Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā / (1.2) Par.?
iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān // (1.3) Par.?
nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ / (2.1) Par.?
nādevasattvo vinayet kurūn astre mahābalān / (2.2) Par.?
*iti saṃcintya gāṅgeyastadā bharatasattamaḥ / (2.3) Par.?
*droṇāya vedaviduṣe bhāradvājāya dhīmate / (2.4) Par.?
*pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha / (2.5) Par.?
*śāstrataḥ pūjitaścaiva samyak tena mahātmanā / (2.6) Par.?
*sa bhīṣmeṇa mahābhāgastuṣṭo 'straviduṣāṃ varaḥ / (2.7) Par.?
*pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ / (2.8) Par.?
*śikṣayāmāsa ca droṇo dhanurvedam aśeṣataḥ / (2.9) Par.?
*te 'cireṇaiva kālena sarvaśastraviśāradāḥ / (2.10) Par.?
*babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ / (2.11) Par.?
*janamejaya uvāca / (2.12) Par.?
*vaiśaṃpāyana uvāca / (2.13) Par.?
*kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇyavāptavān / (2.14) Par.?
*kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān / (2.15) Par.?
*kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ / (2.16) Par.?
*etad icchāmyahaṃ śrotuṃ vistareṇa prakīrtaya / (2.17) Par.?
*gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ / (2.18) Par.?
*bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ / (2.19) Par.?
*so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm // (2.20) Par.?
maharṣistu bharadvājo havirdhāne caran purā / (3.1) Par.?
dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ / (3.2) Par.?
*rūpayauvanasampannāṃ madadṛptāṃ madālasām // (3.3) Par.?
tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata / (4.1) Par.?
*tadguhyadarśanād asyā rāgo 'jāyata cetasi / (4.2) Par.?
tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe / (4.3) Par.?
*vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ / (4.4) Par.?
*tatra saṃsaktamanaso bharadvājasya dhīmataḥ / (4.5) Par.?
*ramyaguhyasthalāṃ nṛpa / (4.6) Par.?
*pīnottuṅgakucāṃ dṛṣṭvā // (4.7) Par.?
tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ / (5.1) Par.?
adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ / (5.2) Par.?
*agner astram upādāya yad ṛṣir veda kāśyapaḥ / (5.3) Par.?
*adhyagacchad bharadvājastad astraṃ devakāritam // (5.4) Par.?
agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān / (6.1) Par.?
pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ // (6.2) Par.?
agniṣṭujjātaḥ sa munistato bharatasattama / (7.1) Par.?
*bhrātā bhrātaram antike / (7.2) Par.?
*agniveśyastadā droṇaṃ / (7.3) Par.?
bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat / (7.4) Par.?
*sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham / (7.5) Par.?
*bhīṣmo 'pyalapad evaṃ sa bhāradvājaparīpsayā // (7.6) Par.?
bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ / (8.1) Par.?
tasyāpi drupado nāma tadā samabhavat sutaḥ // (8.2) Par.?
sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / (9.1) Par.?
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // (9.2) Par.?
tato vyatīte pṛṣate sa rājā drupado 'bhavat / (10.1) Par.?
pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ // (10.2) Par.?
bharadvājo 'pi bhagavān āruroha divaṃ tadā / (11.1) Par.?
*tatraiva ca vasan droṇastapastepe mahātapāḥ / (11.2) Par.?
*vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ / (11.3) Par.?
tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ / (11.4) Par.?
śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata // (11.5) Par.?
agnihotre ca dharme ca dame ca satataṃ ratā / (12.1) Par.?
alabhad gautamī putram aśvatthāmānam eva ca // (12.2) Par.?
sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ / (13.1) Par.?
tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt // (13.2) Par.?
aśvasyevāsya yat sthāma nadataḥ pradiśo gatam / (14.1) Par.?
aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati // (14.2) Par.?
sutena tena suprīto bhāradvājastato 'bhavat / (15.1) Par.?
tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat // (15.2) Par.?
sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam / (16.1) Par.?
*sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam / (16.2) Par.?
brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ / (16.3) Par.?
*sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha / (16.4) Par.?
*śrutvā teṣu manaścakre nītiśāstre tathaiva ca / (16.5) Par.?
*tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ / (16.6) Par.?
*vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam / (16.7) Par.?
*tato mahendram āsādya bhāradvājo mahātapāḥ / (16.8) Par.?
*kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam / (16.9) Par.?
*tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham / (16.10) Par.?
*ācakhyāvātmano nāma janma cāṅgirasaḥ kule / (16.11) Par.?
*nivedya śirasā bhūmau pādau caivābhyavādayat / (16.12) Par.?
*tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā / (16.13) Par.?
*śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam / (16.14) Par.?
*tam abravīn mahātmā sa sarvakṣatriyamardanaḥ / (16.15) Par.?
*svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me / (16.16) Par.?
*evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ // (16.17) Par.?
vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt / (17.1) Par.?
*bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam / (17.2) Par.?
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham / (17.3) Par.?
*rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu / (17.4) Par.?
*ahaṃ dhanam anantaṃ hi prārthaye vipulavrata // (17.5) Par.?
rāma uvāca / (18.1) Par.?
hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate / (18.2) Par.?
brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana // (18.3) Par.?
tathaiveyaṃ dharā devī sāgarāntā sapattanā / (19.1) Par.?
kaśyapāya mayā dattā kṛtsnā nagaramālinī // (19.2) Par.?
śarīramātram evādya mayedam avaśeṣitam / (20.1) Par.?
astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca / (20.2) Par.?
*astrāṇi vā śarīraṃ vā varayaitan mayodyatam / (20.3) Par.?
vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat // (20.4) Par.?
droṇa uvāca / (21.1) Par.?
astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava / (21.2) Par.?
saprayogarahasyāni dātum arhasyaśeṣataḥ / (21.3) Par.?
*etad vasu vasūnāṃ hi sarveṣāṃ viprasattama / (21.4) Par.?
*rāma uvāca / (21.5) Par.?
*prayaccha bhagavan mahyaṃ varam etan mayā vṛtam / (21.6) Par.?
*kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama / (21.7) Par.?
*pratigṛhṇīṣva viprendra droṇa matto yadīcchasi / (21.8) Par.?
*varaṃ tava dadāmyadya yad uktaṃ te dvijottama / (21.9) Par.?
*gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam / (21.10) Par.?
*saputrasya dadāmyetat tava droṇa mahad varam / (21.11) Par.?
*kṛtārtho gaccha viprendra gaccha caiva yathāgatam / (21.12) Par.?
*kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ / (21.13) Par.?
*aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ // (21.14) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ / (22.2) Par.?
sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ // (22.3) Par.?
pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ / (23.1) Par.?
priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati // (23.2) Par.?
Duration=0.29560089111328 secs.