Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata / (1.2) Par.?
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram // (1.3) Par.?
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / (2.1) Par.?
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca / (2.2) Par.?
*trayāṇām iva lokānāṃ prajāpatim iva sthitam // (2.3) Par.?
rājan samprāptavidyāste kumārāḥ kurusattama / (3.1) Par.?
te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava // (3.2) Par.?
tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā / (4.1) Par.?
bhāradvāja mahat karma kṛtaṃ te dvijasattama // (4.2) Par.?
yadā tu manyase kālaṃ yasmin deśe yathā yathā / (5.1) Par.?
tathā tathā vidhānāya svayam ājñāpayasva mām // (5.2) Par.?
spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām / (6.1) Par.?
astrahetoḥ parākrāntān ye me drakṣyanti putrakān // (6.2) Par.?
kṣattar yad gurur ācāryo bravīti kuru tat tathā / (7.1) Par.?
na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala // (7.2) Par.?
tato rājānam āmantrya vidurānugato bahiḥ / (8.1) Par.?
bhāradvājo mahāprājño māpayāmāsa medinīm / (8.2) Par.?
*prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi / (8.3) Par.?
samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām // (8.4) Par.?
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite / (9.1) Par.?
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara // (9.2) Par.?
raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi / (10.1) Par.?
prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ / (10.2) Par.?
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha / (10.3) Par.?
*manasyamañcān vipulān akarod darśanepsayā // (10.4) Par.?
mañcāṃśca kārayāmāsustatra jānapadā janāḥ / (11.1) Par.?
vipulān ucchrayopetāñ śibikāśca mahādhanāḥ // (11.2) Par.?
tasmiṃstato 'hani prāpte rājā sasacivastadā / (12.1) Par.?
*sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā / (12.2) Par.?
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam / (12.3) Par.?
*bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca / (12.4) Par.?
*kurūn anyāṃśca sacivān ādāya nagarād bahiḥ / (12.5) Par.?
*raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ // (12.6) Par.?
muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam / (13.1) Par.?
śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat // (13.2) Par.?
gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara / (14.1) Par.?
striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ / (14.2) Par.?
harṣād āruruhur mañcān meruṃ devastriyo yathā // (14.3) Par.?
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam / (15.1) Par.?
darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām / (15.2) Par.?
*kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha // (15.3) Par.?
pravāditaiśca vāditrair janakautūhalena ca / (16.1) Par.?
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā // (16.2) Par.?
tataḥ śuklāmbaradharaḥ śuklayajñopavītavān / (17.1) Par.?
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ // (17.2) Par.?
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha / (18.1) Par.?
nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān // (18.2) Par.?
sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ / (19.1) Par.?
brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam / (19.2) Par.?
*suvarṇamaṇiratnāni vastrāṇi vividhāni ca / (19.3) Par.?
*pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca // (19.4) Par.?
atha puṇyāhaghoṣasya puṇyasya tadanantaram / (20.1) Par.?
viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ // (20.2) Par.?
tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ / (21.1) Par.?
baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ // (21.2) Par.?
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ / (22.1) Par.?
*raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ / (22.2) Par.?
*cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca / (22.3) Par.?
*āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ / (22.4) Par.?
*abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān / (22.5) Par.?
*raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ / (22.6) Par.?
*raktacandanadigdhāśca raktamālyānudhāriṇaḥ / (22.7) Par.?
*sarve raktapatākāśca sarve raktāntalocanāḥ / (22.8) Par.?
*droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ / (22.9) Par.?
*dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ / (22.10) Par.?
*sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ / (22.11) Par.?
*jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan / (22.12) Par.?
*śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ / (22.13) Par.?
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam / (22.14) Par.?
*keṣāṃcit tarumūleṣu śarā nipatitā nṛpa / (22.15) Par.?
*keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ / (22.16) Par.?
*kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ / (22.17) Par.?
*vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca // (22.18) Par.?
keciccharākṣepabhayācchirāṃsyavananāmire / (23.1) Par.?
manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ // (23.2) Par.?
te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ / (24.1) Par.?
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam // (24.2) Par.?
tat kumārabalaṃ tatra gṛhītaśarakārmukam / (25.1) Par.?
gandharvanagarākāraṃ prekṣya te vismitābhavan // (25.2) Par.?
sahasā cukruśustatra narāḥ śatasahasraśaḥ / (26.1) Par.?
vismayotphullanayanāḥ sādhu sādhviti bhārata // (26.2) Par.?
kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt / (27.1) Par.?
gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ // (27.2) Par.?
gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ / (28.1) Par.?
tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu // (28.2) Par.?
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām / (29.1) Par.?
dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām // (29.2) Par.?
atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau / (30.1) Par.?
avatīrṇau gadāhastāvekaśṛṅgāvivācalau // (30.2) Par.?
baddhakakṣyau mahābāhū pauruṣe paryavasthitau / (31.1) Par.?
bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau // (31.2) Par.?
tau pradakṣiṇasavyāni maṇḍalāni mahābalau / (32.1) Par.?
ceratur nirmalagadau samadāviva govṛṣau // (32.2) Par.?
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ / (33.1) Par.?
nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam // (33.2) Par.?
Duration=0.25031685829163 secs.