UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3099
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit / (1.2)
Par.?
vivikte pāṇḍavān rājann idaṃ vacanam abravīt // (1.3)
Par.?
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam / (2.1)
Par.?
pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ // (2.2)
Par.?
pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān / (3.1)
Par.?
pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ // (3.2)
Par.?
kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ / (4.1)
Par.?
bhavanasya tava dvāri pradāsyati hutāśanam // (4.2)
Par.?
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ / (5.1)
Par.?
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam // (5.2)
Par.?
kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava / (6.1)
Par.?
tvayā ca tat tathetyuktam etad viśvāsakāraṇam // (6.2)
Par.?
uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / (7.1)
Par.?
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai // (7.2)
Par.?
śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam / (8.1)
Par.?
na vidyate kaveḥ kiṃcid abhijñānaprayojanam // (8.2)
Par.?
yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi / (9.1)
Par.?
bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ // (9.2)
Par.?
idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ / (10.1)
Par.?
purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt // (10.2)
Par.?
sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ / (11.1)
Par.?
asmān api ca duṣṭātmā nityakālaṃ prabādhate // (11.2)
Par.?
sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt / (12.1)
Par.?
asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ // (12.2)
Par.?
samṛddham āyudhāgāram idaṃ tasya durātmanaḥ / (13.1)
Par.?
vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat // (13.2)
Par.?
idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam / (14.1)
Par.?
prāg eva viduro veda tenāsmān anvabodhayat // (14.2)
Par.?
seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā / (15.1)
Par.?
purocanasyāviditān asmāṃstvaṃ vipramocaya // (15.2)
Par.?
sa tatheti pratiśrutya khanako yatnam āsthitaḥ / (16.1)
Par.?
parikhām utkiran nāma cakāra sumahad bilam // (16.2)
Par.?
cakre ca veśmanastasya madhye nātimahan mukham / (17.1)
Par.?
kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata // (17.2) Par.?
purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham / (18.1)
Par.?
*
sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ / (18.2)
Par.?
*
pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā / (18.3)
Par.?
*
nityamṛdbhakṣaṇaparo dinair daśabhir eva ca / (18.4)
Par.?
*
kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ / (18.5)
Par.?
*
sarvam indre nivedyātha punaḥ svargāt samāgataḥ / (18.6)
Par.?
sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā // (18.7)
Par.?
tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa / (19.1)
Par.?
divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam // (19.2)
Par.?
viśvastavad aviśvastā vañcayantaḥ purocanam / (20.1)
Par.?
atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ // (20.2)
Par.?
na cainān anvabudhyanta narā nagaravāsinaḥ / (21.1)
Par.?
anyatra vidurāmātyāt tasmāt khanakasattamāt // (21.2)
Par.?
Duration=0.12688302993774 secs.