Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ / (1.2) Par.?
daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā / (1.3) Par.?
*purohitasahāyāste yathānyāyam akurvata / (1.4) Par.?
*ekapāke pṛthak caiva svaśākhoktavidhānataḥ // (1.5) Par.?
kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ / (2.1) Par.?
ratnaughān dvijamukhyebhyo dattvā grāmavarān api // (2.2) Par.?
kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān / (3.1) Par.?
ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam // (3.2) Par.?
satataṃ smānvatapyanta tam eva bharatarṣabham / (4.1) Par.?
paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam // (4.2) Par.?
śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam / (5.1) Par.?
saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt // (5.2) Par.?
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ / (6.1) Par.?
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā // (6.2) Par.?
bahumāyāsamākīrṇo nānādoṣasamākulaḥ / (7.1) Par.?
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati / (7.2) Par.?
*kurūṇām anayāccāpi pṛthivī na bhaviṣyati / (7.3) Par.?
*tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi / (7.4) Par.?
*pāṇḍavāḥ kauravāścaiva rājyaiśvaryamadānvitāḥ / (7.5) Par.?
*pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ / (7.6) Par.?
*kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ / (7.7) Par.?
*anyonyaṃ ghoram āsādya kariṣyanti mahīm imām / (7.8) Par.?
*rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām / (7.9) Par.?
*ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham / (7.10) Par.?
*dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha // (7.11) Par.?
gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane / (8.1) Par.?
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ // (8.2) Par.?
tatheti samanujñāya sā praviśyābravīt snuṣām / (9.1) Par.?
ambike tava putrasya durnayāt kila bhāratāḥ / (9.2) Par.?
sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam // (9.3) Par.?
tat kausalyām imām ārtāṃ putraśokābhipīḍitām / (10.1) Par.?
vanam ādāya bhadraṃ te gacchāvo yadi manyase // (10.2) Par.?
tathetyukte ambikayā bhīṣmam āmantrya suvratā / (11.1) Par.?
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata // (11.2) Par.?
tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama / (12.1) Par.?
dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā // (12.2) Par.?
avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā / (13.1) Par.?
avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani // (13.2) Par.?
dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani / (14.1) Par.?
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan // (14.2) Par.?
jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe / (15.1) Par.?
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati // (15.2) Par.?
harṣād etān krīḍamānān gṛhya kākanilīyane / (16.1) Par.?
śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ // (16.2) Par.?
śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām / (17.1) Par.?
eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ // (17.2) Par.?
pādeṣu ca nigṛhyainān vinihatya balād balī / (18.1) Par.?
cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān // (18.2) Par.?
daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ / (19.1) Par.?
āste sma salile magnaḥ pramṛtāṃśca vimuñcati // (19.2) Par.?
phalāni vṛkṣam āruhya pracinvanti ca te yadā / (20.1) Par.?
tadā pādaprahāreṇa bhīmaḥ kampayate drumam / (20.2) Par.?
*pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam / (20.3) Par.?
*agraśākhāgrasaṃlīnān pātayāmāsa bhūtale / (20.4) Par.?
*bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ // (20.5) Par.?
prahāravegābhihatād drumād vyāghūrṇitāstataḥ / (21.1) Par.?
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ / (21.2) Par.?
*kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ / (21.3) Par.?
*nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ // (21.4) Par.?
na te niyuddhe na jave na yogyāsu kadācana / (22.1) Par.?
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram // (22.2) Par.?
evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ / (23.1) Par.?
apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā // (23.2) Par.?
tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān / (24.1) Par.?
bhīmasenasya tajjñātvā duṣṭabhāvam adarśayat // (24.2) Par.?
tasya dharmād apetasya pāpāni paripaśyataḥ / (25.1) Par.?
mohād aiśvaryalobhācca pāpā matir ajāyata // (25.2) Par.?
ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ / (26.1) Par.?
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām / (26.2) Par.?
*prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ / (26.3) Par.?
*spardhate cāpi sahitān asmān eko vṛkodaraḥ / (26.4) Par.?
*taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe // (26.5) Par.?
atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram / (27.1) Par.?
prasahya bandhane baddhvā praśāsiṣye vasuṃdharām // (27.2) Par.?
evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā / (28.1) Par.?
nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ // (28.2) Par.?
tato jalavihārārthaṃ kārayāmāsa bhārata / (29.1) Par.?
celakambalaveśmāni vicitrāṇi mahānti ca / (29.2) Par.?
*sarvakāmaiḥ supūrṇāni patākocchrayavanti ca / (29.3) Par.?
*tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ / (29.4) Par.?
*udakakrīḍanaṃ nāma kārayāmāsa bhārata // (29.5) Par.?
pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca / (30.1) Par.?
*bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca / (30.2) Par.?
*upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi / (30.3) Par.?
*nyavedayaṃstat puruṣā dhārtarāṣṭrāya vai tadā / (30.4) Par.?
*tato duryodhanastatra pāṇḍavān āha durmatiḥ / (30.5) Par.?
*gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām / (30.6) Par.?
*sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ / (30.7) Par.?
*evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ / (30.8) Par.?
*te rathair nagarākārair deśajaiśca gajottamaiḥ / (30.9) Par.?
*niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha / (30.10) Par.?
*udyānavanam āsādya visṛjya ca mahājanam / (30.11) Par.?
*viśanti sma tadā vīrāḥ siṃhā iva girer guhām / (30.12) Par.?
*udyānam abhipaśyanto bhrātaraḥ sarva eva te / (30.13) Par.?
*upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam / (30.14) Par.?
*gavākṣakaistathā jālair jalaiḥ sāṃcārikair api / (30.15) Par.?
*saṃmārjitaṃ saudhakāraiścitrakāraiśca citritam / (30.16) Par.?
*dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi / (30.17) Par.?
*jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā / (30.18) Par.?
*upacchannā vasumatī tathā puṣpair yathartukaiḥ / (30.19) Par.?
*tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha / (30.20) Par.?
*upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ / (30.21) Par.?
*athodyānavare tasmiṃstathā krīḍāgatāśca te / (30.22) Par.?
*parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ / (30.23) Par.?
*tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam / (30.24) Par.?
*viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā / (30.25) Par.?
*svayam utthāya caivātha hṛdayena kṣuropamaḥ / (30.26) Par.?
*sa vācāmṛtakalpaśca bhrātṛvacca suhṛd yathā / (30.27) Par.?
*svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt / (30.28) Par.?
*pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā / (30.29) Par.?
*tato duryodhanastatra hṛdayena hasann iva / (30.30) Par.?
*kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ / (30.31) Par.?
*tataste sahitāḥ sarve jalakrīḍām akurvata / (30.32) Par.?
*pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ / (30.33) Par.?
krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ / (30.34) Par.?
sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ // (30.35) Par.?
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ / (31.1) Par.?
vihārāvasatheṣveva vīrā vāsam arocayan // (31.2) Par.?
khinnastu balavān bhīmo vyāyāmābhyadhikastadā / (32.1) Par.?
vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ / (32.2) Par.?
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam // (32.3) Par.?
śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ / (33.1) Par.?
niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat // (33.2) Par.?
tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ / (34.1) Par.?
*pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam / (34.2) Par.?
gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat / (34.3) Par.?
*sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat / (34.4) Par.?
*ākrāman nāgabhavane tadā nāgakumārakān / (34.5) Par.?
*tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ / (34.6) Par.?
*adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ / (34.7) Par.?
*tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam / (34.8) Par.?
*hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu // (34.9) Par.?
tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam / (35.1) Par.?
udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ / (35.2) Par.?
*sa vimukto mahātejā nājñāsīt tena tat kṛtam / (35.3) Par.?
*punar nidrāvaśaṃ prāptastatraiva prāsvapad balī / (35.4) Par.?
*atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ / (35.5) Par.?
*duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt / (35.6) Par.?
*samāsādya tataḥ kāṃścin mamarda ca śirāṃsi ca / (35.7) Par.?
*śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam / (35.8) Par.?
*tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ / (35.9) Par.?
*kupitaiśca mahākāyaistīkṣṇadaṃṣṭrair mahāviṣaiḥ // (35.10) Par.?
suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrair mahāviṣaiḥ / (36.1) Par.?
kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu // (36.2) Par.?
daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ / (37.1) Par.?
tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ // (37.2) Par.?
pratibuddhastu bhīmastān sarvān sarpān apothayat / (38.1) Par.?
*vaiśaṃpāyana uvāca / (38.2) Par.?
*vidura uvāca / (38.3) Par.?
*vaiśaṃpāyana uvāca / (38.4) Par.?
*hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ / (38.5) Par.?
*ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam / (38.6) Par.?
*ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ / (38.7) Par.?
*yathā ca no matir vīra viṣapīto bhaviṣyati / (38.8) Par.?
*niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata / (38.9) Par.?
*sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ / (38.10) Par.?
*pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi / (38.11) Par.?
*tato vāsukir abhyetya nāgair anugatastadā / (38.12) Par.?
*paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam / (38.13) Par.?
*āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca / (38.14) Par.?
*tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam / (38.15) Par.?
*suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ / (38.16) Par.?
*abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam / (38.17) Par.?
*dhanaugho ratnanicayo vasu cāsya pradīyatām / (38.18) Par.?
*evam uktastadā nāgo vāsukiṃ pratyabhāṣata / (38.19) Par.?
*yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ / (38.20) Par.?
*rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ / (38.21) Par.?
*balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam / (38.22) Par.?
*yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām / (38.23) Par.?
*evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata / (38.24) Par.?
*tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ / (38.25) Par.?
*prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ / (38.26) Par.?
*ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ / (38.27) Par.?
*evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ / (38.28) Par.?
*tatastu śayane divye nāgadatte mahābhujaḥ / (38.29) Par.?
*aśeta bhīmasenastu yathāsukham ariṃdamaḥ / (38.30) Par.?
*tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ / (38.31) Par.?
*vṛttakrīḍāvihārāstu pratasthur gajasāhvayam / (38.32) Par.?
*rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ / (38.33) Par.?
*bruvanto bhīmasenastu yāto hyagrata eva naḥ / (38.34) Par.?
*tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram / (38.35) Par.?
*bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha / (38.36) Par.?
*yudhiṣṭhirastu dharmātmā avindan pāpam ātmani / (38.37) Par.?
*svenānumānena paraṃ sādhuṃ samanupaśyati / (38.38) Par.?
*so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ / (38.39) Par.?
*abhivādyābravīt kuntīm amba bhīma ihāgataḥ / (38.40) Par.?
*kva gato bhavitā mātar neha paśyāmi taṃ śubhe / (38.41) Par.?
*udyānāni vanaṃ caiva vicitāni samantataḥ / (38.42) Par.?
*tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram / (38.43) Par.?
*manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ / (38.44) Par.?
*āgatāḥ sma mahābhāge vyākulenāntarātmanā / (38.45) Par.?
*ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu / (38.46) Par.?
*kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini / (38.47) Par.?
*na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane / (38.48) Par.?
*yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ / (38.49) Par.?
*ityuktā ca tataḥ kuntī dharmarājena dhīmatā / (38.50) Par.?
*hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram / (38.51) Par.?
*na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho / (38.52) Par.?
*śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha / (38.53) Par.?
*ityuktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā / (38.54) Par.?
*kṣattāram ānāyya tadā kuntī vacanam abravīt / (38.55) Par.?
*kva gato bhagavan kṣattar bhīmaseno na dṛśyate / (38.56) Par.?
*udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha / (38.57) Par.?
*tatraikastu mahābāhur bhīmo nābhyeti mām iha / (38.58) Par.?
*na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ / (38.59) Par.?
*krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ / (38.60) Par.?
*nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ / (38.61) Par.?
*tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca / (38.62) Par.?
*maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru / (38.63) Par.?
*pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava / (38.64) Par.?
*dīrghāyuṣastava sutā yathovāca mahāmuniḥ / (38.65) Par.?
*āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati / (38.66) Par.?
*evam uktvā yayau vidvān viduraḥ svaṃ niveśanam / (38.67) Par.?
*kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe / (38.68) Par.?
*tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ / (38.69) Par.?
*tasmiṃstadā rase jīrṇe so 'prameyabalo balī / (38.70) Par.?
*taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ / (38.71) Par.?
*sāntvayāmāsur avyagrā vacanaṃ cedam abruvan / (38.72) Par.?
*yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ / (38.73) Par.?
*tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi / (38.74) Par.?
*gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ / (38.75) Par.?
*bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava / (38.76) Par.?
*tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ / (38.77) Par.?
*tato nāgasya bhavane kṛtakautukamaṅgalaḥ / (38.78) Par.?
*oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ / (38.79) Par.?
*bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ / (38.80) Par.?
*pūjito bhujagair vīra āśīrbhiścābhinanditaḥ / (38.81) Par.?
*divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ / (38.82) Par.?
*udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ / (38.83) Par.?
*utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ / (38.84) Par.?
*tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ / (38.85) Par.?
*te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ / (38.86) Par.?
*tata utthāya kaunteyo bhīmaseno mahābalaḥ / (38.87) Par.?
*ājagāma mahābāhur mātur antikam añjasā / (38.88) Par.?
*tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca / (38.89) Par.?
*kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ / (38.90) Par.?
*taiścāpi sampariṣvaktaḥ saha mātrā nararṣabhaiḥ / (38.91) Par.?
*anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan / (38.92) Par.?
*tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam / (38.93) Par.?
*bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ / (38.94) Par.?
*nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ / (38.95) Par.?
*tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ / (38.96) Par.?
*tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat / (38.97) Par.?
*tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana / (38.98) Par.?
*evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ / (38.99) Par.?
*bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā / (38.100) Par.?
sārathiṃ cāsya dayitam apahastena jaghnivān / (38.101) Par.?
*dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim / (38.102) Par.?
*tāḍitastena sūto 'pi yayau sa yamasādanam / (38.103) Par.?
*tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ / (38.104) Par.?
*valalena sahāmantrya saubalasya mate sthitaḥ // (38.105) Par.?
bhojane bhīmasenasya punaḥ prākṣepayad viṣam / (39.1) Par.?
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // (39.2) Par.?
vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā / (40.1) Par.?
taccāpi bhuktvājarayad avikāro vṛkodaraḥ // (40.2) Par.?
vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam / (41.1) Par.?
bhīmasaṃhanano bhīmastad apyajarayat tataḥ / (41.2) Par.?
*tato 'nyadivase rājan hantukāmo vṛkodaram / (41.3) Par.?
*saubalena sahāyena dhārtarāṣṭro 'bhyacintayat / (41.4) Par.?
*cintayan nālabhan nidrāṃ divārātrim atandritaḥ // (41.5) Par.?
evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ / (42.1) Par.?
anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān / (42.2) Par.?
*na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ // (42.3) Par.?
pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ / (43.1) Par.?
udbhāvanam akurvanto vidurasya mate sthitāḥ / (43.2) Par.?
*kumārān krīḍamānāṃstān dṛṣṭvā rājātidurmadān / (43.3) Par.?
*guruśikṣārtham anvicchan gautamaṃ tān nyavedayat / (43.4) Par.?
*śarastambasamudbhūtaṃ vedaśāstrārthapāragam / (43.5) Par.?
*rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ / (43.6) Par.?
*adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te / (43.7) Par.?
*vaiśaṃpāyanaḥ / (43.8) Par.?
*viduraḥ / (43.9) Par.?
*vaiśaṃpāyanaḥ / (43.10) Par.?
*tataste mantrayāmāsur duryodhanapurogamāḥ / (43.11) Par.?
*prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ / (43.12) Par.?
*spardhate cāpi satatam asmān eko vṛkodaraḥ / (43.13) Par.?
*taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe / (43.14) Par.?
*tato jalavihārārthaṃ kārayāmāsa bhārata / (43.15) Par.?
*celakambalaveśmāni citrāṇi ca śubhāni ca / (43.16) Par.?
*tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ / (43.17) Par.?
*udakakrīḍanārthāni kārayāmāsa bhārata / (43.18) Par.?
*pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam / (43.19) Par.?
*bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca / (43.20) Par.?
*upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat / (43.21) Par.?
*nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā / (43.22) Par.?
*tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ / (43.23) Par.?
*gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām / (43.24) Par.?
*sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ / (43.25) Par.?
*evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ / (43.26) Par.?
*te rathair nagarākārair deśajaiśca hayottamaiḥ / (43.27) Par.?
*niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha / (43.28) Par.?
*udyānavanam āsādya saṃprasṛjya ca vāhanam / (43.29) Par.?
*prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām / (43.30) Par.?
*udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te / (43.31) Par.?
*upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam / (43.32) Par.?
*gavākṣakaistathā jālair jalasaṃsārakair api / (43.33) Par.?
*sūpasthitaṃ sudhākāraiścitrakāraiśca śilpibhiḥ / (43.34) Par.?
*dīrghikābhiśca puṇyābhistathā kāraṇḍakair api / (43.35) Par.?
*jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā / (43.36) Par.?
*upakīrṇā vasumatī tathā puṣpair yathartukaiḥ / (43.37) Par.?
*upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā / (43.38) Par.?
*upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ / (43.39) Par.?
*athodyānavane tasmiṃstathā krīḍāgatāśca te / (43.40) Par.?
*parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ / (43.41) Par.?
*tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam / (43.42) Par.?
*viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā / (43.43) Par.?
*svayam utthāya caivātha hṛdayena kṣuropamaḥ / (43.44) Par.?
*satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā / (43.45) Par.?
*prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt / (43.46) Par.?
*prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā / (43.47) Par.?
*tato duryodhanastatra hṛdayena hasann iva / (43.48) Par.?
*kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ / (43.49) Par.?
*tataste sahitāḥ sarve jalakrīḍām akurvata / (43.50) Par.?
*divasānte pariśrāntā vihṛtya kurunandanāḥ / (43.51) Par.?
*vihārāyataneṣveva vīrā vāsam arocayan / (43.52) Par.?
*bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale / (43.53) Par.?
*vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ / (43.54) Par.?
*pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam / (43.55) Par.?
*sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ / (43.56) Par.?
*śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat / (43.57) Par.?
*tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam / (43.58) Par.?
*śūlāny apsu nikhānyāśu sthalājjalam apātayat / (43.59) Par.?
*saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ / (43.60) Par.?
*papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā / (43.61) Par.?
*sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat / (43.62) Par.?
*ākramya nāgabhavane tathā nāgakumārakān / (43.63) Par.?
*tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ / (43.64) Par.?
*daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ / (43.65) Par.?
*tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam / (43.66) Par.?
*hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu / (43.67) Par.?
*tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam / (43.68) Par.?
*pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat / (43.69) Par.?
*te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ / (43.70) Par.?
*ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam / (43.71) Par.?
*ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ / (43.72) Par.?
*yathā ca no matir vīra viṣapīto bhaviṣyati / (43.73) Par.?
*viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hyanekaśaḥ / (43.74) Par.?
*sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ / (43.75) Par.?
*pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi / (43.76) Par.?
*tato vāsukir abhyetya nāgair anugatastadā / (43.77) Par.?
*paśyati sma mahānāgo bhīmaṃ bhīmaparākramam / (43.78) Par.?
*āryakeṇa ca dṛṣṭaḥ san pṛthāyāścāryakeṇa tu / (43.79) Par.?
*tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ / (43.80) Par.?
*suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ / (43.81) Par.?
*abravīt taṃ ca nāgendraḥ kim asya kriyatām iti / (43.82) Par.?
*priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām / (43.83) Par.?
