Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ / (1.2) Par.?
tato mantram akurvanta te sametya tapasvinaḥ // (1.3) Par.?
hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ / (2.1) Par.?
asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ // (2.2) Par.?
sa jātamātrān putrāṃśca dārāṃśca bhavatām iha / (3.1) Par.?
pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ / (3.2) Par.?
*tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ / (3.3) Par.?
*svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ / (3.4) Par.?
*tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit / (3.5) Par.?
*śukaḥ paramakalyāṇo girā samabhibhāṣata // (3.6) Par.?
te parasparam āmantrya sarvabhūtahite ratāḥ / (4.1) Par.?
*dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata / (4.2) Par.?
*kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe / (4.3) Par.?
pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam // (4.4) Par.?
udāramanasaḥ siddhā gamane cakrire manaḥ / (5.1) Par.?
bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi // (5.2) Par.?
tasminn eva kṣaṇe sarve tān ādāya pratasthire / (6.1) Par.?
pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ / (6.2) Par.?
*ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt // (6.3) Par.?
sukhinī sā purā bhūtvā satataṃ putravatsalā / (7.1) Par.?
prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata // (7.2) Par.?
sā nadīrgheṇa kālena samprāptā kurujāṅgalam / (8.1) Par.?
vardhamānapuradvāram āsasāda yaśasvinī / (8.2) Par.?
*dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya / (8.3) Par.?
*te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ // (8.4) Par.?
taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā / (9.1) Par.?
śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata // (9.2) Par.?
muhūrtodita āditye sarve dharmapuraskṛtāḥ / (10.1) Par.?
sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ // (10.2) Par.?
strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ / (11.1) Par.?
brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ // (11.2) Par.?
tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat / (12.1) Par.?
na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ // (12.2) Par.?
tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ / (13.1) Par.?
prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam // (13.2) Par.?
sā ca satyavatī devī kausalyā ca yaśasvinī / (14.1) Par.?
rājadāraiḥ parivṛtā gāndhārī ca viniryayau // (14.2) Par.?
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ / (15.1) Par.?
bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ // (15.2) Par.?
tān maharṣigaṇān sarvāñ śirobhir abhivādya ca / (16.1) Par.?
*svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan / (16.2) Par.?
upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ // (16.3) Par.?
tathaiva śirasā bhūmāvabhivādya praṇamya ca / (17.1) Par.?
upopaviviśuḥ sarve paurajānapadā api // (17.2) Par.?
tam akūjam ivājñāya janaughaṃ sarvaśastadā / (18.1) Par.?
*pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho / (18.2) Par.?
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat // (18.3) Par.?
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī / (19.1) Par.?
maharṣimatam ājñāya maharṣir idam abravīt // (19.2) Par.?
yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ / (20.1) Par.?
kāmabhogān parityajya śataśṛṅgam ito gataḥ / (20.2) Par.?
*kāmabhogān parityajya tapasvī saṃbabhūva ha / (20.3) Par.?
*sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ / (20.4) Par.?
*patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ / (20.5) Par.?
*tena vṛttasamācāraistapasā ca tapasvinaḥ / (20.6) Par.?
*toṣitāstāpasāstatra śataśṛṅganivāsinaḥ / (20.7) Par.?
*svargalokaṃ gantukāmaṃ tāpasā vinivārya tam / (20.8) Par.?
*udyataṃ saha patnībhyāṃ viprā vacanam abruvan / (20.9) Par.?
*anapatyasya rājendra puṇyalokā na santi te / (20.10) Par.?
*tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau / (20.11) Par.?
*ārādhayasva rājendra patnībhyāṃ saha devatāḥ / (20.12) Par.?
*tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi / (20.13) Par.?
*tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān / (20.14) Par.?
*asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā / (20.15) Par.?
*kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ / (20.16) Par.?
*svānām anyatamair nāryaḥ puṇyair ākhyāyikair api / (20.17) Par.?
*muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ / (20.18) Par.?
*āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau / (20.19) Par.?
*asūta putrān kuntī ca mādrī ca dvau sutāvapi // (20.20) Par.?
brahmacaryavratasthasya tasya divyena hetunā / (21.1) Par.?
sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ // (21.2) Par.?
tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ / (22.1) Par.?
mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam // (22.2) Par.?
puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ / (23.1) Par.?
yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati / (23.2) Par.?
*asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan / (23.3) Par.?
*matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ / (23.4) Par.?
*ajeyo yudhi jetārīn devatādīn na saṃśayaḥ / (23.5) Par.?
*sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ / (23.6) Par.?
*naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ / (23.7) Par.?
*so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ / (23.8) Par.?
*tasmād ajayyo bhuvane caturdaśabhir apyasau / (23.9) Par.?
*yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati / (23.10) Par.?
*indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ / (23.11) Par.?
*eṣa jetā manuṣyāṃśca sarvān gandharvarākṣasān / (23.12) Par.?
*eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati / (23.13) Par.?
*vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ / (23.14) Par.?
*yakṣyate rājasūyādyair dharma evāparaḥ sadā / (23.15) Par.?
*vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ / (23.16) Par.?
*svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām / (23.17) Par.?
*surāsuroragāṃścaiva vīryād ekaratho jayet / (23.18) Par.?
*ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ // (23.19) Par.?
yau tu mādrī maheṣvāsāvasūta kurusattamau / (24.1) Par.?
aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ / (24.2) Par.?
*nakulaḥ sahadevaśca tāvapyamitatejasau / (24.3) Par.?
*pāṇḍavau naraśārdūlāvimāvapyaparājitau // (24.4) Par.?
caratā dharmanityena vanavāsaṃ yaśasvinā / (25.1) Par.?
eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ // (25.2) Par.?
putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca / (26.1) Par.?
paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata // (26.2) Par.?
vartamānaḥ satāṃ vṛtte putralābham avāpya ca / (27.1) Par.?
pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani // (27.2) Par.?
taṃ citāgatam ājñāya vaiśvānaramukhe hutam / (28.1) Par.?
praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ // (28.2) Par.?
sā gatā saha tenaiva patilokam anuvratā / (29.1) Par.?
tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram / (29.2) Par.?
*bhīṣmaṃ ca dhṛtarāṣṭraṃ ca viduraṃ ca mahāmatim / (29.3) Par.?
*pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃśca yaśasvinaḥ / (29.4) Par.?
*yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ / (29.5) Par.?
*eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca / (29.6) Par.?
*kṣattuśca dhṛtarāṣṭrasya gāndhāryāśca viśeṣataḥ / (29.7) Par.?
*ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām / (29.8) Par.?
*tasya putrāṃśca dharmajñān sarvān satkartum arhatha // (29.9) Par.?
ime tayoḥ śarīre dve sutāśceme tayor varāḥ / (30.1) Par.?
kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ // (30.2) Par.?
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ / (31.1) Par.?
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ // (31.2) Par.?
evam uktvā kurūn sarvān kurūṇām eva paśyatām / (32.1) Par.?
kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha // (32.2) Par.?
gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ / (33.1) Par.?
ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ / (33.2) Par.?
*kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ // (33.3) Par.?
Duration=0.43015599250793 secs.