Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ / (1.2) Par.?
*pāṇḍavān dhārtarāṣṭrāṃśca kṛtāstrān prasamīkṣya saḥ / (1.3) Par.?
*gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ / (1.4) Par.?
*kṛtāstrāṃśca tataḥ śiṣyāṃścodayāmāsa vai guruḥ / (1.5) Par.?
tataḥ śiṣyān samānīya ācāryārtham acodayat / (1.6) Par.?
*astraśikṣām anujñātān gaṅgādvāram upāgatān / (1.7) Par.?
*bhāradvājastatastāṃstu sarvān evābhyabhāṣata / (1.8) Par.?
*icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām / (1.9) Par.?
*evam uktāstataste vai śiṣyā droṇam upāgaman / (1.10) Par.?
*bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ / (1.11) Par.?
droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate // (1.12) Par.?
pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani / (2.1) Par.?
paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā // (2.2) Par.?
tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ / (3.1) Par.?
ācāryadhanadānārthaṃ droṇena sahitā yayuḥ // (3.2) Par.?
tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ / (4.1) Par.?
*arjunaḥ / (4.2) Par.?
*vaiśaṃpāyanaḥ / (4.3) Par.?
*duryodhanaśca karṇaśca yuyutsuśca mahābalaḥ / (4.4) Par.?
*duḥśāsano vikarṇaśca jalasaṃdhaḥ sulocanaḥ / (4.5) Par.?
*ete cānye ca bahavaḥ kumārā bahuvikramāḥ / (4.6) Par.?
*ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ / (4.7) Par.?
*tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha / (4.8) Par.?
*praviśya nagaraṃ sarve rājamārgam upāyayuḥ / (4.9) Par.?
*tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam / (4.10) Par.?
*bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt / (4.11) Par.?
*tatastu kṛtasaṃnāhā yajñasenasahodarāḥ / (4.12) Par.?
*śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam / (4.13) Par.?
*tato rathena śubhreṇa samāsādya tu kauravān / (4.14) Par.?
*yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ / (4.15) Par.?
*pūrvam eva tu saṃmantrya pārtho droṇam athābravīt / (4.16) Par.?
*darpotsekaḥ kumārāṇām avāryo dvijasattama / (4.17) Par.?
*eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam / (4.18) Par.?
*kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani / (4.19) Par.?
*evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ / (4.20) Par.?
*ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ / (4.21) Par.?
*drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ / (4.22) Par.?
*śarajālena mahatā mohayan kauravīṃ camūm / (4.23) Par.?
*tam udyantaṃ rathenaikam āśukāriṇam āhave / (4.24) Par.?
*anekam iva saṃtrāsān menire sarvakauravāḥ / (4.25) Par.?
*drupadasya śarā ghorā viceruḥ sarvatodiśam / (4.26) Par.?
*tataḥ śaṅkhāśca bheryaśca mṛdaṅgāśca sahasraśaḥ / (4.27) Par.?
*prāvādyanta mahārāja pāñcālānāṃ niveśane / (4.28) Par.?
*siṃhanādaśca saṃjajñe pāñcālānāṃ mahātmanām / (4.29) Par.?
*dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat / (4.30) Par.?
*duḥśāsano vikarṇaśca subāhur dīrghalocanaḥ / (4.31) Par.?
*duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran / (4.32) Par.?
*so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ / (4.33) Par.?
*vyadhamat tānyanīkāni tatkṣaṇād eva bhārata / (4.34) Par.?
*duryodhanaṃ vikarṇaṃ ca karṇaṃ cāpi mahābalam / (4.35) Par.?
*nānānṛpasutān vīrān sainyāni vividhāni ca / (4.36) Par.?
*alātacakravat sarvāṃścaran bāṇair atarpayat / (4.37) Par.?
*tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ / (4.38) Par.?
*abhyavarṣanta kauravyān varṣamāṇā ghanā iva / (4.39) Par.?
*sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā / (4.40) Par.?
*śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata / (4.41) Par.?
*dravanti sma nadanti sma krośantaḥ pāṇḍavān prati / (4.42) Par.?
*pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam / (4.43) Par.?
*abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ / (4.44) Par.?
*yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava / (4.45) Par.?
*mādreyau cakrarakṣau tu phalgunastu tadākarot / (4.46) Par.?
*senāgrago bhīmaseno gadāpāṇir nadasthitaḥ / (4.47) Par.?
*tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ / (4.48) Par.?
*āyājjavena kaunteyo rathaghoṣeṇa nādayan / (4.49) Par.?
*pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām / (4.50) Par.?
*bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ / (4.51) Par.?
*praviveśa mahāsenāṃ sāgaraṃ makaro yathā / (4.52) Par.?
*svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ / (4.53) Par.?
*suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ / (4.54) Par.?
*ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk / (4.55) Par.?
*te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu / (4.56) Par.?
*bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ / (4.57) Par.?
*patanti dviradā bhūmau vajraghātād ivācalāḥ / (4.58) Par.?
*gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ / (4.59) Par.?
*padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ / (4.60) Par.?
*gopāla iva daṇḍena yathā paśugaṇān vane / (4.61) Par.?
*kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ / (4.62) Par.?
*bhāradvājapriyaṃ kartum udyataḥ phalgunastadā / (4.63) Par.?
*pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ / (4.64) Par.?
*hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ / (4.65) Par.?
*pātayan samare rājan yugāntāgnir iva jvalan / (4.66) Par.?
*tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā / (4.67) Par.?
*śarair nānāvidhaistūrṇaṃ pārthaṃ pracchādya sarvaśaḥ / (4.68) Par.?
*siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam / (4.69) Par.?
*tad yuddham abhavad ghoraṃ sumahādbhutadarśanam / (4.70) Par.?
*siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ / (4.71) Par.?
*tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat / (4.72) Par.?
*chādayann iṣujālena mahatā mohayann iva / (4.73) Par.?
*śīghram abhyasyato bāṇān saṃdadhānasya cāniśam / (4.74) Par.?
*nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ / (4.75) Par.?
*na diśo nāntarikṣaṃ ca tadā naiva ca medinī / (4.76) Par.?
*nādṛśyata mahārāja tatra kiṃcana saṃyuge / (4.77) Par.?
*bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā / (4.78) Par.?
*pāñcālānāṃ kurūṇāṃ ca sādhu sādhviti niḥsvanaḥ / (4.79) Par.?
*tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ / (4.80) Par.?
*siṃhanādaśca saṃjajñe sādhuśabdena miśritaḥ / (4.81) Par.?
*tataḥ pāñcālarājastu tathā satyajitā saha / (4.82) Par.?
*tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā / (4.83) Par.?
*mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot / (4.84) Par.?
*tato halahalāśabda āsīt pāñcālake bale / (4.85) Par.?
*jighṛkṣati mahāsiṃhe gajānām iva yūthapam / (4.86) Par.?
*dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ / (4.87) Par.?
*pāñcālaṃ vai pariprepsur dhanaṃjayam abhidravat / (4.88) Par.?
*tatastvarjunapāñcālau yuddhāya samupāgatau / (4.89) Par.?
*vyakṣobhayetāṃ tau sene indravairocanāviva / (4.90) Par.?
*tataḥ satyajitaṃ pārtho daśabhir marmabhedibhiḥ / (4.91) Par.?
*vivyādha balavad rājaṃstad adbhutam ivābhavat / (4.92) Par.?
*tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat / (4.93) Par.?
*pārthastu śaravarṣeṇa chādyamāno mahārathaḥ / (4.94) Par.?
*vegaṃ cakre mahāvego dhanurjyām avamṛjya ca / (4.95) Par.?
*tataḥ satyajitaścāpaṃ chittvā rājānam abhyayāt / (4.96) Par.?
*athānyad dhanur ādāya satyajid vegavattaram / (4.97) Par.?
*sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ / (4.98) Par.?
*sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe / (4.99) Par.?
*tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān / (4.100) Par.?
*hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī / (4.101) Par.?
*sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ / (4.102) Par.?
*hayeṣu vinikṛtteṣu vimukho 'bhavad āhave / (4.103) Par.?
*sa satyajitam ālokya tathā vimukham āhave / (4.104) Par.?
*vegena mahatā rājann abhyadhāvata pārṣatam / (4.105) Par.?
*tadā cakre mahad yuddham arjuno jayatāṃ varaḥ / (4.106) Par.?
*tasya pārtho dhvajaṃ chatraṃ dhanuścorvyām apātayat / (4.107) Par.?
*pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ / (4.108) Par.?
*tata utsṛjya taccāpam ādadānaṃ śarāvaram / (4.109) Par.?
*khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot / (4.110) Par.?
*pāñcālasya rathasyeṣām āplutya sahasānadat / (4.111) Par.?
*pāñcālaratham āsthāya avitrasto dhanaṃjayaḥ / (4.112) Par.?
*vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva so 'grahīt / (4.113) Par.?
*tatastu sarve pāñcālā vidravanti diśo daśa / (4.114) Par.?
*darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ / (4.115) Par.?
*siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ / (4.116) Par.?
*āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā / (4.117) Par.?
*mamṛdustasya nagaraṃ drupadasya mahātmanaḥ / (4.118) Par.?
*saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ / (4.119) Par.?
*mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām / (4.120) Par.?
*bhīmasenastadā rājann arjunena nivāritaḥ / (4.121) Par.?
*atṛpto yuddhadharmeṣu nyavartata mahārathaḥ / (4.122) Par.?
mamṛdustasya nagaraṃ drupadasya mahaujasaḥ // (4.123) Par.?
te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani / (5.1) Par.?
upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ // (5.2) Par.?
bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam / (6.1) Par.?
sa vairaṃ manasā dhyātvā droṇo drupadam abravīt // (6.2) Par.?
pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā / (7.1) Par.?
prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate // (7.2) Par.?
evam uktvā prahasyainaṃ niścitya punar abravīt / (8.1) Par.?
mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam // (8.2) Par.?
