Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
arjunastu paraṃ yatnam ātasthe gurupūjane / (1.2) Par.?
astre ca paramaṃ yogaṃ priyo droṇasya cābhavat / (1.3) Par.?
*taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam / (1.4) Par.?
*tato droṇo 'bravīd enaṃ rājña eva niveśane // (1.5) Par.?
droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ / (2.1) Par.?
andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana / (2.2) Par.?
*na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā // (2.3) Par.?
tataḥ kadācid bhuñjāne pravavau vāyur arjune / (3.1) Par.?
tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ // (3.2) Par.?
bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata / (4.1) Par.?
hastastejasvino nityam annagrahaṇakāraṇāt / (4.2) Par.?
tad abhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ / (4.3) Par.?
*yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ // (4.4) Par.?
tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata / (5.1) Par.?
upetya cainam utthāya pariṣvajyedam abravīt // (5.2) Par.?
prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ / (6.1) Par.?
*astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaścana / (6.2) Par.?
*dhanurgrahe 'pi me śiṣyo bhaviṣyasi viśeṣavān / (6.3) Par.?
*etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam / (6.4) Par.?
*paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ / (6.5) Par.?
*arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ / (6.6) Par.?
*sarvakriyābhyanujñānāt tathā śiṣyān samānayat / (6.7) Par.?
*duryodhanaṃ citrasenaṃ duḥśāsanaviviṃśatī / (6.8) Par.?
*arjunaṃ ca samānīya aśvatthāmānam eva ca / (6.9) Par.?
*śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ / (6.10) Par.?
*śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ / (6.11) Par.?
*cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam / (6.12) Par.?
*śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ / (6.13) Par.?
*tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī / (6.14) Par.?
*pañcakair anuvivyādha magnaṃ śiśukam ambhasi / (6.15) Par.?
*tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam / (6.16) Par.?
*viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā / (6.17) Par.?
*athābravīn mahātmānaṃ bhāradvājo mahāratham / (6.18) Par.?
*astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava / (6.19) Par.?
*sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara / (6.20) Par.?
*astraṃ brahmaśiro nāma dahed yatpṛthivīm api / (6.21) Par.?
*yāvan mantraprayogo 'pi viniyoge bhaviṣyati / (6.22) Par.?
*tāvān eva tu saṃhāre kartavya iti cāntataḥ / (6.23) Par.?
*na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana / (6.24) Par.?
*bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit / (6.25) Par.?
*tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam / (6.26) Par.?
*tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ / (6.27) Par.?
*cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha / (6.28) Par.?
*avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ / (6.29) Par.?
*uvāca paramaprīto matsamo 'sīti pāṇḍavam / (6.30) Par.?
tvatsamo bhavitā loke satyam etad bravīmi te // (6.31) Par.?
tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca / (7.1) Par.?
aśveṣu bhūmāvapi ca raṇaśikṣām aśikṣayat / (7.2) Par.?
*astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat // (7.3) Par.?
gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu / (8.1) Par.?
droṇaḥ saṃkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam // (8.2) Par.?
tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ / (9.1) Par.?
rājāno rājaputrāśca samājagmuḥ sahasraśaḥ / (9.2) Par.?
*tān sarvāñ śikṣayāmāsa droṇaḥ śastrabhṛtāṃ varaḥ // (9.3) Par.?
tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ / (10.1) Par.?
ekalavyo mahārāja droṇam abhyājagāma ha // (10.2) Par.?
na sa taṃ pratijagrāha naiṣādir iti cintayan / (11.1) Par.?
śiṣyaṃ dhanuṣi dharmajñasteṣām evānvavekṣayā / (11.2) Par.?
*śiṣyo 'si mama naiṣāde prayogo balavattaraḥ / (11.3) Par.?
*nivartasva gṛhān eva anujñāto 'si nityaśaḥ // (11.4) Par.?
sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ / (12.1) Par.?
araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam // (12.2) Par.?
tasminn ācāryavṛttiṃ ca paramām āsthitastadā / (13.1) Par.?
iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ // (13.2) Par.?
parayā śraddhayā yukto yogena parameṇa ca / (14.1) Par.?
vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ / (14.2) Par.?
*lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata // (14.3) Par.?
atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ / (15.1) Par.?
rathair viniryayuḥ sarve mṛgayām arimardanāḥ // (15.2) Par.?
tatropakaraṇaṃ gṛhya naraḥ kaścid yadṛcchayā / (16.1) Par.?
rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān // (16.2) Par.?
teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām / (17.1) Par.?
śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān / (17.2) Par.?
*tasya rorūyamāṇasya naṣṭasya vijane vane / (17.3) Par.?
