Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato drupadam āsādya bhāradvājaḥ pratāpavān / (1.2) Par.?
abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti / (1.3) Par.?
*ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ / (1.4) Par.?
*bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat / (1.5) Par.?
*sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ / (1.6) Par.?
*aiśvaryamadasampanno droṇaṃ rājābravīd idam // (1.7) Par.?
drupada uvāca / (2.1) Par.?
akṛteyaṃ tava prajñā brahman nātisamañjasī / (2.2) Par.?
yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija // (2.3) Par.?
na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit / (3.1) Par.?
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ // (3.2) Par.?
sauhṛdānyapi jīryante kālena parijīryatām / (4.1) Par.?
sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam // (4.2) Par.?
na sakhyam ajaraṃ loke jātu dṛśyeta karhicit / (5.1) Par.?
kāmo vainaṃ viharati krodhaścainaṃ pravṛścati / (5.2) Par.?
*kālena saṃviharati kālenaiva praṇaśyati // (5.3) Par.?
maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru / (6.1) Par.?
āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam // (6.2) Par.?
na daridro vasumato nāvidvān viduṣaḥ sakhā / (7.1) Par.?
śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate // (7.2) Par.?
yayor eva samaṃ vittaṃ yayor eva samaṃ kulam / (8.1) Par.?
tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ // (8.2) Par.?
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / (9.1) Par.?
nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate / (9.2) Par.?
*tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit / (9.3) Par.?
*sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate / (9.4) Par.?
*evam eva kṛtaprajña na rājñā vipra te kvacit / (9.5) Par.?
*naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi / (9.6) Par.?
*sakhā rājñaḥ kathaṃ vipra tvadvidhaśca bhaviṣyati // (9.7) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
drupadenaivam uktastu bhāradvājaḥ pratāpavān / (10.2) Par.?
muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ // (10.3) Par.?
sa viniścitya manasā pāñcālaṃ prati buddhimān / (11.1) Par.?
*tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api / (11.2) Par.?
*śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatastadā / (11.3) Par.?
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam / (11.4) Par.?
*droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā / (11.5) Par.?
*ājagāma mahātejā vipro nāgapuraṃ prati / (11.6) Par.?
*sa tathoktastadā tena sadāraḥ prādravat kurūn / (11.7) Par.?
*syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ / (11.8) Par.?
*aśvatthāmnā ca putreṇa mahābalavatā saha / (11.9) Par.?
*sa nāgapuram āgamya gautamasya niveśane / (11.10) Par.?
*bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ / (11.11) Par.?
*tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ / (11.12) Par.?
*astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ / (11.13) Par.?
*evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha // (11.14) Par.?
kumārāstvatha niṣkramya sametā gajasāhvayāt / (12.1) Par.?
krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā / (12.2) Par.?
*teṣāṃ saṃkrīḍamānānām udapāne 'ṅgulīyakam // (12.3) Par.?
papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā / (13.1) Par.?
*tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ / (13.2) Par.?
*tat tvambunā praticchannaṃ tārārūpam ivāmbare / (13.3) Par.?
*dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan / (13.4) Par.?
na ca te pratyapadyanta karma vīṭopalabdhaye / (13.5) Par.?
*tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ / (13.6) Par.?
*tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan / (13.7) Par.?
*te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam / (13.8) Par.?
*kṛtyavantam adūrastham agnihotrapuraskṛtam / (13.9) Par.?
*te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ / (13.10) Par.?
*bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan // (13.11) Par.?
atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā / (14.1) Par.?
prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān / (14.2) Par.?
*sa tān kṛtyavato dṛṣṭvā kumārāṃstu vicetasaḥ / (14.3) Par.?
*brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata // (14.4) Par.?
aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām / (15.1) Par.?
bharatasyānvaye jātā ye vīṭāṃ nādhigacchata / (15.2) Par.?
*vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam / (15.3) Par.?
*uddhareyam iṣīkābhir bhojanaṃ me pradīyatām / (15.4) Par.?
*evam uktvā kumārāṃstān droṇaḥ svāṅguliveṣṭanam / (15.5) Par.?
*kūpe nirudake tasminn apātayad ariṃdamaḥ / (15.6) Par.?
*tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ / (15.7) Par.?
*kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm / (15.8) Par.?
*evam uktaḥ pratyuvāca prahasya bharatān idam // (15.9) Par.?
eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ / (16.1) Par.?
asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate // (16.2) Par.?
vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā / (17.1) Par.?
*tām apīṣīkayā caiva anyām apyanyayā punaḥ / (17.2) Par.?
tām anyayā samāyogo vīṭāyā grahaṇe mama / (17.3) Par.?
*tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā // (17.4) Par.?
tad apaśyan kumārāste vismayotphullalocanāḥ / (18.1) Par.?
avekṣya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan / (18.2) Par.?