āśrame krīḍitaṃ yat tu tvayā bālye mayā saha / (9.1) Par.?
tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha // (9.2) Par.?
prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha / (10.1) Par.?
varaṃ dadāmi te rājan rājyasyārdham avāpnuhi // (10.2) Par.?
arājā kila no rājñāṃ sakhā bhavitum arhati / (11.1) Par.?
ataḥ prayatitaṃ rājye yajñasena mayā tava // (11.2) Par.?
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare / (12.1) Par.?
sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase // (12.2) Par.?
drupada uvāca / (13.1) Par.?
anāścaryam idaṃ brahman vikrānteṣu mahātmasu / (13.2) Par.?
prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm // (13.3) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
evam uktastu taṃ droṇo mokṣayāmāsa bhārata / (14.2) Par.?
satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat // (14.3) Par.?
mākandīm atha gaṅgāyāstīre janapadāyutām / (15.1) Par.?
so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam / (15.2) Par.?
dakṣiṇāṃścaiva pāñcālān yāvaccarmaṇvatī nadī // (15.3) Par.?
droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha / (16.1) Par.?
kṣātreṇa ca balenāsya nāpaśyat sa parājayam // (16.2) Par.?
hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca / (17.1) Par.?
putrajanma parīpsan vai sa rājā tad adhārayat / (17.2) Par.?
ahicchattraṃ ca viṣayaṃ droṇaḥ samabhipadyata // (17.3) Par.?
evaṃ rājann ahicchatrā purī janapadāyutā / (18.1) Par.?
yudhi nirjitya pārthena droṇāya pratipāditā / (18.2) Par.?
vaiśaṃpāyanaḥ / (18.3) Par.?
pṛṣatī / (18.4) Par.?
yājaḥ / (18.5) Par.?
vaiśaṃpāyanaḥ / (18.6) Par.?
janamejayaḥ / (18.7) Par.?
vaiśaṃpāyanaḥ / (18.8) Par.?
vaiśaṃpāyanaḥ / (18.9) Par.?
droṇena vairaṃ drupado na suṣvāpa smaraṃstadā / (18.10) Par.?
kṣātreṇa ca balenāsya nāśaśaṃse parājayam / (18.11) Par.?
hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca / (18.12) Par.?
drupadastvamarṣān nṛpatiḥ karmasiddhyai dvijottamam / (18.13) Par.?
anvicchan paricakrāma brāhmaṇāvasathān bahūn / (18.14) Par.?
nāsti śreṣṭhaṃ mamāpatyaṃ dhig bandhūn iti cābravīt / (18.15) Par.?
niśvāsaparamo hyāsīd droṇāpriyacikīrṣayā / (18.16) Par.?
na santi mama mitrāṇi loke 'smin nāsti vīryavān / (18.17) Par.?
putrajanma parīpsan vai pṛthivīm anviyād imām / (18.18) Par.?
prabhāvaśikṣāvinayād droṇasyāstrabalena ca / (18.19) Par.?
kartuṃ prayatamāno 'pi na śaśāka parājayam / (18.20) Par.?
abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman / (18.21) Par.?
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ / (18.22) Par.?
tatra nāsnātakaḥ kaścin na cāsīd avrato dvijaḥ / (18.23) Par.?
tathaiva tau mahābhāgau so 'paśyacchaṃsitavratau / (18.24) Par.?
yājopayājau brahmarṣī śrāmyantau pṛṣatātmajaḥ / (18.25) Par.?
saṃhitādhyayane yuktau gotrataścāpi kāśyapau / (18.26) Par.?
araṇye yuktarūpau tau brāhmaṇāv ṛṣisattamau / (18.27) Par.?
sa upāmantrayāmāsa sarvakāmair atandritaḥ / (18.28) Par.?
buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare / (18.29) Par.?
prapede chandayan kāmair upayājaṃ dhṛtavratam / (18.30) Par.?
guruśuśrūṣaṇe yuktaḥ priyakṛt sarvakāmadaḥ / (18.31) Par.?
pādyenāsanadānena tathārghyeṇa phalaiśca tam / (18.32) Par.?
arcayitvā yathānyāyam upayājo 'bravīt tataḥ / (18.33) Par.?
kena kāryaviśeṣeṇa tvam asmān abhikāṅkṣase / (18.34) Par.?
kutaścāyaṃ samudyogastad bravītu bhavān iti / (18.35) Par.?
sa buddhvā prītisaṃyuktam ṛṣīṇām uttamaṃ tadā / (18.36) Par.?
uvāca chandayan kāmair drupadaḥ sa tapasvinam / (18.37) Par.?
yena me karmaṇā brahman putraḥ syād droṇamṛtyave / (18.38) Par.?
arjunasya tathā bhāryā bhaved yā varavarṇinī / (18.39) Par.?
upayāja carasvaitat pradāsyāmyarbudaṃ gavām / (18.40) Par.?
evam uktastu tenarṣiḥ pratyuvāca punaśca tam / (18.41) Par.?
nāhaṃ phalārthī drupada yo 'rthī syāt tatra gamyatām / (18.42) Par.?
pratyākhyātastu tenaivaṃ sa vai sajjanasaṃnidhau / (18.43) Par.?
