Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
saṃvatsarāhite garbhe gāndhāryā janamejaya / (1.2) Par.?
āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam // (1.3) Par.?
sā baliṃ tvaritā devī dharmāyopajahāra ha / (2.1) Par.?
*jānatī dharmam agryaṃ vai mantrair vaśam upānayat / (2.2) Par.?
*āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ / (2.3) Par.?
*dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave / (2.4) Par.?
*tasmin bahumṛge 'raṇye śataśṛṅge nagottame / (2.5) Par.?
*pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat / (2.6) Par.?
*ṛtukāle śucisnātā śuklavastrā yaśasvinī / (2.7) Par.?
*śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā / (2.8) Par.?
jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā / (2.9) Par.?
*ājagāma tato devo dharmo mantrabalāt tataḥ / (2.10) Par.?
*vimāne sūryasaṃkāśe kuntī yatra japasthitā / (2.11) Par.?
*vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham / (2.12) Par.?
*sā taṃ vihasyamānāpi putraṃ dehyabravīd idam // (2.13) Par.?
saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai / (3.1) Par.?
lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam // (3.2) Par.?
aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame / (4.1) Par.?
divā madhyagate sūrye tithau puṇye 'bhipūjite // (4.2) Par.?
samṛddhayaśasaṃ kuntī suṣāva samaye sutam / (5.1) Par.?
jātamātre sute tasmin vāg uvācāśarīriṇī // (5.2) Par.?
eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ / (6.1) Par.?
*vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati / (6.2) Par.?
yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ // (6.3) Par.?
bhavitā prathito rājā triṣu lokeṣu viśrutaḥ / (7.1) Par.?
yaśasā tejasā caiva vṛttena ca samanvitaḥ // (7.2) Par.?
dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt / (8.1) Par.?
prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu / (8.2) Par.?
*prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ / (8.3) Par.?
*tataḥ kuntīm abhikramya śaśāsātīva bhārata / (8.4) Par.?
*vāyum āvāhayasveti sa devo balavattaraḥ / (8.5) Par.?
*aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ / (8.6) Par.?
*brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaśca mārutaḥ / (8.7) Par.?
*mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam / (8.8) Par.?
*āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini / (8.9) Par.?
*sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu / (8.10) Par.?
*bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ // (8.11) Par.?
tatastathoktā patyā tu vāyum evājuhāva sā / (9.1) Par.?
*tatastām āgato vāyur mṛgārūḍho mahābalaḥ / (9.2) Par.?
*kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam / (9.3) Par.?
*sā salajjā vihasyāha putraṃ dehi surottama / (9.4) Par.?
*balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam / (9.5) Par.?
*dvitīyenopahāreṇa tenoktavidhinā punaḥ / (9.6) Par.?
*tair eva niyamaiḥ sthitvā mantragrāmam udairayat / (9.7) Par.?
*ājagāma tato vāyuḥ kiṃ karomīti cābravīt / (9.8) Par.?
*lajjānvitā tataḥ kuntī putram aicchan mahābalam / (9.9) Par.?
*tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ / (9.10) Par.?
tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ // (9.11) Par.?
tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam / (10.1) Par.?
sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata / (10.2) Par.?
*jātamātre kumāre tu sarvalokasya pārthivāḥ / (10.3) Par.?
*mūtraṃ prasusruvuḥ sarve vyathitāśca prapedire / (10.4) Par.?
*vāhanāni vyaśīryanta vimuñcantyaśrubindavaḥ / (10.5) Par.?
*yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ / (10.6) Par.?
*tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ // (10.7) Par.?
idam atyadbhutaṃ cāsījjātamātre vṛkodare / (11.1) Par.?
yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat / (11.2) Par.?
*janamejaya uvāca / (11.3) Par.?
*vaiśaṃpāyana uvāca / (11.4) Par.?
*kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau / (11.5) Par.?
*kathaṃ tu tena patatā śilā gātrair vicūrṇitā / (11.6) Par.?
*etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama / (11.7) Par.?
*yathāvad iha viprarṣe paraṃ me 'tra kutūhalam / (11.8) Par.?
*sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te / (11.9) Par.?
*kuntī tu saha putreṇa yātvā suruciraṃ saraḥ / (11.10) Par.?
*snātvā tu sutam ādāya daśame 'hani yādavī / (11.11) Par.?
*daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā / (11.12) Par.?