*mudrikām api viprarṣe śīghram etāṃ samuddhara / (18.3) Par.?
*tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ / (18.4) Par.?
*śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ / (18.5) Par.?
*sa śaraṃ samupādāya kūpād aṅguliveṣṭanam / (18.6) Par.?
*dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ / (18.7) Par.?
*mudrikām uddhṛtāṃ dṛṣṭvā tam āhuste kumārakāḥ // (18.8) Par.?
abhivādayāmahe brahman naitad anyeṣu vidyate / (19.1) Par.?
ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe / (19.2) Par.?
*evam uktastato droṇaḥ pratyuvāca kumārakān // (19.3) Par.?
droṇa uvāca / (20.1) Par.?
ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām / (20.2) Par.?
sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate // (20.3) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham / (21.2) Par.?
brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat // (21.3) Par.?
bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata / (22.1) Par.?
yuktarūpaḥ sa hi gurur ityevam anucintya ca // (22.2) Par.?
athainam ānīya tadā svayam eva susatkṛtam / (23.1) Par.?
*arhaṇīyena kāmaiśca yathānyāyam apūjayat / (23.2) Par.?
paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ / (23.3) Par.?
hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat // (23.4) Par.?
maharṣer agniveśyasya sakāśam aham acyuta / (24.1) Par.?
astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā // (24.2) Par.?
brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ / (25.1) Par.?
avasaṃ tatra suciraṃ dhanurvedacikīrṣayā // (25.2) Par.?
pāñcālarājaputrastu yajñaseno mahābalaḥ / (26.1) Par.?
mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ // (26.2) Par.?
sa me tatra sakhā cāsīd upakārī priyaśca me / (27.1) Par.?
tenāhaṃ saha saṃgamya ratavān suciraṃ bata / (27.2) Par.?
bālyāt prabhṛti kauravya sahādhyayanam eva ca // (27.3) Par.?
sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ / (28.1) Par.?
abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam // (28.2) Par.?
ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ / (29.1) Par.?
abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā / (29.2) Par.?
*bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā // (29.3) Par.?
tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape / (30.1) Par.?
mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca / (30.2) Par.?
*mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā // (30.3) Par.?
evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā / (31.1) Par.?
*tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā / (31.2) Par.?
*so 'haṃ pitṛniyogena putralobhād yaśasvinīm / (31.3) Par.?
*nātikeśīṃ mahāprajñām upayeme mahāvratām / (31.4) Par.?
*agnihotre ca satye ca dame ca satataṃ ratām / (31.5) Par.?
*alabhad gautamī putram aśvatthāmānam aurasam / (31.6) Par.?
*bhīmavikramakarmāṇam ādityasamatejasam / (31.7) Par.?
*putreṇa tena prīto 'haṃ bharadvājo yathā mayā / (31.8) Par.?
*gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān / (31.9) Par.?
*aśvatthāmārudad bālastan me saṃdehayad diśaḥ / (31.10) Par.?
*na snātako 'vasīdeta vartamānaḥ svakarmasu / (31.11) Par.?
*iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman / (31.12) Par.?
*viśuddham icchan gāṅgeya dharmopetaṃ pratigraham / (31.13) Par.?
*antād antaṃ parikramya nādhyagacchaṃ payasvinīm / (31.14) Par.?
*atha piṣṭodakenainaṃ lobhayanti kumārakāḥ / (31.15) Par.?
*pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca / (31.16) Par.?
*nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ / (31.17) Par.?
*taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam / (31.18) Par.?
*hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat / (31.19) Par.?
*droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati / (31.20) Par.?
*piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā / (31.21) Par.?
*nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta / (31.22) Par.?
*iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat / (31.23) Par.?
*ātmānaṃ cātmanā garhan manasedaṃ vyacintayam / (31.24) Par.?
*api cāhaṃ purā viprair varjito garhito bhṛśam / (31.25) Par.?
*paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā / (31.26) Par.?
*iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham / (31.27) Par.?
*pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ / (31.28) Par.?
abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan // (31.29) Par.?
priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam / (32.1) Par.?
saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat // (32.2) Par.?
tato drupadam āgamya sakhipūrvam ahaṃ prabho / (33.1) Par.?
abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti // (33.2) Par.?
upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam / (34.1) Par.?
sa māṃ nirākāram iva prahasann idam abravīt // (34.2) Par.?
akṛteyaṃ tava prajñā brahman nātisamañjasī / (35.1) Par.?
yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija / (35.2) Par.?
*saṃgatānīha jīryanti kālena parijīryataḥ / (35.3) Par.?
*sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam / (35.4) Par.?
*nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / (35.5) Par.?
*sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate / (35.6) Par.?
