UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3075
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
vaiśaṃpāyanaḥ / (1.1)
Par.?
*
kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim / (1.2)
Par.?
*
bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha // (1.3)
Par.?
dhṛtarāṣṭra uvāca / (2.1)
Par.?
pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya / (2.2)
Par.?
rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ // (2.3)
Par.?
paśūn vāsāṃsi ratnāni dhanāni vividhāni ca / (3.1)
Par.?
pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam // (3.2)
Par.?
yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru / (4.1)
Par.?
yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām // (4.2)
Par.?
na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ / (5.1)
Par.?
yasya pañca sutā vīrā jātāḥ surasutopamāḥ / (5.2)
Par.?
*
sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām // (5.3)
Par.?
vaiśaṃpāyana uvāca / (6.1)
Par.?
vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata / (6.2)
Par.?
pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte // (6.3)
Par.?
tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ / (7.1)
Par.?
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ / (7.2)
Par.?
*
palāśavṛntakāṣṭhaiśca kuśamuñjakabalvajaiḥ / (7.3)
Par.?
*
sūtroktena vidhānena śarīre cakrur añjasā / (7.4)
Par.?
*
atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ / (7.5)
Par.?
*
śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ // (7.6)
Par.?
athainam ārtavair gandhair mālyaiśca vividhair varaiḥ / (8.1)
Par.?
śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ / (8.2)
Par.?
*
muktāpravālamāṇikyahemasragbhir alaṃkṛtām // (8.3)
Par.?
tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ / (9.1)
Par.?
*
darpaṇāśokapuṃnāgamallikājāticampakaiḥ / (9.2)
Par.?
*
nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ / (9.3)
Par.?
amātyā jñātayaścaiva suhṛdaścopatasthire // (9.4)
Par.?
nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam / (10.1)
Par.?
avahan yānamukhyena saha mādryā susaṃvṛtam // (10.2)
Par.?
pāṇḍureṇātapatreṇa cāmaravyajanena ca / (11.1)
Par.?
sarvavāditranādaiśca samalaṃcakrire tataḥ // (11.2)
Par.?
ratnāni cāpyupādāya bahūni śataśo narāḥ / (12.1)
Par.?
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam // (12.2)
Par.?
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca / (13.1)
Par.?
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca // (13.2)
Par.?
yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ / (14.1)
Par.?
agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ // (14.2)
Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ / (15.1)
Par.?
rudantaḥ śokasaṃtaptā anujagmur narādhipam / (15.2)
Par.?
*
rudantaśca tathā striyaḥ / (15.3)
Par.?
*
vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ / (15.4)
Par.?
*
urastāḍaṃ rudantyaśca striyaḥ sarvā anuvratāḥ / (15.5)
Par.?
*
ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ / (15.6)
Par.?
*
noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ / (15.7)
Par.?
*
puruṣāśca striyaḥ sarvā // (15.8)
Par.?
ayam asmān apāhāya duḥkhe cādhāya śāśvate / (16.1)
Par.?
kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ / (16.2)
Par.?
*
anidhāya sutān rājye vane jātān yaśasvinaḥ / (16.3)
Par.?
*
putrasaṃpattiṃ kva yāsyasi mahīpate // (16.4)
Par.?
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca / (17.1)
Par.?
*
bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ / (17.2)
Par.?
*
anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ / (17.3)
Par.?
ramaṇīye vanoddeśe gaṅgātīre same śubhe // (17.4)
Par.?
nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ / (18.1)
Par.?
sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ / (18.2)
Par.?
*
ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire // (18.3)
Par.?
tatastasya śarīraṃ tat sarvagandhaniṣevitam / (19.1)
Par.?
śucikālīyakādigdhaṃ mukhyasnānādhivāsitam / (19.2)
Par.?
paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ // (19.3)
Par.?
candanena ca mukhyena śuklena samalepayan / (20.1)
Par.?
kālāguruvimiśreṇa tathā tuṅgarasena ca // (20.2)
Par.?
athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan / (21.1)
Par.?
ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ / (21.2)
Par.?
śuśubhe puruṣavyāghro mahārhaśayanocitaḥ / (21.3)
Par.?
*
hayamedhāgninā sarve yājakāḥ sapurohitāḥ / (21.4)
Par.?
*
vedoktena vidhānena kriyāścakruḥ samantrakam // (21.5)
Par.?
yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ / (22.1)
Par.?
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam // (22.2)
Par.?
tuṅgapadmakamiśreṇa candanena sugandhinā / (23.1)
Par.?
*
saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha / (23.2)
Par.?
*
raktacandanakāṣṭhaiśca hariverair uśīrajaiḥ / (23.3)
Par.?
anyaiśca vividhair gandhair analpaiḥ samadāhayan / (23.4)
Par.?
*
ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ / (23.5)
Par.?
*
ghṛtapūrṇaistathā kumbhai rājānaṃ samadāhayan // (23.6)
Par.?
tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā / (24.1)
Par.?
hāhā putreti kausalyā papāta sahasā bhuvi // (24.2)
Par.?
tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ / (25.1)
Par.?
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ // (25.2)
Par.?
klāntānīvārtanādena sarvāṇi ca vicukruśuḥ / (26.1)
Par.?
mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi / (26.2)
Par.?
*
sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ // (26.3)
Par.?
tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ / (27.1)
Par.?
sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ / (27.2)
Par.?
*cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata // (27.3) Par.?
tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ / (28.1)
Par.?
udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ / (28.2)
Par.?
*
cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā / (28.3)
Par.?
*
viduro jñātayaścaiva cakruścāpyudakakriyām / (28.4)
Par.?
*
ekakuṇḍe pṛthak caiva piṇḍāṃścaiva pṛthak pṛthak / (28.5)
Par.?
*
dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ // (28.6)
Par.?
kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān / (29.1)
Par.?
sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan // (29.2)
Par.?
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ / (30.1)
Par.?
tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ // (30.2)
Par.?
tad anānandam asvastham ākumāram ahṛṣṭavat / (31.1)
Par.?
babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ // (31.2)
Par.?
Duration=0.14649081230164 secs.