Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane / (1.2) Par.?
tān paśyan parvate reme svabāhubalapālitān // (1.3) Par.?
supuṣpitavane kāle kadācin madhumādhave / (2.1) Par.?
*pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ / (2.2) Par.?
*tadā uttaraphalgunyāṃ pravṛtte svastivācane / (2.3) Par.?
*rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane / (2.4) Par.?
*purohitena saha sā brāhmaṇān paryaveṣayat / (2.5) Par.?
*tasmin kāle samāhūya mādrīṃ madanamohitaḥ / (2.6) Par.?
bhūtasaṃmohane rājā sabhāryo vyacarad vanam // (2.7) Par.?
palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ / (3.1) Par.?
anyaiśca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ / (3.2) Par.?
*karṇikārair aśokaiśca keśarair atimuktakaiḥ / (3.3) Par.?
*tadā kurabakaiścaiva mattabhramarakūjitaiḥ / (3.4) Par.?
*cūtair mañjiribhiścaiva pārijātavanair api / (3.5) Par.?
*parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api / (3.6) Par.?
*jambūdumbarasaihuṇḍair vaṭair āmrātakair dhavaiḥ / (3.7) Par.?
*nīpārjunakadambaiśca badarair nāgakesaraiḥ / (3.8) Par.?
*tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ / (3.9) Par.?
*mattabhramarasaṃgītakokilasvanamiśritam / (3.10) Par.?
*hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ / (3.11) Par.?
*bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ // (3.12) Par.?
jalasthānaiśca vividhaiḥ padminībhiśca śobhitam / (4.1) Par.?
*nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam / (4.2) Par.?
*samīkṣya ca tatastatra ramyaṃ kusumitaṃ drumam / (4.3) Par.?
pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ / (4.4) Par.?
*mattabhramarasaṃgītaṃ kokilasvanamiśritam / (4.5) Par.?
*gāyamānaistu gandharvaiḥ purā nāgapure yathā // (4.6) Par.?
prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram / (5.1) Par.?
taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham // (5.2) Par.?
samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam / (6.1) Par.?
tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ // (6.2) Par.?
rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām / (7.1) Par.?
na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ / (7.2) Par.?
*atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām / (7.3) Par.?
*ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm // (7.4) Par.?
tata enāṃ balād rājā nijagrāha rahogatām / (8.1) Par.?
vāryamāṇastayā devyā visphurantyā yathābalam // (8.2) Par.?
sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata / (9.1) Par.?
mādrīṃ maithunadharmeṇa gacchamāno balād iva // (9.2) Par.?
jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ / (10.1) Par.?
śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām // (10.2) Par.?
tasya kāmātmano buddhiḥ sākṣāt kālena mohitā / (11.1) Par.?
sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā // (11.2) Par.?
sa tayā saha saṃgamya bhāryayā kurunandana / (12.1) Par.?
pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā / (12.2) Par.?
*kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai // (12.3) Par.?
tato mādrī samāliṅgya rājānaṃ gatacetasam / (13.1) Par.?
mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha / (13.2) Par.?
*taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā // (13.3) Par.?
saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau / (14.1) Par.?
ājagmuḥ sahitāstatra yatra rājā tathāgataḥ // (14.2) Par.?
tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ / (15.1) Par.?
ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ // (15.2) Par.?
tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān / (16.1) Par.?
hatāham iti vikruśya sahasopajagāma ha // (16.2) Par.?
dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale / (17.1) Par.?
kuntī śokaparītāṅgī vilalāpa suduḥkhitā // (17.2) Par.?
rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān / (18.1) Par.?
kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ // (18.2) Par.?
nanu nāma tvayā mādri rakṣitavyo janādhipaḥ / (19.1) Par.?
sā kathaṃ lobhitavatī vijane tvaṃ narādhipam / (19.2) Par.?
*mādrī / (19.3) Par.?
*vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane / (19.4) Par.?
*acintayitvā tacchāpaṃ praharṣaḥ samajāyata // (19.5) Par.?
kathaṃ dīnasya satataṃ tvām āsādya rahogatām / (20.1) Par.?
taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata // (20.2) Par.?
dhanyā tvam asi bāhlīki matto bhāgyatarā tathā / (21.1) Par.?
dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ // (21.2) Par.?
mādryuvāca / (22.1) Par.?
vilobhyamānena mayā vāryamāṇena cāsakṛt / (22.2) Par.?
ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā / (22.3) Par.?
*vaiśaṃpāyanaḥ / (22.4) Par.?
*kuntī / (22.5) Par.?
*vaiśaṃpāyanaḥ / (22.6) Par.?
*yudhiṣṭhiraḥ / (22.7) Par.?
*bhīmaḥ / (22.8) Par.?
*vaiśaṃpāyanaḥ / (22.9) Par.?
*arjunaḥ / (22.10) Par.?
*vaiśaṃpāyanaḥ / (22.11) Par.?
*yamau / (22.12) Par.?