ārādhayiṣyan drupadaḥ sa taṃ paryacarat tataḥ / (18.44) Par.?
tataḥ saṃvatsarasyānte drupadaṃ dvijasattamaḥ / (18.45) Par.?
upayājo 'bravīd vākyaṃ kāle madhurayā girā / (18.46) Par.?
jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare / (18.47) Par.?
aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam / (18.48) Par.?
tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan / (18.49) Par.?
vimarśaṃ ca phalādāne nāyaṃ kuryāt kathaṃ cana / (18.50) Par.?
yo nāpaśyat phalaṃ dṛṣṭvā doṣāṃstasyānubandhikān / (18.51) Par.?
vivinakti na śaucārthaṃ so 'nyatrāpi kathaṃ bhavet / (18.52) Par.?
saṃhitādhyayanasyānte pañca yajñān nirūpya ca / (18.53) Par.?
bhaikṣam uñchena sahitaṃ bhuñjānastat tadā tataḥ / (18.54) Par.?
kīrtayatyeva rājarṣe bhojanasya rasaṃ punaḥ / (18.55) Par.?
saṃhitādhyayanaṃ kurvan vane gurukule vasan / (18.56) Par.?
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte sma satataṃ tadā / (18.57) Par.?
kīrtayan guṇam annānām atha prīto muhur muhuḥ / (18.58) Par.?
evaṃ phalārthinaṃ tasmān manye 'haṃ tarkacakṣuṣā / (18.59) Par.?
taṃ vai gaccheha nṛpate sa tvāṃ saṃyājayiṣyati / (18.60) Par.?
jugupsamāno nṛpatiḥ phalānāṃ kaluṣāṃ gatim / (18.61) Par.?
upayājavacaḥ śrutvā drupadaḥ sarvadharmavit / (18.62) Par.?
bhṛśaṃ saṃpūjya pūjārham ṛṣiṃ yājam uvāca ha / (18.63) Par.?
goyutāni dadāmyaṣṭau yāja yājaya māṃ vibho / (18.64) Par.?
droṇavairāntare taptaṃ viṣaṇṇaṃ śaraṇāgatam / (18.65) Par.?
brahmabandhupraṇihitaṃ na kṣatraṃ kṣatriyo jayet / (18.66) Par.?
tasmād droṇabhayārtaṃ māṃ bhavāṃstrātum ihārhati / (18.67) Par.?
bhāradvājāgninā dagdhaṃ saṃhlādayitum arhasi / (18.68) Par.?
sa hi brahmavidāṃ śreṣṭhaḥ kṣatrāstre cāpyanuttamaḥ / (18.69) Par.?
tato droṇastu mā jaiṣīt sakhivigrahakāraṇāt / (18.70) Par.?
kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ / (18.71) Par.?
bhāratācāryamukhyasya bhāradvājasya dhīmataḥ / (18.72) Par.?
droṇasya śarajālāni ripudehaharāṇi ca / (18.73) Par.?
ṣaḍaratni dhanuścāsya khaḍgam apratimaṃ mahat / (18.74) Par.?
sa hi brāhmaṇavegena kṣatravegam asaṃśayam / (18.75) Par.?
pratihatya caratyeva bhāradvājo mahāmanāḥ / (18.76) Par.?
kārtavīryasamo hyeṣa khaṭvāṅgapratimo 'pi vā / (18.77) Par.?
sahitaṃ kṣatravegena brāhmaṃ vegaṃ hi sāṃpratam / (18.78) Par.?
upapannaṃ hi manye 'haṃ bhāradvājaṃ yaśasvinam / (18.79) Par.?
kṣatracchedaparāyattaṃ jāmadagnyam ivodyatam / (18.80) Par.?
neṣavastaṃ parākuryur na ca prāsā na cāsayaḥ / (18.81) Par.?
brāhmaṃ tasya haret tejo mantrāhutihutaṃ yathā / (18.82) Par.?
tasya hyastrabalaṃ ghoram aprasahyaṃ parair bhuvi / (18.83) Par.?
śatrūn sametya jayati kṣatradharmapuraskṛtam / (18.84) Par.?
brahmakṣatre ca sahite brahmatejo viśiṣyate / (18.85) Par.?
so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān / (18.86) Par.?
droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam / (18.87) Par.?
droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam / (18.88) Par.?
droṇamṛtyur yathā me 'dya putro jāyeta vīryavān / (18.89) Par.?
tat karma kuru me yāja nirvapāmyarbudaṃ gavām / (18.90) Par.?
tathetyuktvā tu taṃ yājo yājyārthaṃ vākyam abravīt / (18.91) Par.?
mā bhaistvaṃ saṃpradātāsmi karmaṇā bhavataḥ sutam / (18.92) Par.?
kṣipram uttiṣṭha cāvyagraḥ saṃbhārāṃścopakalpaya / (18.93) Par.?
evam uktvā pratijñāya karma cāsyādade muniḥ / (18.94) Par.?
yājo droṇavināśāya yājayāmāsa taṃ nṛpam / (18.95) Par.?
gurvarthaṃ yājayan karma yājasyāpi samīpagaḥ / (18.96) Par.?
tatastasya narendrasya upayājo mahātapāḥ / (18.97) Par.?
