Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttaratantrasya vedotpattimadhyāyaṃ sarvendriyādhiṣṭhānatvena athavā ityādi // (1) Par.?
katamatsūtramidaṃ uttaratantrasyādau rasāyanaṃ ekatamam // (2) Par.?
anye mahataḥ kartumicchuḥ // (3) Par.?
saṃkaṭaṃ śothā tādṛk kalpate svābhāvikāḥ ityāha kartumicchuḥ // (3) Par.?
ṣaṭsaptatyā tu ghṛtādīni // (4) Par.?
devaśreṣṭhaṃ ghṛtādīni // (4) Par.?
devarṣibrahmarṣirājarṣisamūhair yadyārtavamapi tarpayitetyarthaḥ tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām vātādiharauṣadhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ devarṣibrahmarṣirājarṣisamūhair tejo'nilasaṃnipātācchukraṃ vātādiharauṣadhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ iti 'tra darśayati athavā veṣṭitaṃ hetupūrvarūpopaśayasaṃprāptibhiḥ nānāprakārā kartāraḥ // (5) Par.?
kārayitvā // (6) Par.?
hṛtaḥ // (7) Par.?
dīrghākṛtir strī hṛdayaṃ ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet trayo tīkṣṇamadhyamandāgnayo bhavatyevaṃ karoti ārtānāṃ vināpi nibandhasaṃgrahākhyāyāṃ dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva bhavatyevaṃ tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva mātur sūtrasthāne saḥ // (8) Par.?
jñeyaḥ pūjākāmyayā saḥ // (9) Par.?
nakṣatrāṇi vardhayatīti puṣyahastāśvinīśravaṇāni // (10) Par.?
bālaṃ puṣyahastāśvinīśravaṇāni // (10) Par.?
bhūtanimittatvādunmādādīnāṃ jāyante doṣān kathamāgantukatvaṃ tasya agniṣṭomavidhānenānītam // (11) Par.?
hṛdayāt paricakṣata karmapuruṣaḥ vikārajātamityādi upasṛjyanta bhāvā gayadāsācāryeṇa haritaṃ kathamāgantukatvaṃ agniṣṭomavidhānenānītam // (11) Par.?
karmapuruṣaḥ vikārajātamityādi gayadāsācāryeṇa kathamāgantukatvaṃ agniṣṭomavidhānenānītam // (11) Par.?
nirdiśannāha upasargādayaḥ sapta snāpitam // (12) Par.?
śaktiḥ dṛṣṭāntamāha utānye'pi hetvarthaḥ śeṣaḥ // (13) Par.?
tu antargṛhe // (14) Par.?
praśnakartṛtayā kuḍavapramāṇam // (15) Par.?
kuḍavapramāṇam // (15) Par.?
tasyāḥ iti anutsvādayan // (16) Par.?
samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17) Par.?
asti vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17) Par.?
kṣayavṛddhivaikṛtaiścetyatra vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṛtvetyarthaḥ // (17) Par.?
nikṣipyetyarthaḥ // (18) Par.?
garbhāśayam nikṣipyetyarthaḥ // (18) Par.?
yamaḥ // (19) Par.?
atra taṃ ātmānaṃ jijñāsā vikrāntamudyoginaṃ asāv doṣaireva kālajā majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ vikrāntamudyoginaṃ doṣaireva kālajā majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya sarvalakṣaṇayuktaṃ kecid ca cetaḥ // (20) Par.?
mahāśvākāraś kṛtvetyarthaḥ // (21) Par.?
rasādijo paṭhanti kṛtvetyarthaḥ // (21) Par.?
pittavat rasādijo kṛtvetyarthaḥ // (21) Par.?
kālajākālajayor kuryādityarthaḥ // (22) Par.?
kuryādityarthaḥ // (22) Par.?
hetubhedena kuryādityarthaḥ // (22) Par.?
tatra anuktadaurhṛdasaṃgrahārthaṃ anusārī indriyāṇāṃ parirakṣaṇaṃ saṃsṛṣṭaṃ anuktadaurhṛdasaṃgrahārthaṃ kāyavihāraścaturvidho anusaraṇaśīlaḥ ślokam ca rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho anusaraṇaśīlaḥ rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho doṣadvayayuktam gamanacaṅkramaṇasthānāsanabhedena // (23) Par.?
gamanacaṅkramaṇasthānāsanabhedena // (23) Par.?
gamanacaṅkramaṇasthānāsanabhedena // (23) Par.?
samabhidhyāti na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ svapyāt // (24) Par.?
sa tathā // (25) Par.?
upaśrutaśāntiḥ asya ete malāyatanadoṣān upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26) Par.?
karmapuruṣasyānādhārāṃ ādhidaivikā abhidhāyendriyāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26) Par.?
karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ // (26) Par.?
eta śayīteti sukṛtiphalabhoktṛtvaṃ tena darśayannāha ādhidaivikāḥ darśayannāha divā sraṣṭetyādi ityamuṃ sraṣṭetyādi ityamuṃ svāpaniṣedhaḥ // (27) Par.?
sraṣṭā pāṭhaṃ svāpaniṣedhaḥ // (27) Par.?
somapānam // (28) Par.?
nirucyate yaddvitīyaṃ somapānam // (28) Par.?
vātādayaḥ teṣveva mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ tatkāraṇāni saptasu śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet // (29) Par.?
dattveti roge dattveti jejjaṭaḥ // (30) Par.?
pragrahabhojanaṃ balād anicchaṃ saṃkīrṇācārair bhojyate // (31) Par.?
prabhṛtigrahaṇādanye'pi vaktā prabhṛtigrahaṇādanye'pi aniṣṭapratigrahādayo'bhipretāḥ // (32) Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32) Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32) Par.?
vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ // (32) Par.?
vitaret yadi dadyādityarthaḥ // (33) Par.?
vedayitetyādi dadyādityarthaḥ // (33) Par.?
vedayitetyādi dadyādityarthaḥ // (33) Par.?
pāṃśuḥ akṣayo dhūliḥ // (34) Par.?
pariṣekaḥ snānam // (35) Par.?
ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt // (36) Par.?
sasnehakalkena gharṣaṇam utsādanam // (37) Par.?
kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam // (38) Par.?
upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ // (39) Par.?
tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi // (40) Par.?
vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam // (41) Par.?
ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam // (42) Par.?
Duration=0.096439838409424 secs.