*śabdaṃ śuśrāva naiṣādiḥ śunastasya tu māriṣa // (17.4) Par.?
sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane / (18.1) Par.?
naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike // (18.2) Par.?
tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe / (19.1) Par.?
lāghavaṃ darśayann astre mumoca yugapad yathā / (19.2) Par.?
*vegamajjana [... au5 Zeichenjh] ᄆaṃ vanaiḥ / (19.3) Par.?
*āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ / (19.4) Par.?
*samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ / (19.5) Par.?
*yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ // (19.6) Par.?
sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha / (20.1) Par.?
taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ // (20.2) Par.?
lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā / (21.1) Par.?
prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ / (21.2) Par.?
*śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ // (21.3) Par.?
taṃ tato 'nveṣamāṇāste vane vananivāsinam / (22.1) Par.?
dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān // (22.2) Par.?
na cainam abhyajānaṃste tadā vikṛtadarśanam / (23.1) Par.?
athainaṃ paripapracchuḥ ko bhavān kasya vetyuta / (23.2) Par.?
*sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām // (23.3) Par.?
ekalavya uvāca / (24.1) Par.?
niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam / (24.2) Par.?
droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
te tam ājñāya tattvena punar āgamya pāṇḍavāḥ / (25.2) Par.?
yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam // (25.3) Par.?
kaunteyastvarjuno rājann ekalavyam anusmaran / (26.1) Par.?
raho droṇaṃ samāgamya praṇayād idam abravīt // (26.2) Par.?
nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ / (27.1) Par.?
bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati // (27.2) Par.?
atha kasmān madviśiṣṭo lokād api ca vīryavān / (28.1) Par.?
astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ // (28.2) Par.?
muhūrtam iva taṃ droṇaścintayitvā viniścayam / (29.1) Par.?
savyasācinam ādāya naiṣādiṃ prati jagmivān // (29.2) Par.?
dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam / (30.1) Par.?
ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān // (30.2) Par.?
ekalavyastu taṃ dṛṣṭvā droṇam āyāntam antikāt / (31.1) Par.?
abhigamyopasaṃgṛhya jagāma śirasā mahīm // (31.2) Par.?
pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ / (32.1) Par.?
nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ // (32.2) Par.?
tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ / (33.1) Par.?
yadi śiṣyo 'si me tūrṇaṃ vetanaṃ sampradīyatām // (33.2) Par.?
ekalavyastu tacchrutvā prīyamāṇo 'bravīd idam / (34.1) Par.?
kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ // (34.2) Par.?
na hi kiṃcid adeyaṃ me gurave brahmavittama / (35.1) Par.?
tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama / (35.2) Par.?
*yadyavaśyaṃ tvayā deyam ekalavya prayaccha me / (35.3) Par.?
*ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama / (35.4) Par.?
*bāḍham ityeva naiṣādiśchittvāṅguṣṭhau dadau tataḥ // (35.5) Par.?
ekalavyastu tacchrutvā vaco droṇasya dāruṇam / (36.1) Par.?
pratijñām ātmano rakṣan satye ca nirataḥ sadā // (36.2) Par.?
tathaiva hṛṣṭavadanastathaivādīnamānasaḥ / (37.1) Par.?
chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ / (37.2) Par.?
*aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam / (37.3) Par.?
*satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam / (37.4) Par.?
*manīṣitaṃ tvayā vīra guror dattaṃ mamojasā / (37.5) Par.?
*evaṃ kartavyam iti vai ekalavyam abhāṣata // (37.6) Par.?
tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata / (38.1) Par.?
na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa // (38.2) Par.?
tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ / (39.1) Par.?
droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam / (39.2) Par.?
*evaṃ vṛttaṃ dṛṣṭavān no 'tha karma / (39.3) Par.?
*prajñānityaṃ khecarāścocur etau / (39.4) Par.?
*droṇaṃ pārthaṃ cātra dhī / (39.5) Par.?
*tyā gacchatāṃ svaṃ niveśanam / (39.6) Par.?
*vaiśaṃpāyanaḥ / (39.7) Par.?
*droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam / (39.8) Par.?
*catuṣpādaṃ kṛtsnam astraṃ kumārān pratyavedayat / (39.9) Par.?
*pārthivasya tu kṣatrasya rājaputrā mahābalāḥ / (39.10) Par.?
*anujagmustato droṇaṃ kuruṣvastracikīrṣayā / (39.11) Par.?
*yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat // (39.12) Par.?
droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ / (40.1) Par.?
duryodhanaśca bhīmaśca kurūṇām abhyagacchatām // (40.2) Par.?
aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat / (41.1) Par.?
tathāti puruṣān anyān tsārukau yamajāvubhau / (41.2) Par.?
