UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3074
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ / (1.2)
Par.?
tato mantram akurvanta te sametya tapasvinaḥ // (1.3)
Par.?
hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ / (2.1)
Par.?
asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ // (2.2)
Par.?
sa jātamātrān putrāṃśca dārāṃśca bhavatām iha / (3.1)
Par.?
pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ / (3.2)
Par.?
*
tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ / (3.3)
Par.?
*
svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ / (3.4)
Par.?
*
tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit / (3.5)
Par.?
*
śukaḥ paramakalyāṇo girā samabhibhāṣata // (3.6)
Par.?
te parasparam āmantrya sarvabhūtahite ratāḥ / (4.1)
Par.?
*
dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata / (4.2)
Par.?
*
kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe / (4.3)
Par.?
pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam // (4.4)
Par.?
udāramanasaḥ siddhā gamane cakrire manaḥ / (5.1)
Par.?
bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi // (5.2)
Par.?
tasminn eva kṣaṇe sarve tān ādāya pratasthire / (6.1)
Par.?
pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ / (6.2)
Par.?
*
ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt // (6.3)
Par.?
sukhinī sā purā bhūtvā satataṃ putravatsalā / (7.1)
Par.?
prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata // (7.2)
Par.?
sā nadīrgheṇa kālena samprāptā kurujāṅgalam / (8.1)
Par.?
vardhamānapuradvāram āsasāda yaśasvinī / (8.2)
Par.?
*
dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya / (8.3)
Par.?
*
te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ // (8.4)
Par.?
taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā / (9.1)
Par.?
śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata // (9.2)
Par.?
muhūrtodita āditye sarve dharmapuraskṛtāḥ / (10.1)
Par.?
sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ // (10.2)
Par.?
strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ / (11.1)
Par.?
brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ // (11.2)
Par.?
tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat / (12.1)
Par.?
na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ // (12.2)
Par.?
tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ / (13.1)
Par.?
prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam // (13.2)
Par.?
sā ca satyavatī devī kausalyā ca yaśasvinī / (14.1)
Par.?
rājadāraiḥ parivṛtā gāndhārī ca viniryayau // (14.2)
Par.?
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ / (15.1)
Par.?
bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ // (15.2)
Par.?
tān maharṣigaṇān sarvāñ śirobhir abhivādya ca / (16.1)
Par.?
*
svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan / (16.2)
Par.?
upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ // (16.3)
Par.?
tathaiva śirasā bhūmāvabhivādya praṇamya ca / (17.1)
Par.?
upopaviviśuḥ sarve paurajānapadā api // (17.2)
Par.?
tam akūjam ivājñāya janaughaṃ sarvaśastadā / (18.1)
Par.?
*
pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho / (18.2)
Par.?
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat // (18.3)
Par.?
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī / (19.1)
Par.?
maharṣimatam ājñāya maharṣir idam abravīt // (19.2)
Par.?
yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ / (20.1)
Par.?
kāmabhogān parityajya śataśṛṅgam ito gataḥ / (20.2)
Par.?
*
kāmabhogān parityajya tapasvī saṃbabhūva ha / (20.3)
Par.?
*
sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ / (20.4)
Par.?
*
patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ / (20.5)
Par.?
*
tena vṛttasamācāraistapasā ca tapasvinaḥ / (20.6)
Par.?
*
toṣitāstāpasāstatra śataśṛṅganivāsinaḥ / (20.7)
Par.?
*
svargalokaṃ gantukāmaṃ tāpasā vinivārya tam / (20.8)
Par.?
*
udyataṃ saha patnībhyāṃ viprā vacanam abruvan / (20.9)
Par.?
*
anapatyasya rājendra puṇyalokā na santi te / (20.10)
Par.?
*
tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau / (20.11)
Par.?
*
ārādhayasva rājendra patnībhyāṃ saha devatāḥ / (20.12)
Par.?
*
tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi / (20.13)
Par.?
*
tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān / (20.14)
Par.?
*
asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā / (20.15)
Par.?
*
kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ / (20.16)
Par.?
*
svānām anyatamair nāryaḥ puṇyair ākhyāyikair api / (20.17)
Par.?
*
muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ / (20.18)
Par.?
*
āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau / (20.19)
Par.?
*
asūta putrān kuntī ca mādrī ca dvau sutāvapi // (20.20)
Par.?
brahmacaryavratasthasya tasya divyena hetunā / (21.1)
Par.?
sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ // (21.2)
Par.?
tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ / (22.1)
Par.?
mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam // (22.2)
Par.?
puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ / (23.1)
Par.?
yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati / (23.2)
Par.?
*
asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan / (23.3)
Par.?
*
matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ / (23.4)
Par.?
*
ajeyo yudhi jetārīn devatādīn na saṃśayaḥ / (23.5)
Par.?
*
sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ / (23.6)
Par.?
*
naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ / (23.7)
Par.?
*
so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ / (23.8)
Par.?
*
tasmād ajayyo bhuvane caturdaśabhir apyasau / (23.9)
Par.?
*
yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati / (23.10)
Par.?
*
indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ / (23.11)
Par.?
*
eṣa jetā manuṣyāṃśca sarvān gandharvarākṣasān / (23.12)
Par.?
*
eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati / (23.13)
Par.?
*
vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ / (23.14)
Par.?
*
yakṣyate rājasūyādyair dharma evāparaḥ sadā / (23.15)
Par.?
*
vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ / (23.16)
Par.?
*
svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām / (23.17)
Par.?
*
surāsuroragāṃścaiva vīryād ekaratho jayet / (23.18)
Par.?
*
ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ // (23.19)
Par.?
yau tu mādrī maheṣvāsāvasūta kurusattamau / (24.1)
Par.?
aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ / (24.2)
Par.?
*
nakulaḥ sahadevaśca tāvapyamitatejasau / (24.3)
Par.?
*
pāṇḍavau naraśārdūlāvimāvapyaparājitau // (24.4)
Par.?
caratā dharmanityena vanavāsaṃ yaśasvinā / (25.1) Par.?
eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ // (25.2)
Par.?
putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca / (26.1)
Par.?
paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata // (26.2)
Par.?
vartamānaḥ satāṃ vṛtte putralābham avāpya ca / (27.1)
Par.?
pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani // (27.2)
Par.?
taṃ citāgatam ājñāya vaiśvānaramukhe hutam / (28.1)
Par.?
praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ // (28.2)
Par.?
sā gatā saha tenaiva patilokam anuvratā / (29.1)
Par.?
tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram / (29.2)
Par.?
*
bhīṣmaṃ ca dhṛtarāṣṭraṃ ca viduraṃ ca mahāmatim / (29.3)
Par.?
*
pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃśca yaśasvinaḥ / (29.4)
Par.?
*
yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ / (29.5)
Par.?
*
eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca / (29.6)
Par.?
*
kṣattuśca dhṛtarāṣṭrasya gāndhāryāśca viśeṣataḥ / (29.7)
Par.?
*
ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām / (29.8)
Par.?
*
tasya putrāṃśca dharmajñān sarvān satkartum arhatha // (29.9)
Par.?
ime tayoḥ śarīre dve sutāśceme tayor varāḥ / (30.1)
Par.?
kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ // (30.2)
Par.?
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ / (31.1)
Par.?
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ // (31.2)
Par.?
evam uktvā kurūn sarvān kurūṇām eva paśyatām / (32.1)
Par.?
kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha // (32.2)
Par.?
gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ / (33.1)
Par.?
ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ / (33.2)
Par.?
*
kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ // (33.3)
Par.?
Duration=0.19963979721069 secs.