ācakhyau karma vaitānaṃ tadā putraphalāya vai / (18.98) Par.?
sa ca putro mahāvīryo mahātejā mahābalaḥ / (18.99) Par.?
iṣyate yadvidho rājan bhavitā sa tathāvidhaḥ / (18.100) Par.?
bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ / (18.101) Par.?
ājahre taṃ tathā yajñaṃ drupadaḥ karmasiddhaye / (18.102) Par.?
brāhmaṇo dvipadāṃ śreṣṭho juhāva ca yathāvidhi / (18.103) Par.?
kaukilīṃ nāma tāṃ tasya cakre vai putragṛddhinaḥ / (18.104) Par.?
sautrāmaṇīṃ tu taṃ patnīṃ tataḥ kāle 'bhyayāt tadā / (18.105) Par.?
yājastu havanasyānte devīm āhvāpayat tadā / (18.106) Par.?
praihi vai rājñi pṛṣati mithunaṃ tvām upasthitam / (18.107) Par.?
kumāraśca kumārī ca pitṛvaṃśavivṛddhaye / (18.108) Par.?
nāliptaṃ vai mama mukhaṃ puṇyān gandhān bibharmi ca / (18.109) Par.?
na patnī te 'smi sūtyarthaṃ tiṣṭha yāja mama priye / (18.110) Par.?
yājena śrapitaṃ havyam upayājena mantritam / (18.111) Par.?
kathaṃ kāmaṃ na saṃdadhyāt pṛṣati praihi tiṣṭha vā / (18.112) Par.?
evam ukte tu yājena hute haviṣi saṃskṛte / (18.113) Par.?
uttasthau pāvakāt tasmāt kumāro devasaṃmitaḥ / (18.114) Par.?
jvālārūpo ghoravarṇaḥ kirīṭī varma dhārayan / (18.115) Par.?
vīraḥ sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ / (18.116) Par.?
so 'dhyārohad rathavaraṃ tena ca prayayau tadā / (18.117) Par.?
jātamātre kumāre ca vāk kilāntarhitābravīt / (18.118) Par.?
eṣa śiṣyaśca mṛtyuśca bhāradvājasya jāyate / (18.119) Par.?
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti / (18.120) Par.?
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ / (18.121) Par.?
rājñaḥ śokāpaho jāta eṣa droṇavadhāya hi / (18.122) Par.?
ityavocan mahad bhūtam adṛśyaṃ khecaraṃ tadā / (18.123) Par.?
dvitīyāyāṃ ca hotrāyāṃ hute haviṣi mantrite / (18.124) Par.?
kumārī caiva pāñcālī vedimadhyāt samutthitā / (18.125) Par.?
pratyākhyāte pṛṣatyā ca yājake bharatarṣabha / (18.126) Par.?
punaḥ kumārī pāñcālī subhagā vedimadhyamā / (18.127) Par.?
antarvedyāṃ samudbhūtā kanyā sā sumanoharā / (18.128) Par.?
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā / (18.129) Par.?
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī / (18.130) Par.?
nīlotpalasamo gandho yasyāḥ krośāt pravāyati / (18.131) Par.?
yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi / (18.132) Par.?
devadānavayakṣāṇām īpsitā devavarṇinī / (18.133) Par.?
tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī / (18.134) Par.?
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati / (18.135) Par.?
surakāryam iyaṃ kāle kariṣyati sumadhyamā / (18.136) Par.?
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam / (18.137) Par.?
tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat / (18.138) Par.?
na cainān harṣasaṃpūrṇān iyaṃ sehe vasuṃdharā / (18.139) Par.?
tathā tu mithunaṃ jajñe drupadasya mahātmanaḥ / (18.140) Par.?
kumāraśca kumārī ca manojñau bharatarṣabha / (18.141) Par.?
śriyā paramayā yuktau kṣātreṇa vapuṣā tadā / (18.142) Par.?
tau dṛṣṭvā pṛṣatī rājan prapede sā sutārthinī / (18.143) Par.?
na vai mad anyāṃ jananīṃ jānīyātām imāviti / (18.144) Par.?
tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā / (18.145) Par.?
tayostu nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ / (18.146) Par.?
dhṛṣṭatvād apradhṛṣyatvāt dharmād dyumnabhavād api / (18.147) Par.?
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti / (18.148) Par.?
kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ / (18.149) Par.?
tathā tan mithunaṃ jajñe drupadasya mahāmakhe / (18.150) Par.?
vaidikādhyayane pāraṃ dhṛṣṭadyumno gatastadā / (18.151) Par.?
dhṛṣṭadyumnaṃ tu pañcālyam ānīya drupadātmajam / (18.152) Par.?
upākarod astrahetor bhāradvājaḥ pratāpavān / (18.153) Par.?
amokṣaṇīyaṃ daivaṃ hi bhāvitatvān mahāmatiḥ / (18.154) Par.?
tathā tat kṛtavān droṇa ātmakīrtyartharakṣaṇāt / (18.155) Par.?
sarvāstrāṇi tu sa kṣipram āptavān dṛṣṭamātrayā / (18.156) Par.?
drupadasyāpi brahmarṣe śrotum icchāmi saṃbhavam / (18.157) Par.?
kathaṃ cāpi samutpannaḥ katham astrāṇyavāptavān / (18.158) Par.?
etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama / (18.159) Par.?
kautuhalaṃ janmasu me kathyamāneṣvatīva hi / (18.160) Par.?
rājā babhūva pāñcālaḥ putrārthī putrakāraṇāt / (18.161) Par.?
vanaṃ gatvā mahārājastapastepe sudāruṇam / (18.162) Par.?