*śailābhyāśena gacchantyāstadā bharatasattama / (11.13) Par.?
*niścakrāma mahāvyāghro jighāṃsur girigahvarāt / (11.14) Par.?
*tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam / (11.15) Par.?
*nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ / (11.16) Par.?
*nādena mahatā tāṃ tu pūrayantaṃ girer guhām / (11.17) Par.?
*dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā / (11.18) Par.?
*trāsāt tasyāḥ sutastvaṅkāt papāta bharatarṣabha / (11.19) Par.?
*parvatasyoparisthāyām adhastād apatacchiśuḥ / (11.20) Par.?
*sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ / (11.21) Par.?
*putrasnehāt tataḥ pāṇḍur abhyadhāvad girestaṭam // (11.22) Par.?
kuntī vyāghrabhayodvignā sahasotpatitā kila / (12.1) Par.?
nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram // (12.2) Par.?
tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau / (13.1) Par.?
patatā tena śatadhā śilā gātrair vicūrṇitā / (13.2) Par.?
tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat / (13.3) Par.?
*sa tu janmani bhīmasya vinadantaṃ mahāsvanam / (13.4) Par.?
*dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ / (13.5) Par.?
*dārasaṃrakṣaṇārthāya putrasaṃrakṣaṇāya ca / (13.6) Par.?
*sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ / (13.7) Par.?
*maghe candramasā yukte siṃhe cābhyudite gurau / (13.8) Par.?
*divā madhyagate sūrye tithau puṇye trayodaśīm / (13.9) Par.?
*maitre muhūrte sā kuntī suṣuve bhīmam acyutam // (13.10) Par.?
yasminn ahani bhīmastu jajñe bharatasattama / (14.1) Par.?
duryodhano 'pi tatraiva prajajñe vasudhādhipa // (14.2) Par.?
jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat / (15.1) Par.?
kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti // (15.2) Par.?
daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ / (16.1) Par.?
tatra daivaṃ tu vidhinā kālayuktena labhyate // (16.2) Par.?
indro hi rājā devānāṃ pradhāna iti naḥ śrutam / (17.1) Par.?
aprameyabalotsāho vīryavān amitadyutiḥ // (17.2) Par.?
taṃ toṣayitvā tapasā putraṃ lapsye mahābalam / (18.1) Par.?
yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati / (18.2) Par.?
*amānuṣān mānuṣāṃśca sa saṃgrāme haniṣyati / (18.3) Par.?
karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ // (18.4) Par.?
tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ / (19.1) Par.?
dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham // (19.2) Par.?
ātmanā ca mahābāhur ekapādasthito 'bhavat / (20.1) Par.?
ugraṃ sa tapa ātasthe parameṇa samādhinā // (20.2) Par.?
ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram / (21.1) Par.?
sūryeṇa saha dharmātmā paryavartata bhārata // (21.2) Par.?
taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata / (22.1) Par.?
putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam // (22.2) Par.?
devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam / (23.1) Par.?
*durhṛdāṃ śokajananaṃ sarvabāndhavanandanam / (23.2) Par.?
sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam // (23.3) Par.?
ityuktaḥ kauravo rājā vāsavena mahātmanā / (24.1) Par.?
*kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat / (24.2) Par.?
*dharmaṃ balaṃ ca niścitya yathā syād iti bhārata / (24.3) Par.?
uvāca kuntīṃ dharmātmā devarājavacaḥ smaran / (24.4) Par.?
*udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ / (24.5) Par.?
*dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā / (24.6) Par.?
*atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam // (24.7) Par.?
nītimantaṃ mahātmānam ādityasamatejasam / (25.1) Par.?
durādharṣaṃ kriyāvantam atīvādbhutadarśanam // (25.2) Par.?
putraṃ janaya suśroṇi dhāma kṣatriyatejasām / (26.1) Par.?
labdhaḥ prasādo devendrāt tam āhvaya śucismite / (26.2) Par.?
*vaiśaṃpāyanaḥ / (26.3) Par.?
*jāteṣu dhṛtarāṣṭrasya kumāreṣu mahātmasu // (26.4) Par.?
evam uktā tataḥ śakram ājuhāva yaśasvinī / (27.1) Par.?
*tataḥ paryacarat tena balinā bhagavān api / (27.2) Par.?
athājagāma devendro janayāmāsa cārjunam / (27.3) Par.?
*uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā / (27.4) Par.?
*jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ // (27.5) Par.?
jātamātre kumāre tu vāg uvācāśarīriṇī / (28.1) Par.?
*sarvabhūtapraharṣiṇī / (28.2) Par.?
*sūtake vartamānāṃ tāṃ / (28.3) Par.?
mahāgambhīranirghoṣā nabho nādayatī tadā / (28.4) Par.?
*śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām / (28.5) Par.?
*kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām // (28.6) Par.?
kārtavīryasamaḥ kunti śibitulyaparākramaḥ / (29.1) Par.?
*eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ / (29.2) Par.?
*tathā divyāni cāstrāṇi nikhilānyāhariṣyati / (29.3) Par.?
eṣa śakra ivājeyo yaśaste prathayiṣyati // (29.4) Par.?
adityā viṣṇunā prītir yathābhūd abhivardhitā / (30.1) Par.?
tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ // (30.2) Par.?
eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ / (31.1) Par.?
cedikāśikarūṣāṃśca kurulakṣma sudhāsyati / (31.2) Par.?
*etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ / (31.3) Par.?
*nivātakavacāḥ sarve prahāsyanti ca jīvitam / (31.4) Par.?
*hiraṇyapuram ārujya nihaniṣyati saṃyuge / (31.5) Par.?
*pulomāyāstu tanayān kālakeyāṃśca sarvaśaḥ / (31.6) Par.?
*gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān / (31.7) Par.?
*dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ // (31.8) Par.?
etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ / (32.1) Par.?
medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām // (32.2) Par.?
grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ / (33.1) Par.?
bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati // (33.2) Par.?
jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ / (34.1) Par.?
eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ / (34.2) Par.?
*eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram / (34.3) Par.?
*astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati / (34.4) Par.?
*nivātakavacā nāma daityā vibudhavidviṣaḥ / (34.5) Par.?
*śakrājñayā mahābāhustān vadhiṣyati te sutaḥ // (34.6) Par.?
tathā divyāni cāstrāṇi nikhilānyāhariṣyati / (35.1) Par.?
vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ // (35.2) Par.?
etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake / (36.1) Par.?
uktavān vāyur ākāśe kuntī śuśrāva cāsya tām // (36.2) Par.?
vācam uccāritām uccaistāṃ niśamya tapasvinām / (37.1) Par.?
babhūva paramo harṣaḥ śataśṛṅganivāsinām // (37.2) Par.?
tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām / (38.1) Par.?
ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ // (38.2) Par.?
udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ / (39.1) Par.?
samavetya ca devānāṃ gaṇāḥ pārtham apūjayan // (39.2) Par.?
kādraveyā vainateyā gandharvāpsarasastathā / (40.1) Par.?
prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ // (40.2) Par.?
bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ / (41.1) Par.?
yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma // (41.2) Par.?
marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ / (42.1) Par.?
dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā // (42.2) Par.?
divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ / (43.1) Par.?
*te ca prakāśā martyeṣu sarvopaskārasaṃbhṛtāḥ / (43.2) Par.?
upagāyanti bībhatsum upanṛtyanti cāpsarāḥ / (43.3) Par.?
*tathā maharṣayaś cāpi jepustatra samantataḥ / (43.4) Par.?
*tato gandharvatūryeṣu praṇadatsu vihāyasi / (43.5) Par.?
gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ // (43.6) Par.?
bhīmasenograsenau ca ūrṇāyur anaghastathā / (44.1) Par.?
gopatir dhṛtarāṣṭraśca sūryavarcāśca saptamaḥ // (44.2) Par.?
yugapastṛṇapaḥ kārṣṇir nandiścitrarathastathā / (45.1) Par.?
trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ // (45.2) Par.?
kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ / (46.1) Par.?
sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ // (46.2) Par.?
brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ / (47.1) Par.?
viśvāvasur bhumanyuśca sucandro daśamastathā // (47.2) Par.?
gītamādhuryasampannau vikhyātau ca hahāhuhū / (48.1) Par.?
ityete devagandharvā jagustatra nararṣabham // (48.2) Par.?
tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ / (49.1) Par.?
nanṛtur vai mahābhāgā jaguścāyatalocanāḥ // (49.2) Par.?
anūnā cānavadyā ca priyamukhyā guṇāvarā / (50.1) Par.?
adrikā ca tathā sācī miśrakeśī alambusā // (50.2) Par.?
marīciḥ śicukā caiva vidyutparṇā tilottamā / (51.1) Par.?
agnikā lakṣaṇā kṣemā devī rambhā manoramā / (51.2) Par.?
