Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastayā rājā tāṃ devīṃ punar abravīt / (1.2) Par.?
dharmavid dharmasaṃyuktam idaṃ vacanam uttamam // (1.3) Par.?
evam etat purā kunti vyuṣitāśvaścakāra ha / (2.1) Par.?
yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ // (2.2) Par.?
atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me / (3.1) Par.?
purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ // (3.2) Par.?
anāvṛtāḥ kila purā striya āsan varānane / (4.1) Par.?
kāmacāravihāriṇyaḥ svatantrāścārulocane // (4.2) Par.?
tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn / (5.1) Par.?
nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat // (5.2) Par.?
taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ / (6.1) Par.?
adyāpyanuvidhīyante kāmadveṣavivarjitāḥ / (6.2) Par.?
purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ // (6.3) Par.?
uttareṣu ca rambhoru kuruṣvadyāpi vartate / (7.1) Par.?
strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ / (7.2) Par.?
*nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (7.3) Par.?
*nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ / (7.4) Par.?
*evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati / (7.5) Par.?
*agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite / (7.6) Par.?
*putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā / (7.7) Par.?
*rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ / (7.8) Par.?
*etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe // (7.9) Par.?
asmiṃstu loke nacirān maryādeyaṃ śucismite / (8.1) Par.?
sthāpitā yena yasmācca tan me vistarataḥ śṛṇu // (8.2) Par.?
babhūvoddālako nāma maharṣir iti naḥ śrutam / (9.1) Par.?
śvetaketur iti khyātaḥ putrastasyābhavan muniḥ // (9.2) Par.?
maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam / (10.1) Par.?
kopāt kamalapatrākṣi yadarthaṃ tan nibodha me / (10.2) Par.?
*uddālakaḥ / (10.3) Par.?
*brāhmaṇaḥ / (10.4) Par.?
*pāṇḍuḥ / (10.5) Par.?
*śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ / (10.6) Par.?
*grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat / (10.7) Par.?
*śiśire salilasthāyī saha patnyā mahātapāḥ / (10.8) Par.?
*uddālakaṃ tapasyantaṃ niyamena samāhitam / (10.9) Par.?
*tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha / (10.10) Par.?
*abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ / (10.11) Par.?
*taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ / (10.12) Par.?
*svāgatena ca pādyena mṛduvākyaiśca bhārata / (10.13) Par.?
*śākamūlaphalādyaiśca vanyair anyair apūjayat / (10.14) Par.?
*kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā / (10.15) Par.?
*viśrānto munim āsādya paryapṛcchad dvijastadā / (10.16) Par.?
*uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam / (10.17) Par.?
*ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ / (10.18) Par.?
*tava putram imaṃ manye kṛtakṛtyo 'si tad vada / (10.19) Par.?
*mama patnī mahāprājña kuśikasya sutā matā / (10.20) Par.?
*mām evānugatā patnī mama nityam anuvratā / (10.21) Par.?
*arundhatīva patnīnāṃ tapasā karśitastanī / (10.22) Par.?
*tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ / (10.23) Par.?
*vedavedāṅgavid vipra macchāsanaparāyaṇaḥ / (10.24) Par.?
*lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī / (10.25) Par.?
*apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ / (10.26) Par.?
*pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ / (10.27) Par.?
*prajāraṇī tu patnī te kulaśīlasamādhinī / (10.28) Par.?
*sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai / (10.29) Par.?
*ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām / (10.30) Par.?
*yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān / (10.31) Par.?
*svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ // (10.32) Par.?
śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ / (11.1) Par.?
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt // (11.2) Par.?
ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā / (12.1) Par.?
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva / (12.2) Par.?
*tapasā dīptavīryo hi śvetaketur na cakṣame / (12.3) Par.?
*saṃgṛhya mātaraṃ haste śvetaketur abhāṣata / (12.4) Par.?
*durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām / (12.5) Par.?
*ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ / (12.6) Par.?
*śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ / (12.7) Par.?
*tasya patnī damopetā mama mātā viśeṣataḥ / (12.8) Par.?
*pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām / (12.9) Par.?
*apradānena te brahman mātṛbhūtāṃ vimuñca me / (12.10) Par.?
*evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ / (12.11) Par.?
*pratyavocad dvijo rājann apragalbham idaṃ vacaḥ / (12.12) Par.?
*apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ / (12.13) Par.?
*pitā te ṛṇanirmuktastvayā putreṇa kāśyapa / (12.14) Par.?
*ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ / (12.15) Par.?
*mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām / (12.16) Par.?
*prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ / (12.17) Par.?
*ekayā prajayā pitror mātaraṃ te dadāmyaham / (12.18) Par.?
*evam uktaḥ śvetaketur lajjayā krodham eyivān // (12.19) Par.?
kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha / (13.1) Par.?
*saṃgṛhya mātaraṃ haste / (13.2) Par.?
mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ // (13.3) Par.?
anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi / (14.1) Par.?
yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ / (14.2) Par.?
*tathaiva ca kuṭumbeṣu na pramādyanti karhicit / (14.3) Par.?
*ṛtukāle tu samprāpte bhartāraṃ na jahustadā // (14.4) Par.?
ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame / (15.1) Par.?
cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi // (15.2) Par.?
mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu / (16.1) Par.?
tadā prabhṛti maryādā sthiteyam iti naḥ śrutam // (16.2) Par.?
vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam / (17.1) Par.?
bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham / (17.2) Par.?
*adyāpyanuvidhīyante kāmadveṣavivarjitāḥ / (17.3) Par.?
*uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī // (17.4) Par.?
bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm / (18.1) Par.?
pativratām etad eva bhavitā pātakaṃ bhuvi // (18.2) Par.?
patyā niyuktā yā caiva patnyapatyārtham eva ca / (19.1) Par.?
na kariṣyati tasyāśca bhaviṣyatyetad eva hi // (19.2) Par.?
iti tena purā bhīru maryādā sthāpitā balāt / (20.1) Par.?
uddālakasya putreṇa dharmyā vai śvetaketunā / (20.2) Par.?
*tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat / (20.3) Par.?
*niyuktā patinā bhāryā yadyapatyasya kāraṇāt / (20.4) Par.?
*na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt // (20.5) Par.?
saudāsena ca rambhoru niyuktāpatyajanmani / (21.1) Par.?
madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam // (21.2) Par.?
tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī / (22.1) Par.?
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā // (22.2) Par.?
asmākam api te janma viditaṃ kamalekṣaṇe / (23.1) Par.?
kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye // (23.2) Par.?
ata etāni sarvāṇi kāraṇāni samīkṣya vai / (24.1) Par.?
mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite // (24.2) Par.?
ṛtāvṛtau rājaputri striyā bhartā yatavrate / (25.1) Par.?
nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ // (25.2) Par.?
śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati / (26.1) Par.?
dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate // (26.2) Par.?
bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā / (27.1) Par.?
yad brūyāt tat tathā kāryam iti dharmavido viduḥ // (27.2) Par.?
viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam / (28.1) Par.?
yathāham anavadyāṅgi putradarśanalālasaḥ // (28.2) Par.?
tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe / (29.1) Par.?
prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ // (29.2) Par.?
manniyogāt sukeśānte dvijātestapasādhikāt / (30.1) Par.?
putrān guṇasamāyuktān utpādayitum arhasi / (30.2) Par.?
tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim / (30.3) Par.?
*tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam // (30.4) Par.?
evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam / (31.1) Par.?
pratyuvāca varārohā bhartuḥ priyahite ratā / (31.2) Par.?
*adharmaḥ sumahān eṣa strīṇāṃ bharatasattama / (31.3) Par.?
*yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha / (31.4) Par.?
*śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ // (31.5) Par.?
pitṛveśmanyahaṃ bālā niyuktātithipūjane / (32.1) Par.?
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam // (32.2) Par.?
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / (33.1) Par.?
tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam // (33.2) Par.?
sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam / (34.1) Par.?
mantragrāmaṃ ca me prādād abravīccaiva mām idam // (34.2) Par.?
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (35.1) Par.?
akāmo vā sakāmo vā sa te vaśam upaiṣyati / (35.2) Par.?
*tasya tasya prasādāt te rājñi putro bhaviṣyati // (35.3) Par.?
ityuktāhaṃ tadā tena pitṛveśmani bhārata / (36.1) Par.?
brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ // (36.2) Par.?
anujñātā tvayā devam āhvayeyam ahaṃ nṛpa / (37.1) Par.?
tena mantreṇa rājarṣe yathā syān nau prajā vibho / (37.2) Par.?
*kuntī / (37.3) Par.?
*yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ / (37.4) Par.?
*tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam / (37.5) Par.?
*anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati / (37.6) Par.?
*apatyakāma evaṃ syān mamāpatyaṃ bhaved iti / (37.7) Par.?
*vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam / (37.8) Par.?
*anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ / (37.9) Par.?
*yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca / (37.10) Par.?
*yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja / (37.11) Par.?
*devāt putraphalaṃ sadyo viprāt kālāntare bhavet // (37.12) Par.?
āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara / (38.1) Par.?
tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām / (38.2) Par.?
*pāṇḍuḥ / (38.3) Par.?
*vaiśaṃpāyanaḥ / (38.4) Par.?
*dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi / (38.5) Par.?
*namo maharṣaye tasmai yena datto varastava / (38.6) Par.?
*na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ / (38.7) Par.?
*tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca / (38.8) Par.?
*pravaraṃ sarvadevānāṃ dharmam āvāhayābale / (38.9) Par.?
*pāṇḍunā samanujñātā bhāratena yaśasvinā / (38.10) Par.?
*matiṃ cakre mahārāja dharmasyāvāhane tadā // (38.11) Par.?
pāṇḍur uvāca / (39.1) Par.?
adyaiva tvaṃ varārohe prayatasva yathāvidhi / (39.2) Par.?
dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk // (39.3) Par.?
adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana / (40.1) Par.?
*bhīṣma uvāca / (40.2) Par.?
*yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu / (40.3) Par.?
*daṇḍasya nayanāt sā hi daṇḍanītir ihocyate / (40.4) Par.?
*bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ / (40.5) Par.?
*asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ / (40.6) Par.?
*daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ / (40.7) Par.?
*vidyāścatasraḥ kūṭasthāstāsāṃ bhedavikalpanā / (40.8) Par.?
*aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ / (40.9) Par.?
*purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa / (40.10) Par.?
*āyurvedo dhanurvedo gāndharvaśceti niścayaḥ / (40.11) Par.?
*arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu / (40.12) Par.?
*daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ / (40.13) Par.?
*etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ / (40.14) Par.?
*śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ / (40.15) Par.?
*vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ / (40.16) Par.?
*tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam / (40.17) Par.?
*yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā / (40.18) Par.?
*tantraṃ brahmalulā nāma tarkavidyā divaukasām / (40.19) Par.?
*sukhaduḥkhārthajijñāsākārakaśceti viśrutam / (40.20) Par.?
*tarkavidyāstathā cāṣṭau saśloko nava vistaraḥ / (40.21) Par.?
*daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ / (40.22) Par.?
*purāṇasya praṇītāśca tāvad eveha saṃhitā / (40.23) Par.?
*dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā / (40.24) Par.?
*ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ / (40.25) Par.?
*nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ / (40.26) Par.?
*provāca bhagavān devaḥ kālajñānāni yāni ca / (40.27) Par.?
*catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram / (40.28) Par.?
*aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm / (40.29) Par.?
*gāndharvam itihāsaṃ ca nānāvistaram uktavān / (40.30) Par.?
*ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ / (40.31) Par.?
*punar bhedasahasraṃ ca tāsām eva tu vistaraḥ / (40.32) Par.?
*ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ / (40.33) Par.?
*śaśvad abhyasyate loke veda eva ca sarvaśaḥ / (40.34) Par.?
*vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ / (40.35) Par.?
*etāsāṃ pārago yaśca sa cokto vedapāragaḥ / (40.36) Par.?
*vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ / (40.37) Par.?
*śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit / (40.38) Par.?
*brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ / (40.39) Par.?
*sarvasyānugrahaścaiva vyāso vai vedapāragaḥ / (40.40) Par.?
*ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca / (40.41) Par.?
*śaṃkarasya prasādācca brahmaṇaśca kurūdvaha / (40.42) Par.?
*vedapāraga ityukto yājñavalkyaśca sarvaśaḥ / (40.43) Par.?
*kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ / (40.44) Par.?
*ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api / (40.45) Par.?
*śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ / (40.46) Par.?
*ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ / (40.47) Par.?
*idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ / (40.48) Par.?
*pūrvajanmānusāreṇa bahudheyaṃ sarasvatī / (40.49) Par.?
lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate // (40.50) Par.?
dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ / (41.1) Par.?
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ / (41.2) Par.?
*dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam / (41.3) Par.?
*apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam // (41.4) Par.?
tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite / (42.1) Par.?
upacārābhicārābhyāṃ dharmam ārādhayasva vai // (42.2) Par.?
vaiśaṃpāyana uvāca / (43.1) Par.?
sā tathoktā tathetyuktvā tena bhartrā varāṅganā / (43.2) Par.?
abhivādyābhyanujñātā pradakṣiṇam avartata // (43.3) Par.?
Duration=0.6094651222229 secs.