ārādhayan prayatnena tasyāpatyasya kāraṇāt / (18.163) Par.?
tasya saṃtapyamānasya vane mṛgagaṇāyute / (18.164) Par.?
kālastu sumahān rājan pratyayāt sutakāraṇāt / (18.165) Par.?
sa tu rājā mahāvīryastapastīvraṃ samādade / (18.166) Par.?
kiṃ cit kālaṃ vāyubhakṣo nirāhārastathaiva ca / (18.167) Par.?
tasyaivaṃ tu mahābāho vartamānasya bhārata / (18.168) Par.?
kālastatra mahān rājan pratyayān nṛpasattama / (18.169) Par.?
tataḥ prāpte mahārāja vasante kāmadīpane / (18.170) Par.?
phullāśokavane kāle prāṇināṃ sumanohare / (18.171) Par.?
nadyāstīram atho gatvā gaṅgāyāḥ padmalocanaḥ / (18.172) Par.?
niyamasthaḥ sa rājāsīt tadā bharatasattama / (18.173) Par.?
tato nāticirāt kālād vanaṃ tan manujeśvara / (18.174) Par.?
saṃprāptā sahasā rājan menaketi pariśrutā / (18.175) Par.?
nadyāstīre carantī vai krīḍantī ca punaḥ punaḥ / (18.176) Par.?
puṣpadrumān prabhañjānā rājño darśanam āgamat / (18.177) Par.?
na dadarśa tu sā rājaṃstathā sthānagataṃ nṛpam / (18.178) Par.?
dṛṣṭvā cāpsarasaṃ tāṃ tu śuklaṃ rājño 'patad bhuvi / (18.179) Par.?
tacca rājā tu rājendra lajjayā nṛpatiḥ svayam / (18.180) Par.?
padbhyām ākramatāyuṣmaṃstatastu drupado 'bhavat / (18.181) Par.?
tatastu tasya tapasā rājarṣer bhāvitātmanaḥ / (18.182) Par.?
putraḥ samabhavat tvārdrāt pādāntasyāntareṇa tu / (18.183) Par.?
te tasya ṛṣayaḥ sarve samāgamya tapodhanāḥ / (18.184) Par.?
nāma cakrar hi vidvāṃso drupado 'stviti bhūmipa / (18.185) Par.?
sa tasyaivāśrame rājan bharadvājasya bhārata / (18.186) Par.?
vavṛdhe ca sukhaṃ tatra kāmaiḥ sarvair nṛpottama / (18.187) Par.?
pāñcālo 'pi hi rājendra svarājyaṃ gatavān prabhuḥ / (18.188) Par.?
bharadvājasya śikṣārthaṃ sutaṃ dattvā mahātmanaḥ / (18.189) Par.?
sa kumārastato rājan droṇena sahito vane / (18.190) Par.?
vedāṃścādhijage sāṅgān dhanurvedaṃ ca bhārata / (18.191) Par.?
parayā sa mudā yukto vicacāra vane sukham / (18.192) Par.?
tasyaivaṃ vartamānasya vane vanacaraiḥ saha / (18.193) Par.?
kālān nāticirād rājan pitā svargam upeyivān / (18.194) Par.?
sa samāgamya pāñcālaiḥ pāñcāleṣvabhiṣecitaḥ / (18.195) Par.?
prāptaśca rājyaṃ rājendra suhṛdāṃ prītivardhanaḥ / (18.196) Par.?
rājyaṃ rarakṣa dharmeṇa yathā cendrastriviṣṭape / (18.197) Par.?
etan mayā te rājendra yathāvat parikīrtitam / (18.198) Par.?
drupadasya janma rājarṣe dhṛṣṭadyumnasya caiva hi / (18.199) Par.?
dhṛtarāṣṭrastu rājendra yadā pauravanandanaḥ / (18.200) Par.?
yudhiṣṭhiram ajānād vai samarthaṃ rājyadhāraṇe / (18.201) Par.?
yauvarājye 'bhiṣekārtham amantrayata mantribhiḥ / (18.202) Par.?
te tu buddhvānvatapyanta dhṛtarāṣṭrātmajāstadā / (18.203) Par.?
vaiśaṃpāyana uvāca / (18.204) Par.?
tataḥ saṃvatsarasyānte yauvarājyāya pārthiva / (18.205) Par.?
sthāpito dhṛtarāṣṭreṇa pāṇḍuputro yudhiṣṭhiraḥ / (18.206) Par.?
dhṛtisthairyasahiṣṇutvād ānṛśaṃsyāt tathārjavāt / (18.207) Par.?
bhṛtyānām anukampācca tathaiva sthirasauhṛdāt / (18.208) Par.?
