Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kururāje ca raṅgasthe bhīme ca balināṃ vare / (1.2) Par.?
pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ // (1.3) Par.?
hā vīra kururājeti hā bhīmeti ca nardatām / (2.1) Par.?
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ // (2.2) Par.?
tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān / (3.1) Par.?
bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt // (3.2) Par.?
vārayaitau mahāvīryau kṛtayogyāvubhāvapi / (4.1) Par.?
mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ / (4.2) Par.?
*tata utthāya vegena aśvatthāmā nyavārayat / (4.3) Par.?
*guror ājñā bhīma iti gāndhāre guruśāsanam / (4.4) Par.?
*alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta // (4.5) Par.?
tatastāvudyatagadau guruputreṇa vāritau / (5.1) Par.?
yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau // (5.2) Par.?
tato raṅgāṅgaṇagato droṇo vacanam abravīt / (6.1) Par.?
nivārya vāditragaṇaṃ mahāmeghanibhasvanam // (6.2) Par.?
yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ / (7.1) Par.?
aindrir indrānujasamaḥ sa pārtho dṛśyatām iti // (7.2) Par.?
ācāryavacanenātha kṛtasvastyayano yuvā / (8.1) Par.?
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ // (8.2) Par.?
kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ / (9.1) Par.?
sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ // (9.2) Par.?
tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān / (10.1) Par.?
prāvādyanta ca vādyāni saśaṅkhāni samantataḥ // (10.2) Par.?
eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ / (11.1) Par.?
eṣa putro mahendrasya kurūṇām eṣa rakṣitā // (11.2) Par.?
eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ / (12.1) Par.?
eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ / (12.2) Par.?
*eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā / (12.3) Par.?
*eṣa yat pratijānāti tasya pāraṃ gamiṣyati // (12.4) Par.?
ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ / (13.1) Par.?
kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat // (13.2) Par.?
tena śabdena mahatā pūrṇaśrutir athābravīt / (14.1) Par.?
dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ // (14.2) Par.?
kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ / (15.1) Par.?
sahasaivotthito raṅge bhindann iva nabhastalam // (15.2) Par.?
vidura uvāca / (16.1) Par.?
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ / (16.2) Par.?
avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ // (16.3) Par.?
dhṛtarāṣṭra uvāca / (17.1) Par.?
dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate / (17.2) Par.?
pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ // (17.3) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
tasmin samudite raṅge kathaṃcit paryavasthite / (18.2) Par.?
darśayāmāsa bībhatsur ācāryād astralāghavam // (18.3) Par.?
āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ / (19.1) Par.?
vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān // (19.2) Par.?
bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn / (20.1) Par.?
antardhānena cāstreṇa punar antarhito 'bhavat // (20.2) Par.?
kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ / (21.1) Par.?
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm // (21.2) Par.?
sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ / (22.1) Par.?
sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ // (22.2) Par.?
bhramataśca varāhasya lohasya pramukhe samam / (23.1) Par.?
pañca bāṇān asaṃsaktān sa mumocaikabāṇavat // (23.2) Par.?
gavye viṣāṇakośe ca cale rajjvavalambite / (24.1) Par.?
nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim // (24.2) Par.?
ityevamādi sumahat khaḍge dhanuṣi cābhavat / (25.1) Par.?
gadāyāṃ śastrakuśalo darśanāni vyadarśayat / (25.2) Par.?
*cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām / (25.3) Par.?
*anyeṣāṃ cāpi śikṣāṇāṃ darśayāmāsa lāghavam // (25.4) Par.?
tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata / (26.1) Par.?
mandībhūte samāje ca vāditrasya ca nisvane // (26.2) Par.?
dvāradeśāt samudbhūto māhātmyabalasūcakaḥ / (27.1) Par.?
vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ / (27.2) Par.?
*sa śabdaḥ sumahān āsīt pūrayann iva rodasī // (27.3) Par.?
dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate / (28.1) Par.?
kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ // (28.2) Par.?
raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa / (29.1) Par.?
dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā // (29.2) Par.?
pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau / (30.1) Par.?
pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ // (30.2) Par.?
aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam / (31.1) Par.?
duryodhanam amitraghnam utthitaṃ paryavārayat // (31.2) Par.?
sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ / (32.1) Par.?
babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ // (32.2) Par.?
Duration=0.23774409294128 secs.