*na sakhyam ajaraṃ loke vidyate jātu kasyacit / (35.7) Par.?
*kālo vainaṃ viharati krodho vainaṃ haratyuta / (35.8) Par.?
*maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi / (35.9) Par.?
*āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam / (35.10) Par.?
*na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā / (35.11) Par.?
*na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate / (35.12) Par.?
*nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // (35.13) Par.?
na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit / (36.1) Par.?
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ / (36.2) Par.?
*ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām / (36.3) Par.?
*ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam / (36.4) Par.?
*evam uktastvahaṃ tena sadāraḥ prasthitastadā / (36.5) Par.?
*tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva / (36.6) Par.?
*ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam // (36.7) Par.?
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / (37.1) Par.?
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // (37.2) Par.?
drupadenaivam ukto 'haṃ manyunābhipariplutaḥ / (38.1) Par.?
abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ / (38.2) Par.?
*vaiśaṃpāyana uvāca / (38.3) Par.?
*bhīṣma uvāca / (38.4) Par.?
*tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ / (38.5) Par.?
*idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te / (38.6) Par.?
*evam uktastadā bhīṣmo bhāradvājam abhāṣata / (38.7) Par.?
*apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya / (38.8) Par.?
*bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye / (38.9) Par.?
*kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam / (38.10) Par.?
*tvam eva paramo rājā sarve ca kuravastava / (38.11) Par.?
*yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām / (38.12) Par.?
*diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ / (38.13) Par.?
*droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan / (38.14) Par.?
*kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat / (38.15) Par.?
*astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat / (38.16) Par.?
*tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ / (38.17) Par.?
*vaiśaṃpāyana uvāca / (38.18) Par.?
*tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ / (38.19) Par.?
*viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani / (38.20) Par.?
*viśrānte 'tha gurau tasmin pautrān ādāya kauravān / (38.21) Par.?
*śiṣyatvena dadau bhīṣmo vasūni vividhāni ca / (38.22) Par.?
*gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam / (38.23) Par.?
*bhāradvājāya suprītaḥ pratyapādayata prabhuḥ // (38.24) Par.?
pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha / (39.1) Par.?
pautrān ādāya tān sarvān vasūni vividhāni ca // (39.2) Par.?
śiṣyā iti dadau rājan droṇāya vidhipūrvakam / (40.1) Par.?
sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān / (40.2) Par.?
*pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ // (40.3) Par.?
pratigṛhya ca tān sarvān droṇo vacanam abravīt / (41.1) Par.?
rahasyekaḥ pratītātmā kṛtopasadanāṃstadā // (41.2) Par.?
kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate / (42.1) Par.?
kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ // (42.2) Par.?
tacchrutvā kauraveyāste tūṣṇīm āsan viśāṃ pate / (43.1) Par.?
arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ // (43.2) Par.?
tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ / (44.1) Par.?
prītipūrvaṃ pariṣvajya praruroda mudā tadā / (44.2) Par.?
*aśvatthāmānam āhūya droṇo vacanam abravīt / (44.3) Par.?
*sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām / (44.4) Par.?
*sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt / (44.5) Par.?
*adya prabhṛti viprendra paravān asmi dharmataḥ / (44.6) Par.?
*śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama / (44.7) Par.?
*ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ // (44.8) Par.?
tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca / (45.1) Par.?
grāhayāmāsa divyāni mānuṣāṇi ca vīryavān // (45.2) Par.?
rājaputrāstathaivānye sametya bharatarṣabha / (46.1) Par.?
abhijagmustato droṇam astrārthe dvijasattamam / (46.2) Par.?
vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ // (46.3) Par.?
sūtaputraśca rādheyo guruṃ droṇam iyāt tadā / (47.1) Par.?
spardhamānastu pārthena sūtaputro 'tyamarṣaṇaḥ / (47.2) Par.?
duryodhanam upāśritya pāṇḍavān atyamanyata / (47.3) Par.?
*abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā / (47.4) Par.?
*śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ / (47.5) Par.?
*astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ / (47.6) Par.?
*tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca / (47.7) Par.?
*sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ / (47.8) Par.?
*aindrim apratimaṃ droṇa upadeśeṣvamanyata / (47.9) Par.?
*evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat / (47.10) Par.?
*kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt / (47.11) Par.?
*putrāya ca dadau kumbham avilambanakāraṇāt / (47.12) Par.?
*yāvat te nopagacchanti tāvad asmai parāṃ kriyām / (47.13) Par.?
*droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata / (47.14) Par.?
*tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum / (47.15) Par.?
*samam ācāryaputreṇa gurum abhyeti phālgunaḥ / (47.16) Par.?
*ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak / (47.17) Par.?
*na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ // (47.18) Par.?
Duration=0.91945385932922 secs.