tato 'dīrgheṇa kālena kuntīputro yudhiṣṭhiraḥ / (18.209) Par.?
pitur antardadhe kīrtiṃ śīlavṛttasamādhibhiḥ / (18.210) Par.?
asiyuddhe gadāyuddhe rathayuddhe ca pāṇḍavaḥ / (18.211) Par.?
saṃkarṣaṇād aśikṣad vai śaśvacchikṣāṃ vṛkodaraḥ / (18.212) Par.?
samāptaśikṣo bhīmastu dyumatsenasamo bale / (18.213) Par.?
parākrameṇa saṃpanno bhrātṝṇām acarad vaśe / (18.214) Par.?
pragāḍhadṛḍhamuṣṭitve lāghave vedhane tathā / (18.215) Par.?
kṣuranārācabhallānāṃ vipāṭhānāṃ ca tattvavit / (18.216) Par.?
ṛjuvakraviśālānāṃ prayoktā phālguno 'bhavat / (18.217) Par.?
lāghave sauṣṭhave caiva nānyaḥ kaścana vidyate / (18.218) Par.?
bībhatsusadṛśo loke iti droṇo vyavasthitaḥ / (18.219) Par.?
tato 'bravīd guḍākeśaṃ droṇaḥ kauravasaṃsadi / (18.220) Par.?
agastyasya dhanurvede śiṣyo mama guruḥ purā / (18.221) Par.?
agniveśya iti khyātastasya śiṣyo 'smi bhārata / (18.222) Par.?
tīrthāt tīrthaṃ gamayitum aham etat samudyataḥ / (18.223) Par.?
tapasā yan mayā prāptam amogham aniśaprabham / (18.224) Par.?
astraṃ brahmaśiro nāma yad dahet pṛthivīm api / (18.225) Par.?
dadatā guruṇā coktaṃ na manuṣyeṣvidaṃ tvayā / (18.226) Par.?
bhāradvāja vimoktavyam alpavīryeṣvapi prabho / (18.227) Par.?
yat tvayāptam idaṃ vīra divyaṃ nānyo 'rhati tvidam / (18.228) Par.?
samayastu tvayā rakṣyo munisṛṣṭo viśāṃ pate / (18.229) Par.?
ācāryadakṣiṇāṃ dehi jñātigrāmasya paśyataḥ / (18.230) Par.?
dadānīti pratijñāte phālgunenābravīd guruḥ / (18.231) Par.?
yuddhe 'haṃ pratiyoddhavyo yudhyamānastvayānagha / (18.232) Par.?
tatheti ca pratijñāya droṇāya kurupuṃgavaḥ / (18.233) Par.?
upasaṃgṛhya caraṇau sa prāyād uttarāṃ diśam / (18.234) Par.?
svabhāvād agamacchabdo mahīṃ sāgaramekhalām / (18.235) Par.?
arjunasya samo loke nāsti kaścid dhanurdharaḥ / (18.236) Par.?
gadāyuddhe 'siyuddhe ca rathayuddhe ca pāṇḍavaḥ / (18.237) Par.?
pāragaśca dhanuryuddhe babhūvātha dhanaṃjayaḥ / (18.238) Par.?
nītimān sakalāṃ nītiṃ vibudhādhipatestadā / (18.239) Par.?
avāpya sahadevo 'pi bhrātṝṇāṃ vavṛte vaśe / (18.240) Par.?
droṇenaiva vinītaśca bhrātṝṇāṃ nakulaḥ priyaḥ / (18.241) Par.?
citrayodhī samājñāto babhūvātirathoditaḥ / (18.242) Par.?
trivarṣakṛtayajñastu gandharvāṇām upaplave / (18.243) Par.?
arjunapramukhaiḥ pārthaiḥ sauvīraḥ samare hataḥ / (18.244) Par.?
na śaśāka vaśe kartuṃ yaṃ pāṇḍur api vīryavān / (18.245) Par.?
so 'rjunena vaśaṃ nīto rājāsīd yavanādhipaḥ / (18.246) Par.?
atīva balasaṃpannaḥ sadā mānī kurūn prati / (18.247) Par.?
vittalo nāma sauvīraḥ śastaḥ pārthena dhīmatā / (18.248) Par.?
dattamitram iti khyātaṃ saṃgrāmakṛtaniścayam / (18.249) Par.?
sumitraṃ nāma sauvīram arjuno 'damayaccharaiḥ / (18.250) Par.?
bhīmasenasahāyaśca rathino marudhanvasu / (18.251) Par.?
arjunaḥ samare prācyān sarvān ekaratho 'jayat / (18.252) Par.?
tathaivaikaratho gatvā dakṣiṇām ajayad diśam / (18.253) Par.?
dhanaughaṃ prāpayāmāsa kururāṣṭraṃ dhanaṃjayaḥ / (18.254) Par.?
evaṃ sarve mahātmānaḥ pāṇḍavā manujottamāḥ / (18.255) Par.?
pararāṣṭrāṇi nirjitya svarāṣṭraṃ vavṛdhuḥ purā / (18.256) Par.?