*sa rādheyo mahābalaḥ / (41.3) Par.?
*tomareṣvadhiko 'bhavat / (41.4) Par.?
*arjuno jayatāṃ śreṣṭhaḥ / (41.5) Par.?
yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ // (41.6) Par.?
prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ / (42.1) Par.?
buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ // (42.2) Par.?
astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ / (43.1) Par.?
tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān / (43.2) Par.?
ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ // (43.3) Par.?
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / (44.1) Par.?
dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa // (44.2) Par.?
tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān / (45.1) Par.?
droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha // (45.2) Par.?
kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam / (46.1) Par.?
avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat // (46.2) Par.?
droṇa uvāca / (47.1) Par.?
śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ / (47.2) Par.?
bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ // (47.3) Par.?
madvākyasamakālaṃ ca śiro 'sya vinipātyatām / (48.1) Par.?
ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ // (48.2) Par.?
vaiśaṃpāyana uvāca / (49.1) Par.?
tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ / (49.2) Par.?
saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca // (49.3) Par.?
tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam / (50.1) Par.?
tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ // (50.2) Par.?
tato vitatadhanvānaṃ droṇastaṃ kurunandanam / (51.1) Par.?
sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha // (51.2) Par.?
paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja / (52.1) Par.?
paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ // (52.2) Par.?
sa muhūrtād iva punar droṇastaṃ pratyabhāṣata / (53.1) Par.?
atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi // (53.2) Par.?
tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim / (54.1) Par.?
bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ // (54.2) Par.?
tam uvācāpasarpeti droṇo 'prītamanā iva / (55.1) Par.?
naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan // (55.2) Par.?
tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ / (56.1) Par.?
tenaiva kramayogena jijñāsuḥ paryapṛcchata // (56.2) Par.?
anyāṃśca śiṣyān bhīmādīn rājñaścaivānyadeśajān / (57.1) Par.?
tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ // (57.2) Par.?
tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata / (58.1) Par.?
tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām // (58.2) Par.?
madvākyasamakālaṃ te moktavyo 'tra bhaveccharaḥ / (59.1) Par.?
vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam // (59.2) Par.?
evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ / (60.1) Par.?
tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ // (60.2) Par.?
muhūrtād iva taṃ droṇastathaiva samabhāṣata / (61.1) Par.?
paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta // (61.2) Par.?
paśyāmyenaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata / (62.1) Par.?
na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata // (62.2) Par.?
tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ / (63.1) Par.?
pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham // (63.2) Par.?
bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ / (64.1) Par.?
śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt // (64.2) Par.?
arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ / (65.1) Par.?
muñcasvetyabravīt pārthaṃ sa mumocāvicārayan // (65.2) Par.?
tatastasya nagasthasya kṣureṇa niśitena ha / (66.1) Par.?
śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ // (66.2) Par.?
tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam / (67.1) Par.?
mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam // (67.2) Par.?
kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ / (68.1) Par.?
jagāma gaṅgām abhito majjituṃ bharatarṣabha // (68.2) Par.?
avagāḍham atho droṇaṃ salile salilecaraḥ / (69.1) Par.?
grāho jagrāha balavāñ jaṅghānte kālacoditaḥ // (69.2) Par.?
sa samartho 'pi mokṣāya śiṣyān sarvān acodayat / (70.1) Par.?
grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva // (70.2) Par.?
tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ / (71.1) Par.?
āvāpaiḥ pañcabhir grāhaṃ magnam ambhasyatāḍayat / (71.2) Par.?
itare tu visaṃmūḍhāstatra tatra prapedire // (71.3) Par.?
taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam / (72.1) Par.?
viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā // (72.2) Par.?
sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ / (73.1) Par.?
grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ // (73.2) Par.?
athābravīn mahātmānaṃ bhāradvājo mahāratham / (74.1) Par.?
gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam / (74.2) Par.?
astraṃ brahmaśiro nāma saprayoganivartanam // (74.3) Par.?
na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana / (75.1) Par.?
jagad vinirdahed etad alpatejasi pātitam // (75.2) Par.?
asāmānyam idaṃ tāta lokeṣvastraṃ nigadyate / (76.1) Par.?
tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama // (76.2) Par.?
bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana / (77.1) Par.?
tadvadhāya prayuñjīthāstadāstram idam āhave // (77.2) Par.?
tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ / (78.1) Par.?
jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ / (78.2) Par.?
bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ // (78.3) Par.?
Duration=0.58013200759888 secs.