UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3084
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata / (1.2)
Par.?
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram // (1.3)
Par.?
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / (2.1)
Par.?
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca / (2.2)
Par.?
*
trayāṇām iva lokānāṃ prajāpatim iva sthitam // (2.3)
Par.?
rājan samprāptavidyāste kumārāḥ kurusattama / (3.1)
Par.?
te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava // (3.2)
Par.?
tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā / (4.1)
Par.?
bhāradvāja mahat karma kṛtaṃ te dvijasattama // (4.2)
Par.?
yadā tu manyase kālaṃ yasmin deśe yathā yathā / (5.1)
Par.?
tathā tathā vidhānāya svayam ājñāpayasva mām // (5.2)
Par.?
spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām / (6.1)
Par.?
astrahetoḥ parākrāntān ye me drakṣyanti putrakān // (6.2)
Par.?
kṣattar yad gurur ācāryo bravīti kuru tat tathā / (7.1)
Par.?
na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala // (7.2)
Par.?
tato rājānam āmantrya vidurānugato bahiḥ / (8.1)
Par.?
bhāradvājo mahāprājño māpayāmāsa medinīm / (8.2)
Par.?
*
prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi / (8.3)
Par.?
samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām // (8.4)
Par.?
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite / (9.1)
Par.?
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara // (9.2)
Par.?
raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi / (10.1)
Par.?
prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ / (10.2)
Par.?
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha / (10.3)
Par.?
*
manasyamañcān vipulān akarod darśanepsayā // (10.4)
Par.?
mañcāṃśca kārayāmāsustatra jānapadā janāḥ / (11.1)
Par.?
vipulān ucchrayopetāñ śibikāśca mahādhanāḥ // (11.2)
Par.?
tasmiṃstato 'hani prāpte rājā sasacivastadā / (12.1)
Par.?
*
sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā / (12.2)
Par.?
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam / (12.3)
Par.?
*
bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca / (12.4)
Par.?
*
kurūn anyāṃśca sacivān ādāya nagarād bahiḥ / (12.5)
Par.?
*
raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ // (12.6)
Par.?
muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam / (13.1)
Par.?
śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat // (13.2)
Par.?
gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara / (14.1)
Par.?
striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ / (14.2)
Par.?
harṣād āruruhur mañcān meruṃ devastriyo yathā // (14.3)
Par.?
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam / (15.1)
Par.?
darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām / (15.2)
Par.?
*
kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha // (15.3)
Par.?
pravāditaiśca vāditrair janakautūhalena ca / (16.1)
Par.?
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā // (16.2)
Par.?
tataḥ śuklāmbaradharaḥ śuklayajñopavītavān / (17.1)
Par.?
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ // (17.2)
Par.?
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha / (18.1)
Par.?
nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān // (18.2)
Par.?
sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ / (19.1)
Par.?
brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam / (19.2)
Par.?
*
suvarṇamaṇiratnāni vastrāṇi vividhāni ca / (19.3)
Par.?
*
pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca // (19.4)
Par.?
atha puṇyāhaghoṣasya puṇyasya tadanantaram / (20.1)
Par.?
viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ // (20.2)
Par.?
tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ / (21.1)
Par.?
baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ // (21.2)
Par.?
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ / (22.1)
Par.?
*
raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ / (22.2)
Par.?
*
cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca / (22.3)
Par.?
*
āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ / (22.4)
Par.?
*
abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān / (22.5)
Par.?
*
raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ / (22.6)
Par.?
*
raktacandanadigdhāśca raktamālyānudhāriṇaḥ / (22.7)
Par.?
*
sarve raktapatākāśca sarve raktāntalocanāḥ / (22.8)
Par.?
*
droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ / (22.9)
Par.?
*
dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ / (22.10)
Par.?
*
sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ / (22.11)
Par.?
*
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan / (22.12)
Par.?
*
śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ / (22.13)
Par.?
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam / (22.14)
Par.?
*
keṣāṃcit tarumūleṣu śarā nipatitā nṛpa / (22.15)
Par.?
*
keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ / (22.16)
Par.?
*
kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ / (22.17)
Par.?
*vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca // (22.18) Par.?
keciccharākṣepabhayācchirāṃsyavananāmire / (23.1)
Par.?
manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ // (23.2)
Par.?
te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ / (24.1)
Par.?
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam // (24.2)
Par.?
tat kumārabalaṃ tatra gṛhītaśarakārmukam / (25.1)
Par.?
gandharvanagarākāraṃ prekṣya te vismitābhavan // (25.2)
Par.?
sahasā cukruśustatra narāḥ śatasahasraśaḥ / (26.1)
Par.?
vismayotphullanayanāḥ sādhu sādhviti bhārata // (26.2)
Par.?
kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt / (27.1)
Par.?
gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ // (27.2)
Par.?
gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ / (28.1)
Par.?
tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu // (28.2)
Par.?
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām / (29.1)
Par.?
dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām // (29.2)
Par.?
atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau / (30.1)
Par.?
avatīrṇau gadāhastāvekaśṛṅgāvivācalau // (30.2)
Par.?
baddhakakṣyau mahābāhū pauruṣe paryavasthitau / (31.1)
Par.?
bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau // (31.2)
Par.?
tau pradakṣiṇasavyāni maṇḍalāni mahābalau / (32.1)
Par.?
ceratur nirmalagadau samadāviva govṛṣau // (32.2)
Par.?
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ / (33.1)
Par.?
nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam // (33.2)
Par.?
Duration=0.16423583030701 secs.