*vaiśaṃpāyanaḥ / (22.13) Par.?
*tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā / (22.14) Par.?
*papāta sahasā bhūmau chinnamūla iva drumaḥ / (22.15) Par.?
*niśceṣṭā patitā bhūmau mohe na tu cacāla sā / (22.16) Par.?
*tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam / (22.17) Par.?
*alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe / (22.18) Par.?
*kuntīm utthāpya mādrī tu mohenāviṣṭacetanām / (22.19) Par.?
*ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam / (22.20) Par.?
*pādayoḥ patitā kuntī punar utthāya bhūmipam / (22.21) Par.?
*raktacandanadigdhāṅgaṃ mahārajatavāsasam / (22.22) Par.?
*sasmitena tu vaktreṇa gadantam iva bhāratīm / (22.23) Par.?
*parirabhya tadā mohād vilalāpākulendriyā / (22.24) Par.?
*mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā / (22.25) Par.?
*taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ / (22.26) Par.?
*abhyetya sahitāḥ sarve śokād aśrūṇyavartayan / (22.27) Par.?
*astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram / (22.28) Par.?
*dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ / (22.29) Par.?
*samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire / (22.30) Par.?
*te samāśvāsite viprair vilepatur anindite / (22.31) Par.?
*hā rājan kasya nau hitvā gacchasi tridaśālayam / (22.32) Par.?
*hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai / (22.33) Par.?
*nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt / (22.34) Par.?
*yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau / (22.35) Par.?
*kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate / (22.36) Par.?
*nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata / (22.37) Par.?
*yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi / (22.38) Par.?
*āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham / (22.39) Par.?
*ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim / (22.40) Par.?
*nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā / (22.41) Par.?
*pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ / (22.42) Par.?
*āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate / (22.43) Par.?
*muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava / (22.44) Par.?
*vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi / (22.45) Par.?
*yathā viddhe hate mṛgyau lubdhair vanagate tathā / (22.46) Par.?
*yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ / (22.47) Par.?
*te 'pyāgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi / (22.48) Par.?
*pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ / (22.49) Par.?
*hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe / (22.50) Par.?
*tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ / (22.51) Par.?
*lokanāthasya putrāḥ smo na sanāthā bhavāmahe / (22.52) Par.?
*kṣaṇenaiva mahārāja aho lokasya citratā / (22.53) Par.?
*nāsmadvidhā rājaputrā adhanyāḥ santi bhārata / (22.54) Par.?
*tvadvināśācca rājendra rājyapraskhalanāt tathā / (22.55) Par.?
*bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam / (22.56) Par.?
*kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām / (22.57) Par.?
*hitvā rājyaṃ ca bhogāṃśca śataśṛṅganivāsinā / (22.58) Par.?
*tvayā labdhāḥ sma rājendra mahatā tapasā vayam / (22.59) Par.?
*hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam / (22.60) Par.?
*śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam / (22.61) Par.?
*putrān utpādya pitaro yam icchanti mahātmanaḥ / (22.62) Par.?
*trivargaphalam icchantastasya kālo 'yam āgataḥ / (22.63) Par.?
*abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata / (22.64) Par.?
*ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha / (22.65) Par.?
*praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam / (22.66) Par.?
*tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam / (22.67) Par.?
*punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ / (22.68) Par.?
*etacchrutvā tu moditvā gantum arhasi kaurava / (22.69) Par.?
*ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ / (22.70) Par.?
*duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha / (22.71) Par.?
*putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā / (22.72) Par.?
*na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā / (22.73) Par.?
*evam uktvā yamau cāpi vilepatur athāturau // (22.74) Par.?
kuntyuvāca / (23.1) Par.?
ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama / (23.2) Par.?
avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya // (23.3) Par.?
anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam / (24.1) Par.?
uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān / (24.2) Par.?
*vaiśaṃpāyanaḥ / (24.3) Par.?
*avāpya putrāṃllabdhātmā vīrapatnītvam arthaye / (24.4) Par.?
*madrarājasutā kuntīm idaṃ vacanam abravīt // (24.5) Par.?
mādryuvāca / (25.1) Par.?
aham evānuyāsyāmi bhartāram apalāyinam / (25.2) Par.?
na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām // (25.3) Par.?
māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ / (26.1) Par.?
tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane / (26.2) Par.?
*mama hetor gato rājā divaṃ rājarṣisattamaḥ / (26.3) Par.?
*na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ / (26.4) Par.?
*na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā / (26.5) Par.?
*tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam // (26.6) Par.?
na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te / (27.1) Par.?
vṛttim ārye cariṣyāmi spṛśed enastathā hi mām / (27.2) Par.?
*tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā // (27.3) Par.?
tasmān me sutayoḥ kunti vartitavyaṃ svaputravat / (28.1) Par.?
māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ / (28.2) Par.?
*anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam // (28.3) Par.?
rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram / (29.1) Par.?
dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru // (29.2) Par.?
dārakeṣvapramattā ca bhavethāśca hitā mama / (30.1) Par.?
ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana / (30.2) Par.?
*tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā / (30.3) Par.?
*papāta sahasā bhūmau chinnamūla iva drumaḥ / (30.4) Par.?
*niśceṣṭā patitā bhūmau mohenaiva cacāla sā / (30.5) Par.?
*tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam / (30.6) Par.?
*alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe / (30.7) Par.?
*kuntīm utthāpya mādrī tu mohenāviṣṭacetanām / (30.8) Par.?
*ehyehi kunti mā rodīḥ darśayāmi svakautukam / (30.9) Par.?
*pādayoḥ patitā kuntī punar utthāya bhūmipam / (30.10) Par.?
*raktacandanadigdhāṅgaṃ mahārajatavāsasam / (30.11) Par.?
*vaiśaṃpāyanaḥ / (30.12) Par.?
*kuntī / (30.13) Par.?
*mādrī / (30.14) Par.?
*vaiśaṃpāyanaḥ / (30.15) Par.?
*ṛṣayastān samāśvāsya pāṇḍavān satyavikramān / (30.16) Par.?
*ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ / (30.17) Par.?
*subhage bālaputre tu na martavyaṃ kathaṃcana / (30.18) Par.?
*pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān / (30.19) Par.?
*adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān / (30.20) Par.?
*sa kadācin na varteta pāṇḍaveṣu yathāvidhi / (30.21) Par.?
*kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca / (30.22) Par.?
*mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ / (30.23) Par.?
*bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ / (30.24) Par.?
*yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ / (30.25) Par.?
*mṛte bhartari sādhvī strī brahmacarye vyavasthitā / (30.26) Par.?
*yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ / (30.27) Par.?
*bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā / (30.28) Par.?
*tāritaścāpi bhartā syād ātmā putraistathaiva ca / (30.29) Par.?
*tasmājjīvitam evaitad yuvayor vidma śobhanam / (30.30) Par.?
*yathā pāṇḍostu nirdeśastathā vipragaṇasya ca / (30.31) Par.?
*ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā / (30.32) Par.?
*yad āhur bhagavanto hi tan manye śobhanaṃ param / (30.33) Par.?
*bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ / (30.34) Par.?
*kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe / (30.35) Par.?
*asyā hi na samā buddhyā yadyapi syād arundhatī / (30.36) Par.?
*kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca / (30.37) Par.?
*nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā / (30.38) Par.?
*sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā / (30.39) Par.?
*bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām / (30.40) Par.?
*dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ / (30.41) Par.?
*pādau paricariṣyāmi tathāryādyanumanyatām / (30.42) Par.?
*evam uktvā mahārāja madrarājasutā śubhā / (30.43) Par.?
*dadau kuntyai yamau mādrī śirasābhipraṇamya ca / (30.44) Par.?
*abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān / (30.45) Par.?
*mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā / (30.46) Par.?
*haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata / (30.47) Par.?
*kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ / (30.48) Par.?
*yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā / (30.49) Par.?
*vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ / (30.50) Par.?
*tādṛśā na vinaśyanti naiva yānti parābhavam / (30.51) Par.?
*tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ / (30.52) Par.?
*ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ / (30.53) Par.?
*āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ / (30.54) Par.?
*dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā / (30.55) Par.?
*vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām / (30.56) Par.?
*kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām / (30.57) Par.?
*ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā / (30.58) Par.?
*didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet / (30.59) Par.?
*āryā cāpyabhivādyā ca mama pūjyā ca sarvataḥ / (30.60) Par.?
*jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ / (30.61) Par.?
*abhyanujñātum icchāmi tvayā yādavanandini / (30.62) Par.?
*dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām / (30.63) Par.?
*yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām / (30.64) Par.?
*bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī / (30.65) Par.?
*anujñātāsi kalyāṇi tridive saṃgamo 'stu te / (30.66) Par.?
*bhartrā saha viśālākṣi kṣipram adyaiva bhāmini / (30.67) Par.?
*saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ / (30.68) Par.?
*tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ / (30.69) Par.?
*hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān / (30.70) Par.?
*udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ / (30.71) Par.?
*aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ / (30.72) Par.?
*kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām / (30.73) Par.?
*purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ / (30.74) Par.?
*tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā / (30.75) Par.?
*rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ / (30.76) Par.?
*ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān // (30.77) Par.?
vaiśaṃpāyana uvāca / (31.1) Par.?
ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham / (31.2) Par.?
madrarājātmajā tūrṇam anvārohad yaśasvinī / (31.3) Par.?
*āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ / (31.4) Par.?
*udakaṃ kṛtavāṃstatra purohitamate sthitaḥ / (31.5) Par.?
*arhatastasya kṛtyāni śataśṛṅganivāsinaḥ / (31.6) Par.?
*tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha / (31.7) Par.?
*tāpasā vidhivat karma kārayāmāsur ātmajaiḥ // (31.8) Par.?
Duration=0.78728604316711 secs.