*evam uktastadā nāgo vāsukiṃ pratyabhāṣata / (43.84) Par.?
*yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ / (43.85) Par.?
*rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ / (43.86) Par.?
*balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam / (43.87) Par.?
*yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām / (43.88) Par.?
*evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata / (43.89) Par.?
*tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ / (43.90) Par.?
*prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ / (43.91) Par.?
*ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ / (43.92) Par.?
*evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ / (43.93) Par.?
*tatastu śayane divye nāgadatte mahābhujaḥ / (43.94) Par.?
*śete sma ca tadā bhīmo divasānyaṣṭa caiva tu / (43.95) Par.?
*duryodhano 'pi pāpātmā bhīmam āśīviṣahrade / (43.96) Par.?
*prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā / (43.97) Par.?
*prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram / (43.98) Par.?
*vadanto bhīmasenastu yāto hyagrata eva saḥ / (43.99) Par.?
*yudhiṣṭhirastu dharmātmā cintayan pāpam ātmani / (43.100) Par.?
*svenānumānena paraṃ tadā taṃ smānupaśyati / (43.101) Par.?
*upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ / (43.102) Par.?
*abhivādyābruvaṃste vai amba bhīma ihāgataḥ / (43.103) Par.?
*neti smāha tadā kuntī tataste vyathitābhavan / (43.104) Par.?
*drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ / (43.105) Par.?
*bhīma bhīmeti te vācaṃ nityam uccair udīrayan / (43.106) Par.?
*vicinvanto 'tha te sarve na sma paśyanti bhrātaram / (43.107) Par.?
*āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā / (43.108) Par.?
*na dṛśyate mahābāhur amba bhīmo vane citaḥ / (43.109) Par.?
*vicitāni ca sarvāṇi udyānāni nadīstathā / (43.110) Par.?
*tato viduram ānāyya kuntī sā svaniveśanam / (43.111) Par.?
*uvāca kṣattar balavān bhīmaseno na dṛśyate / (43.112) Par.?
*udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha / (43.113) Par.?
*tatra hyeko mahābāhur bhīmo nābhyeti mām iha / (43.114) Par.?
*na ca prīṇayate cakṣuḥ sadā duryodhanasya tu / (43.115) Par.?
*tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam / (43.116) Par.?
*mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru / (43.117) Par.?
*pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha / (43.118) Par.?
*dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata / (43.119) Par.?
*āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati / (43.120) Par.?
*evam uktā tadā kuntī niḥśvasantī muhur muhuḥ / (43.121) Par.?
*śayyāparā mahābhāgā putraiḥ parivṛtā tadā / (43.122) Par.?
*tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ / (43.123) Par.?
*tasmiṃstadā rase jīrṇe hyaprameyabalo balī / (43.124) Par.?
*oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ / (43.125) Par.?
*bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ / (43.126) Par.?
*utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ / (43.127) Par.?
*tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ / (43.128) Par.?
*antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ / (43.129) Par.?
*tata utthāya bhīmastu ājagāma svakaṃ gṛham / (43.130) Par.?
*abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani / (43.131) Par.?
*praṇamya dharmaputrāya sasvaje phalgunaṃ tataḥ / (43.132) Par.?
*abhivāditaśca tair vīraiḥ sasvaje ca yamāvapi / (43.133) Par.?
*tacca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ / (43.134) Par.?
*yadā tvavagamaṃste vai pāṇḍavāstasya karma tat / (43.135) Par.?
*na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe / (43.136) Par.?
*dharmātmā vidurasteṣāṃ pradadau matimān matim / (43.137) Par.?
*duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam / (43.138) Par.?
*niḥśvasaṃścintayaṃścaiva ahanyahani tapyate / (43.139) Par.?
*evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ / (43.140) Par.?
*anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān / (43.141) Par.?
*pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ / (43.142) Par.?
*udbhāvanam akurvanto vidurasya mate sthitāḥ / (43.143) Par.?
*adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te // (43.144) Par.?
Duration=1.0385360717773 secs.