*urvaśī caiva rājendra nanṛtur gītanisvanaiḥ // (51.3) Par.?
asitā ca subāhuśca supriyā suvapustathā / (52.1) Par.?
puṇḍarīkā sugandhā ca surathā ca pramāthinī // (52.2) Par.?
kāmyā śāradvatī caiva nanṛtustatra saṃghaśaḥ / (53.1) Par.?
menakā sahajanyā ca parṇikā puñjikasthalā // (53.2) Par.?
kratusthalā ghṛtācī ca viśvācī pūrvacittyapi / (54.1) Par.?
umlocetyabhivikhyātā pramloceti ca tā daśa / (54.2) Par.?
urvaśyekādaśītyetā jagur āyatalocanāḥ // (54.3) Par.?
dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā / (55.1) Par.?
indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā // (55.2) Par.?
parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ / (56.1) Par.?
*ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ / (56.2) Par.?
mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ // (56.3) Par.?
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ / (57.1) Par.?
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // (57.2) Par.?
dahano 'theśvaraścaiva kapālī ca viśāṃ pate / (58.1) Par.?
sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire // (58.2) Par.?
aśvinau vasavaścāṣṭau marutaśca mahābalāḥ / (59.1) Par.?
*nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti / (59.2) Par.?
*tau cāśvinau tathā sādhyāstasyāsañ janmani sthitāḥ / (59.3) Par.?
*kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā / (59.4) Par.?
*kurumān madhumāṃścaiva rocamānaśca tejasā / (59.5) Par.?
viśvedevāstathā sādhyāstatrāsan parisaṃsthitāḥ // (59.6) Par.?
karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ / (60.1) Par.?
kacchapaścāpakuṇḍaśca takṣakaśca mahoragaḥ // (60.2) Par.?
āyayustejasā yuktā mahākrodhā mahābalāḥ / (61.1) Par.?
ete cānye ca bahavastatra nāgā vyavasthitāḥ / (61.2) Par.?
*mahān pitāmahastvenaṃ vastreṇārajasā tadā / (61.3) Par.?
*pratijagrāha naptāraṃ rājarṣiparivāritaḥ / (61.4) Par.?
*sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā / (61.5) Par.?
*dhīmatā dhundhumāreṇa rājñoparicareṇa ha / (61.6) Par.?
*mucukundena māndhātrā śibināriṣṭaneminā / (61.7) Par.?
*bharatena dilīpena sarvaiśca janamejaya / (61.8) Par.?
*pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam / (61.9) Par.?
*anye ca bahavastatra samāsan rājasattamāḥ / (61.10) Par.?
*ete cānye ca bahavo naralokādhipāstathā / (61.11) Par.?
*devalokād ihāgamya praikṣanta bharatarṣabham / (61.12) Par.?
*vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa / (61.13) Par.?
*lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ / (61.14) Par.?
*tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ / (61.15) Par.?
*vimānagiryagragatān dadṛśur netare janāḥ // (61.16) Par.?
tārkṣyaścāriṣṭanemiśca garuḍaścāsitadhvajaḥ / (62.1) Par.?
aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ // (62.2) Par.?
tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ / (63.1) Par.?
adhikāṃ sma tato vṛttim avartan pāṇḍavān prati / (63.2) Par.?
*pāṇḍuḥ prītena manasā devatādīn apūjayat / (63.3) Par.?
*pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam / (63.4) Par.?
*prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ / (63.5) Par.?
*mātariśvā hyayaṃ bhīmo balavān arimardanaḥ / (63.6) Par.?
*sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ / (63.7) Par.?
*pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā / (63.8) Par.?
*pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk / (63.9) Par.?
*ityuktvā devatāḥ sarvā viprajagmur yathāgatam // (63.10) Par.?
pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ / (64.1) Par.?
prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt // (64.2) Par.?
nātaścaturthaṃ prasavam āpatsvapi vadantyuta / (65.1) Par.?
ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet // (65.2) Par.?
sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām / (66.1) Par.?
apatyārthaṃ samutkramya pramādād iva bhāṣase / (66.2) Par.?
*pāṇḍuḥ / (66.3) Par.?
*evam etad dharmaśāstraṃ yathā vadasi tat tathā // (66.4) Par.?
Duration=0.47808122634888 secs.