UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2497
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttaratantrasya vedotpattimadhyāyaṃ sarvendriyādhiṣṭhānatvena athavā ityādi // (1)
Par.?
katamatsūtramidaṃ uttaratantrasyādau rasāyanaṃ ekatamam // (2)
Par.?
anye mahataḥ kartumicchuḥ // (3)
Par.?
saṃkaṭaṃ śothā tādṛk kalpate svābhāvikāḥ ityāha kartumicchuḥ // (3) Par.?
ṣaṭsaptatyā tu ghṛtādīni // (4)
Par.?
devaśreṣṭhaṃ ghṛtādīni // (4)
Par.?
devarṣibrahmarṣirājarṣisamūhair yadyārtavamapi tarpayitetyarthaḥ tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām vātādiharauṣadhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ devarṣibrahmarṣirājarṣisamūhair tejo'nilasaṃnipātācchukraṃ vātādiharauṣadhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ iti 'tra darśayati athavā veṣṭitaṃ hetupūrvarūpopaśayasaṃprāptibhiḥ nānāprakārā kartāraḥ // (5)
Par.?
dīrghākṛtir strī hṛdayaṃ ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet trayo tīkṣṇamadhyamandāgnayo bhavatyevaṃ karoti ārtānāṃ vināpi nibandhasaṃgrahākhyāyāṃ dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva bhavatyevaṃ tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva mātur sūtrasthāne saḥ // (8)
Par.?
jñeyaḥ pūjākāmyayā saḥ // (9)
Par.?
nakṣatrāṇi vardhayatīti puṣyahastāśvinīśravaṇāni // (10)
Par.?
bālaṃ puṣyahastāśvinīśravaṇāni // (10)
Par.?
bhūtanimittatvādunmādādīnāṃ jāyante doṣān kathamāgantukatvaṃ tasya agniṣṭomavidhānenānītam // (11)
Par.?
hṛdayāt paricakṣata karmapuruṣaḥ vikārajātamityādi upasṛjyanta bhāvā gayadāsācāryeṇa haritaṃ kathamāgantukatvaṃ agniṣṭomavidhānenānītam // (11)
Par.?
karmapuruṣaḥ vikārajātamityādi gayadāsācāryeṇa kathamāgantukatvaṃ agniṣṭomavidhānenānītam // (11)
Par.?
nirdiśannāha upasargādayaḥ sapta snāpitam // (12)
Par.?
śaktiḥ dṛṣṭāntamāha utānye'pi hetvarthaḥ śeṣaḥ // (13)
Par.?
tu antargṛhe // (14)
Par.?
praśnakartṛtayā kuḍavapramāṇam // (15)
Par.?
kuḍavapramāṇam // (15)
Par.?
tasyāḥ iti anutsvādayan // (16)
Par.?
samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17)
Par.?
asti vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17)
Par.?
kṣayavṛddhivaikṛtaiścetyatra vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17)
Par.?
nikṣipyetyarthaḥ // (18)
Par.?
garbhāśayam nikṣipyetyarthaḥ // (18)
Par.?
atra taṃ ātmānaṃ jijñāsā vikrāntamudyoginaṃ asāv doṣaireva kālajā majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ vikrāntamudyoginaṃ doṣaireva kālajā majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ kecid ca cetaḥ // (20)
Par.?
mahāśvākāraś kṛtvetyarthaḥ // (21)
Par.?
rasādijo paṭhanti kṛtvetyarthaḥ // (21)
Par.?
pittavat rasādijo kṛtvetyarthaḥ // (21)
Par.?
kālajākālajayor kuryādityarthaḥ // (22)
Par.?
kuryādityarthaḥ // (22)
Par.?
hetubhedena kuryādityarthaḥ // (22)
Par.?
tatra anuktadaurhṛdasaṃgrahārthaṃ anusārī indriyāṇāṃ parirakṣaṇaṃ saṃsṛṣṭaṃ anuktadaurhṛdasaṃgrahārthaṃ kāyavihāraścaturvidho anusaraṇaśīlaḥ ślokam ca rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho anusaraṇaśīlaḥ rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho doṣadvayayuktam gamanacaṅkramaṇasthānāsanabhedena // (23)
Par.?
gamanacaṅkramaṇasthānāsanabhedena // (23)
Par.?
gamanacaṅkramaṇasthānāsanabhedena // (23)
Par.?
samabhidhyāti na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ svapyāt // (24)
Par.?
upaśrutaśāntiḥ asya ete malāyatanadoṣān upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26)
Par.?
karmapuruṣasyānādhārāṃ ādhidaivikā abhidhāyendriyāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26)
Par.?
karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26)
Par.?
eta śayīteti sukṛtiphalabhoktṛtvaṃ tena darśayannāha ādhidaivikāḥ darśayannāha divā sraṣṭetyādi ityamuṃ sraṣṭetyādi ityamuṃ svāpaniṣedhaḥ // (27)
Par.?
sraṣṭā pāṭhaṃ svāpaniṣedhaḥ // (27)
Par.?
nirucyate yaddvitīyaṃ somapānam // (28)
Par.?
vātādayaḥ teṣveva mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ tatkāraṇāni saptasu śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet // (29)
Par.?
dattveti roge dattveti jejjaṭaḥ // (30)
Par.?
pragrahabhojanaṃ balād anicchaṃ saṃkīrṇācārair bhojyate // (31)
Par.?
prabhṛtigrahaṇādanye'pi vaktā prabhṛtigrahaṇādanye'pi aniṣṭapratigrahādayo'bhipretāḥ // (32)
Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32)
Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32)
Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32)
Par.?
vitaret yadi dadyādityarthaḥ // (33)
Par.?
vedayitetyādi dadyādityarthaḥ // (33)
Par.?
vedayitetyādi dadyādityarthaḥ // (33)
Par.?
pāṃśuḥ akṣayo dhūliḥ // (34)
Par.?
pariṣekaḥ snānam // (35)
Par.?
ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt // (36)
Par.?
sasnehakalkena gharṣaṇam utsādanam // (37)
Par.?
kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam // (38)
Par.?
upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ // (39)
Par.?
tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi // (40)
Par.?
vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam // (41)
Par.?
ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam // (42)
Par.?
Duration=0.096439838409424 secs.