Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktā mahārāja kuntī pāṇḍum abhāṣata / (1.2) Par.?
kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim // (1.3) Par.?
na mām arhasi dharmajña vaktum evaṃ kathaṃcana / (2.1) Par.?
dharmapatnīm abhiratāṃ tvayi rājīvalocana // (2.2) Par.?
tvam eva tu mahābāho mayyapatyāni bhārata / (3.1) Par.?
vīra vīryopapannāni dharmato janayiṣyasi // (3.2) Par.?
svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā / (4.1) Par.?
apatyāya ca māṃ gaccha tvam eva kurunandana // (4.2) Par.?
na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram / (5.1) Par.?
tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ // (5.2) Par.?
imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām / (6.1) Par.?
pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham // (6.2) Par.?
vyuṣitāśva iti khyāto babhūva kila pārthivaḥ / (7.1) Par.?
purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ // (7.2) Par.?
tasmiṃśca yajamāne vai dharmātmani mahātmani / (8.1) Par.?
upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ // (8.2) Par.?
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ / (9.1) Par.?
vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ / (9.2) Par.?
*devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā // (9.3) Par.?
vyuṣitāśvastato rājann ati martyān vyarocata / (10.1) Par.?
sarvabhūtānyati yathā tapanaḥ śiśirātyaye // (10.2) Par.?
sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ / (11.1) Par.?
prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat // (11.2) Par.?
aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān / (12.1) Par.?
babhūva sa hi rājendro daśanāgabalānvitaḥ // (12.2) Par.?
apyatra gāthāṃ gāyanti ye purāṇavido janāḥ / (13.1) Par.?
*vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama / (13.2) Par.?
*aprameyam aparyantaṃ vyuṣitāśvo dhanaṃ dadau / (13.3) Par.?
vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām / (13.4) Par.?
apālayat sarvavarṇān pitā putrān ivaurasān // (13.5) Par.?
yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam / (14.1) Par.?
anantaratnānyādāya ājahāra mahākratūn / (14.2) Par.?
suṣāva ca bahūn somān somasaṃsthāstatāna ca // (14.3) Par.?
āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā / (15.1) Par.?
bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi // (15.2) Par.?
kāmayāmāsatus tau tu parasparam iti śrutiḥ / (16.1) Par.?
sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata // (16.2) Par.?
tenācireṇa kālena jagāmāstam ivāṃśumān / (17.1) Par.?
tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā // (17.2) Par.?
aputrā puruṣavyāghra vilalāpeti naḥ śrutam / (18.1) Par.?
bhadrā paramaduḥkhārtā tan nibodha narādhipa // (18.2) Par.?
nārī paramadharmajña sarvā putravinākṛtā / (19.1) Par.?
patiṃ vinā jīvati yā na sā jīvati duḥkhitā // (19.2) Par.?
patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava / (20.1) Par.?
tvadgatiṃ gantum icchāmi prasīdasva nayasva mām // (20.2) Par.?
tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe / (21.1) Par.?
prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām // (21.2) Par.?
pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca / (22.1) Par.?
tvām ahaṃ naraśārdūla gacchantam anivartinam // (22.2) Par.?
chāyevānapagā rājan satataṃ vaśavartinī / (23.1) Par.?
bhaviṣyāmi naravyāghra nityaṃ priyahite ratā // (23.2) Par.?
adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ / (24.1) Par.?
ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa // (24.2) Par.?
abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ / (25.1) Par.?
saṃyogā viprayuktā vā pūrvadeheṣu pārthiva / (25.2) Par.?
*tena me viprayogo 'yam upapannastvayā saha / (25.3) Par.?
*viprayuktā tu yā patyā muhūrtam api jīvati / (25.4) Par.?
*duḥkhaṃ jīvati sā pāpā narakastheva pārthiva // (25.5) Par.?
tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam / (26.1) Par.?
duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam // (26.2) Par.?
adya prabhṛtyahaṃ rājan kuśaprastaraśāyinī / (27.1) Par.?
bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā // (27.2) Par.?
darśayasva naravyāghra sādhu mām asukhānvitām / (28.1) Par.?
dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara // (28.2) Par.?
evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ / (29.1) Par.?
taṃ śavaṃ sampariṣvajya vāk kilāntarhitābravīt // (29.2) Par.?
uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava / (30.1) Par.?
janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini // (30.2) Par.?
ātmīye ca varārohe śayanīye caturdaśīm / (31.1) Par.?
aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha // (31.2) Par.?
evam uktā tu sā devī tathā cakre pativratā / (32.1) Par.?
yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā // (32.2) Par.?
sā tena suṣuve devī śavena manujādhipa / (33.1) Par.?
trīñ śālvāṃścaturo madrān sutān bharatasattama // (33.2) Par.?
tathā tvam api mayyeva manasā bharatarṣabha / (34.1) Par.?
śakto janayituṃ putrāṃstapoyogabalānvayāt // (34.2) Par.?
Duration=0.36841082572937 secs.