Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ / (1.2) Par.?
viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva // (1.3) Par.?
tam ālokya dhanustyaktvā pitṛgauravayantritaḥ / (2.1) Par.?
karṇo 'bhiṣekārdraśirāḥ śirasā samavandata // (2.2) Par.?
tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ / (3.1) Par.?
putreti paripūrṇārtham abravīd rathasārathiḥ // (3.2) Par.?
pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ / (4.1) Par.?
aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ // (4.2) Par.?
taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ / (5.1) Par.?
bhīmasenastadā vākyam abravīt prahasann iva // (5.2) Par.?
na tvam arhasi pārthena sūtaputra raṇe vadham / (6.1) Par.?
kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā // (6.2) Par.?
aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama / (7.1) Par.?
śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare // (7.2) Par.?
evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ / (8.1) Par.?
gaganasthaṃ viniḥśvasya divākaram udaikṣata // (8.2) Par.?
tato duryodhanaḥ kopād utpapāta mahābalaḥ / (9.1) Par.?
bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ // (9.2) Par.?
so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam / (10.1) Par.?
vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam // (10.2) Par.?
kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā / (11.1) Par.?
śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila // (11.2) Par.?
salilād utthito vahnir yena vyāptaṃ carācaram / (12.1) Par.?
dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam // (12.2) Par.?
āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi / (13.1) Par.?
śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ // (13.2) Par.?
kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ / (14.1) Par.?
*viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam / (14.2) Par.?
*jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye / (14.3) Par.?
ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ / (14.4) Par.?
*droṇaḥ śastrabhṛtāṃ varaḥ / (14.5) Par.?
*gautamasyānvavāye ca / (14.6) Par.?
bhavatāṃ ca yathā janma tad apyāgamitaṃ nṛpaiḥ // (14.7) Par.?
sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam / (15.1) Par.?
katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati / (15.2) Par.?
*sūto 'muṃ janayiṣyati / (15.3) Par.?
*evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam // (15.4) Par.?
pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ / (16.1) Par.?
anena bāhuvīryeṇa mayā cājñānuvartinā // (16.2) Par.?
yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam / (17.1) Par.?
ratham āruhya padbhyāṃ vā vināmayatu kārmukam // (17.2) Par.?
tataḥ sarvasya raṅgasya hāhākāro mahān abhūt / (18.1) Par.?
sādhuvādānusaṃbaddhaḥ sūryaścāstam upāgamat // (18.2) Par.?
tato duryodhanaḥ karṇam ālambyātha kare nṛpa / (19.1) Par.?
dīpikāgnikṛtālokastasmād raṅgād viniryayau // (19.2) Par.?
pāṇḍavāśca sahadroṇāḥ sakṛpāśca viśāṃ pate / (20.1) Par.?
bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam // (20.2) Par.?
arjuneti janaḥ kaścit kaścit karṇeti bhārata / (21.1) Par.?
kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā // (21.2) Par.?
kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam / (22.1) Par.?
putram aṅgeśvaraṃ snehācchannā prītir avardhata // (22.2) Par.?
duryodhanasyāpi tadā karṇam āsādya pārthiva / (23.1) Par.?
bhayam arjunasaṃjātaṃ kṣipram antaradhīyata // (23.2) Par.?
sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam / (24.1) Par.?
yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau // (24.2) Par.?
Duration=0.094619035720825 secs.