṇām itareṣāṃ tu nāśa ātmani naśyati / (15.2) Par.?
*pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ / (15.3) Par.?
pitryād ṛṇād anirmuktastena tapye tapodhanāḥ // (15.4) Par.?
dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ / (16.1) Par.?
*pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati / (16.2) Par.?
iha tasmāt prajāhetoḥ prajāyante narottamāḥ // (16.3) Par.?
yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā / (17.1) Par.?
tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā // (17.2) Par.?
tāpasā ūcuḥ / (18.1) Par.?
asti vai tava dharmātman vidma devopamaṃ śubham / (18.2) Par.?
apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā // (18.3) Par.?
daivadiṣṭaṃ naravyāghra karmaṇehopapādaya / (19.1) Par.?
akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ // (19.2) Par.?
tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi / (20.1) Par.?
apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat / (21.2) Par.?
ātmano mṛgaśāpena jānann upahatāṃ kriyām / (21.3) Par.?
*vaiśaṃpāyanaḥ / (21.4) Par.?
*sa samānīya kuntīṃ ca mādrīṃ ca bharatarṣabha / (21.5) Par.?
*ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām / (21.6) Par.?
*uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi / (21.7) Par.?
*apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ / (21.8) Par.?
*anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi / (21.9) Par.?
*brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit // (21.10) Par.?
so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm / (22.1) Par.?
apatyotpādane yogam āpadi prasamarthayan // (22.2) Par.?
apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā / (23.1) Par.?
iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ // (23.2) Par.?
iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ / (24.1) Par.?
sarvam evānapatyasya na pāvanam ihocyate // (24.2) Par.?
so 'ham evaṃ viditvaitat prapaśyāmi śucismite / (25.1) Par.?
anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan // (25.2) Par.?
mṛgābhiśāpān naṣṭaṃ me prajanaṃ hyakṛtātmanaḥ / (26.1) Par.?
nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā // (26.2) Par.?
ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane / (27.1) Par.?
ṣaḍ evābandhudāyādāḥ putrāstāñ śṛṇu me pṛthe // (27.2) Par.?
svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ / (28.1) Par.?
*tatsamaṃ putrikāsutaḥ / (28.2) Par.?
*svayaṃjātaḥ kṣatriyaśca / (28.3) Par.?
paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate // (28.4) Par.?
dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ / (29.1) Par.?
sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ // (29.2) Par.?
pūrvapūrvatamābhāve matvā lipseta vai sutam / (30.1) Par.?
uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi // (30.2) Par.?
apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ / (31.1) Par.?
ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt // (31.2) Par.?
tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam / (32.1) Par.?
sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini / (32.2) Par.?
*yā hi te bhaginī sādhvī śrutasenā yaśasvinī / (32.3) Par.?
*uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān // (32.4) Par.?
śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati / (33.1) Par.?
yā vīrapatnī gurubhir niyuktāpatyajanmani // (33.2) Par.?
puṣpeṇa prayatā snātā niśi kunti catuṣpathe / (34.1) Par.?
*apatyārthe prajālābhe anvagacchacchubhavratā / (34.2) Par.?
varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam // (34.3) Par.?
karmaṇyavasite tasmin sā tenaiva sahāvasat / (35.1) Par.?
tatra trīñ janayāmāsa durjayādīn mahārathān // (35.2) Par.?
tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt / (36.1) Par.?
manniyogād yata kṣipram apatyotpādanaṃ prati // (36.2) Par.?
Duration=0.28809714317322 secs.