Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*vaiśaṃpāyanaḥ / (1.1) Par.?
*kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim / (1.2) Par.?
*bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha // (1.3) Par.?
dhṛtarāṣṭra uvāca / (2.1) Par.?
pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya / (2.2) Par.?
rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ // (2.3) Par.?
paśūn vāsāṃsi ratnāni dhanāni vividhāni ca / (3.1) Par.?
pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam // (3.2) Par.?
yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru / (4.1) Par.?
yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām // (4.2) Par.?
na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ / (5.1) Par.?
yasya pañca sutā vīrā jātāḥ surasutopamāḥ / (5.2) Par.?
*sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata / (6.2) Par.?
pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte // (6.3) Par.?
tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ / (7.1) Par.?
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ / (7.2) Par.?
*palāśavṛntakāṣṭhaiśca kuśamuñjakabalvajaiḥ / (7.3) Par.?
*sūtroktena vidhānena śarīre cakrur añjasā / (7.4) Par.?
*atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ / (7.5) Par.?
*śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ // (7.6) Par.?
athainam ārtavair gandhair mālyaiśca vividhair varaiḥ / (8.1) Par.?
śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ / (8.2) Par.?
*muktāpravālamāṇikyahemasragbhir alaṃkṛtām // (8.3) Par.?
tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ / (9.1) Par.?
*darpaṇāśokapuṃnāgamallikājāticampakaiḥ / (9.2) Par.?
*nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ / (9.3) Par.?
amātyā jñātayaścaiva suhṛdaścopatasthire // (9.4) Par.?
nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam / (10.1) Par.?
avahan yānamukhyena saha mādryā susaṃvṛtam // (10.2) Par.?
pāṇḍureṇātapatreṇa cāmaravyajanena ca / (11.1) Par.?
sarvavāditranādaiśca samalaṃcakrire tataḥ // (11.2) Par.?
ratnāni cāpyupādāya bahūni śataśo narāḥ / (12.1) Par.?
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam // (12.2) Par.?
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca / (13.1) Par.?
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca // (13.2) Par.?
yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ / (14.1) Par.?
agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ // (14.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ / (15.1) Par.?
rudantaḥ śokasaṃtaptā anujagmur narādhipam / (15.2) Par.?
*rudantaśca tathā striyaḥ / (15.3) Par.?
*vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ / (15.4) Par.?
*urastāḍaṃ rudantyaśca striyaḥ sarvā anuvratāḥ / (15.5) Par.?
*ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ / (15.6) Par.?
*noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ / (15.7) Par.?
*puruṣāśca striyaḥ sarvā // (15.8) Par.?
ayam asmān apāhāya duḥkhe cādhāya śāśvate / (16.1) Par.?
kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ / (16.2) Par.?
*anidhāya sutān rājye vane jātān yaśasvinaḥ / (16.3) Par.?
*putrasaṃpattiṃ kva yāsyasi mahīpate // (16.4) Par.?
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca / (17.1) Par.?
*bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ / (17.2) Par.?
*anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ / (17.3) Par.?
ramaṇīye vanoddeśe gaṅgātīre same śubhe // (17.4) Par.?
nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ / (18.1) Par.?
sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ / (18.2) Par.?
*ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire // (18.3) Par.?
tatastasya śarīraṃ tat sarvagandhaniṣevitam / (19.1) Par.?
śucikālīyakādigdhaṃ mukhyasnānādhivāsitam / (19.2) Par.?
paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ // (19.3) Par.?
candanena ca mukhyena śuklena samalepayan / (20.1) Par.?
kālāguruvimiśreṇa tathā tuṅgarasena ca // (20.2) Par.?
athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan / (21.1) Par.?
ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ / (21.2) Par.?
śuśubhe puruṣavyāghro mahārhaśayanocitaḥ / (21.3) Par.?
*hayamedhāgninā sarve yājakāḥ sapurohitāḥ / (21.4) Par.?
*vedoktena vidhānena kriyāścakruḥ samantrakam // (21.5) Par.?
yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ / (22.1) Par.?
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam // (22.2) Par.?
tuṅgapadmakamiśreṇa candanena sugandhinā / (23.1) Par.?
*saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha / (23.2) Par.?
*raktacandanakāṣṭhaiśca hariverair uśīrajaiḥ / (23.3) Par.?
anyaiśca vividhair gandhair analpaiḥ samadāhayan / (23.4) Par.?
*ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ / (23.5) Par.?
*ghṛtapūrṇaistathā kumbhai rājānaṃ samadāhayan // (23.6) Par.?
tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā / (24.1) Par.?
hāhā putreti kausalyā papāta sahasā bhuvi // (24.2) Par.?
tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ / (25.1) Par.?
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ // (25.2) Par.?
klāntānīvārtanādena sarvāṇi ca vicukruśuḥ / (26.1) Par.?
mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi / (26.2) Par.?
*sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ // (26.3) Par.?
tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ / (27.1) Par.?
sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ / (27.2) Par.?
*cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata // (27.3) Par.?
tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ / (28.1) Par.?
udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ / (28.2) Par.?
*cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā / (28.3) Par.?
*viduro jñātayaścaiva cakruścāpyudakakriyām / (28.4) Par.?
*ekakuṇḍe pṛthak caiva piṇḍāṃścaiva pṛthak pṛthak / (28.5) Par.?
*dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ // (28.6) Par.?
kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān / (29.1) Par.?
sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan // (29.2) Par.?
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ / (30.1) Par.?
tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ // (30.2) Par.?
tad anānandam asvastham ākumāram ahṛṣṭavat / (31.1) Par.?
babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ // (31.2) Par.?
Duration=0.23371386528015 secs.