Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*etasminn eva kāle tu tasmiñ janasamāgame / (1.2) Par.?
datte 'vakāśe puruṣair vismayotphullalocanaiḥ / (1.3) Par.?
viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ // (1.4) Par.?
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / (2.1) Par.?
sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ // (2.2) Par.?
kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ / (3.1) Par.?
tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ // (3.2) Par.?
siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ / (4.1) Par.?
dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ // (4.2) Par.?
prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā / (5.1) Par.?
asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ // (5.2) Par.?
sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam / (6.1) Par.?
praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot // (6.2) Par.?
sa samājajanaḥ sarvo niścalaḥ sthiralocanaḥ / (7.1) Par.?
ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat // (7.2) Par.?
so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ / (8.1) Par.?
bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim // (8.2) Par.?
pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ / (9.1) Par.?
kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ // (9.2) Par.?
asamāpte tatastasya vacane vadatāṃ vara / (10.1) Par.?
yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ // (10.2) Par.?
prītiśca puruṣavyāghra duryodhanam athāspṛśat / (11.1) Par.?
hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha // (11.2) Par.?
tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā / (12.1) Par.?
yat kṛtaṃ tatra pārthena taccakāra mahābalaḥ // (12.2) Par.?
atha duryodhanastatra bhrātṛbhiḥ saha bhārata / (13.1) Par.?
karṇaṃ pariṣvajya mudā tato vacanam abravīt // (13.2) Par.?
svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada / (14.1) Par.?
ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām // (14.2) Par.?
karṇa uvāca / (15.1) Par.?
kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe / (15.2) Par.?
dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata / (15.3) Par.?
*evam uktastu karṇena rājā duryodhanastadā / (15.4) Par.?
*karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt // (15.5) Par.?
duryodhana uvāca / (16.1) Par.?
bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava / (16.2) Par.?
durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata / (17.2) Par.?
karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam // (17.3) Par.?
anāhūtopasṛptānām anāhūtopajalpinām / (18.1) Par.?
ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase // (18.2) Par.?
karṇa uvāca / (19.1) Par.?
raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna / (19.2) Par.?
vīryaśreṣṭhāśca rājanyā balaṃ dharmo 'nuvartate / (19.3) Par.?
*vāgvīryā brāhmaṇāḥ proktā vaiśyāśca dhanavīryataḥ / (19.4) Par.?
*karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā // (19.5) Par.?
kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata / (20.1) Par.?
guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ / (21.2) Par.?
bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam // (21.3) Par.?
tato duryodhanenāpi sabhrātrā samarodyataḥ / (22.1) Par.?
pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ // (22.2) Par.?
tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ / (23.1) Par.?
āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ // (23.2) Par.?
tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam / (24.1) Par.?
bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān // (24.2) Par.?
meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ / (25.1) Par.?
sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata // (25.2) Par.?
dhārtarāṣṭrā yataḥ karṇastasmin deśe vyavasthitāḥ / (26.1) Par.?
bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato 'bhavan // (26.2) Par.?
dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata / (27.1) Par.?
kuntibhojasutā mohaṃ vijñātārthā jagāma ha // (27.2) Par.?
tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit / (28.1) Par.?
kuntīm āśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ // (28.2) Par.?
tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau / (29.1) Par.?
putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana // (29.2) Par.?
tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt / (30.1) Par.?
dvandvayuddhasamācāre kuśalaḥ sarvadharmavit // (30.2) Par.?
ayaṃ pṛthāyāstanayaḥ kanīyān pāṇḍunandanaḥ / (31.1) Par.?
kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati // (31.2) Par.?
tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam / (32.1) Par.?
kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ / (32.2) Par.?
tato viditvā pārthastvāṃ pratiyotsyati vā na vā / (32.3) Par.?
*vṛthākulasamācārair na yudhyante nṛpātmajāḥ // (32.4) Par.?
evam uktasya karṇasya vrīḍāvanatam ānanam / (33.1) Par.?
babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā // (33.2) Par.?
duryodhana uvāca / (34.1) Par.?
ācārya trividhā yonī rājñāṃ śāstraviniścaye / (34.2) Par.?
tatkulīnaśca śūraśca senāṃ yaśca prakarṣati / (34.3) Par.?
*adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (34.4) Par.?
*teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (34.5) Par.?
yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati / (35.1) Par.?
tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate / (35.2) Par.?
*tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham / (35.3) Par.?
*abhiṣekasya saṃbhārān samānīya dvijātibhiḥ / (35.4) Par.?
*gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām / (35.5) Par.?
*arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ // (35.6) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ / (36.2) Par.?
kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ / (36.3) Par.?
abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ / (36.4) Par.?
*samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ / (36.5) Par.?
*rājaliṅgaistathānyaiśca bhūṣito bhūṣaṇaiḥ śubhaiḥ // (36.6) Par.?
sacchatravālavyajano jayaśabdāntareṇa ca / (37.1) Par.?
uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā / (37.2) Par.?
*sabhājyamāno vipraiśca pradattvā hyamitaṃ vasu // (37.3) Par.?
asya rājyapradānasya sadṛśaṃ kiṃ dadāni te / (38.1) Par.?
prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa / (38.2) Par.?
atyantaṃ sakhyam icchāmītyāha taṃ sa suyodhanaḥ // (38.3) Par.?
evam uktastataḥ karṇastatheti pratyabhāṣata / (39.1) Par.?
*vaiśaṃpāyanaḥ / (39.2) Par.?
*aṅgarājasya yuktāṃśca dattvā rājaparicchadān / (39.3) Par.?
harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ // (39.4) Par.?
Duration=0.20906901359558 secs.