Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛpa, Śaradvat

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi / (1.2) Par.?
śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
maharṣer gautamasyāsīccharadvān nāma nāmataḥ / (2.2) Par.?
putraḥ kila mahārāja jātaḥ saha śarair vibho // (2.3) Par.?
na tasya vedādhyayane tathā buddhir ajāyata / (3.1) Par.?
yathāsya buddhir abhavad dhanurvede paraṃtapa // (3.2) Par.?
adhijagmur yathā vedāṃstapasā brahmavādinaḥ / (4.1) Par.?
tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha // (4.2) Par.?
dhanurvedaparatvācca tapasā vipulena ca / (5.1) Par.?
bhṛśaṃ saṃtāpayāmāsa devarājaṃ sa gautamaḥ // (5.2) Par.?
tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ / (6.1) Par.?
prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava // (6.2) Par.?
sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ / (7.1) Par.?
dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam // (7.2) Par.?
tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane / (8.1) Par.?
loke 'pratimasaṃsthānām utphullanayano 'bhavat // (8.2) Par.?
dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi / (9.1) Par.?
vepathuścāsya tāṃ dṛṣṭvā śarīre samajāyata // (9.2) Par.?
sa tu jñānagarīyastvāt tapasaśca samanvayāt / (10.1) Par.?
avatasthe mahāprājño dhairyeṇa parameṇa ha // (10.2) Par.?
yastvasya sahasā rājan vikāraḥ samapadyata / (11.1) Par.?
tena susrāva reto 'sya sa ca tan nāvabudhyata // (11.2) Par.?
sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ / (12.1) Par.?
jagāma retastat tasya śarastambe papāta ha // (12.2) Par.?
śarastambe ca patitaṃ dvidhā tad abhavan nṛpa / (13.1) Par.?
tasyātha mithunaṃ jajñe gautamasya śaradvataḥ / (13.2) Par.?
*maharṣer gautamasyāsya āśramasya samīpataḥ // (13.3) Par.?
mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā / (14.1) Par.?
kaścit senācaro 'raṇye mithunaṃ tad apaśyata // (14.2) Par.?
dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca / (15.1) Par.?
vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat / (15.2) Par.?
sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā // (15.3) Par.?
sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ / (16.1) Par.?
ājagāma gṛhān eva mama putrāviti bruvan // (16.2) Par.?
tataḥ saṃvardhayāmāsa saṃskāraiścāpyayojayat / (17.1) Par.?
*prātipeyo naraśreṣṭho mithunaṃ gautamasya tam / (17.2) Par.?
gautamo 'pi tadāpetya dhanurvedaparo 'bhavat // (17.3) Par.?
kṛpayā yan mayā bālāvimau saṃvardhitāviti / (18.1) Par.?
tasmāt tayor nāma cakre tad eva sa mahīpatiḥ / (18.2) Par.?
*tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat // (18.3) Par.?
nihitau gautamastatra tapasā tāvavindata / (19.1) Par.?
āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā // (19.2) Par.?
caturvidhaṃ dhanurvedam astrāṇi vividhāni ca / (20.1) Par.?
nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā / (20.2) Par.?
*kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat / (20.3) Par.?
so 'cireṇaiva kālena paramācāryatāṃ gataḥ / (20.4) Par.?
*kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan / (20.5) Par.?
*pautrān parisamādāya kṛpayārādhayat tadā // (20.6) Par.?
tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ / (21.1) Par.?
dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ / (21.2) Par.?
vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ / (21.3) Par.?
*kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ // (21.4) Par.?
Duration=0.14888906478882 secs.