tato balam abhikhyātaṃ vijñāya dṛḍhadhanvinām / (18.257) Par.?
dūṣitaḥ sahasā bhāvo dhṛtarāṣṭrasya pāṇḍuṣu / (18.258) Par.?
sa cintāparamo rājā na nidrām alabhan niśi / (18.259) Par.?
vaiśaṃpāyana uvāca / (18.260) Par.?
dhṛtarāṣṭra uvāca / (18.261) Par.?
vaiśaṃpāyana uvāca / (18.262) Par.?
kaṇika uvāca / (18.263) Par.?
dhṛtarāṣṭra uvāca / (18.264) Par.?
kaṇika uvāca / (18.265) Par.?
jambuka uvāca / (18.266) Par.?
kaṇika uvāca / (18.267) Par.?
vyāghra uvāca / (18.268) Par.?
jambuka uvāca / (18.269) Par.?
vyāghra uvāca / (18.270) Par.?
jambuka uvāca / (18.271) Par.?
nakula uvāca / (18.272) Par.?
kaṇika uvāca / (18.273) Par.?
vaiśaṃpāyana uvāca / (18.274) Par.?
vaiśaṃpāyana uvāca / (18.275) Par.?
janamejaya uvāca / (18.276) Par.?
vaiśaṃpāyana uvāca / (18.277) Par.?
śrutvā pāṇḍusutān vīrān balodriktān mahaujasaḥ / (18.278) Par.?
dhṛtarāṣṭro mahīpālaścintām agamad āturaḥ / (18.279) Par.?
tata āhūya mantrajñaṃ rājaśāstrārthavittamam / (18.280) Par.?
kaṇikaṃ mantriṇāṃ śreṣṭhaṃ dhṛtarāṣṭro 'bravīd vacaḥ / (18.281) Par.?
utsiktāḥ pāṇḍavā nityaṃ tebhyo 'sūye dvijottama / (18.282) Par.?
tatra me niścitatamaṃ saṃdhivigrahakāraṇam / (18.283) Par.?
kaṇika matam ācakṣva kariṣye 'haṃ vacastava / (18.284) Par.?
sa prasannamanāstena paripṛṣṭo dvijottamaḥ / (18.285) Par.?
uvāca vacanaṃ tīkṣṇaṃ rājaśāstranidarśanam / (18.286) Par.?
śṛṇu rājann idaṃ tatra procyamānaṃ mayānagha / (18.287) Par.?
na me 'bhyasūyā kartavyā śrutvaitat kurusattama / (18.288) Par.?
nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ / (18.289) Par.?
acchidraśchidradarśī syāt pareṣāṃ vivarānugaḥ / (18.290) Par.?
nityam udyatadaṇḍād dhi bhṛśam udvijate janaḥ / (18.291) Par.?
tasmāt sarvāṇi kāryāṇi daṇḍenaiva vidhārayet / (18.292) Par.?
nāsya cchidraṃ paraḥ paśyecchidreṇa param anviyāt / (18.293) Par.?
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ / (18.294) Par.?
nāsamyak kṛtakārī syād upakramya kadā cana / (18.295) Par.?
kaṇṭako hyapi duśchinna āsrāvaṃ janayecciram / (18.296) Par.?
vadham eva praśaṃsanti śatrūṇām apakāriṇām / (18.297) Par.?
suvidīrṇaṃ suvikrāntaṃ suyuddhaṃ supalāyitam / (18.298) Par.?
āpadyāpadi kāle ca kurvīta na vicārayet / (18.299) Par.?
nāvajñeyo ripustāta durbalo 'pi kathaṃ cana / (18.300) Par.?
alpo 'pyagnir vanaṃ kṛtsnaṃ dahatyāśrayasaṃśrayāt / (18.301) Par.?
andhaḥ syād andhavelāyāṃ bādhiryam api cāśrayet / (18.302) Par.?
kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām / (18.303) Par.?
sāntvādibhir upāyaistu hanyācchatruṃ vaśe sthitam / (18.304) Par.?
dayā tasmin na kartavyā śaraṇāgata ityuta / (18.305) Par.?
nirudvigno hi bhavati na hatājjāyate bhayam / (18.306) Par.?
hanyād amitraṃ dānena tathā pūrvāpakāriṇam / (18.307) Par.?
hanyāt trīn pañca sapteti parapakṣasya sarvaśaḥ / (18.308) Par.?
mūlam evāditaśchindyāt parapakṣasya nityaśaḥ / (18.309) Par.?
tataḥ sahāyāṃstatpakṣān sarvāṃśca tadanantaram / (18.310) Par.?
chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ / (18.311) Par.?
kathaṃ nu śākhāstiṣṭheraṃśchinnamūle vanaspatau / (18.312) Par.?
ekāgraḥ syād avivṛto nityaṃ vivaradarśakaḥ / (18.313) Par.?
rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret / (18.314) Par.?
agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ / (18.315) Par.?
lokān viśvāsayitvā ca tato lumped yathā vṛkaḥ / (18.316) Par.?
aṅkuśaṃ śaucam ityāhur arthānām upadhāraṇe / (18.317) Par.?
ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet / (18.318) Par.?
phalārtho 'yaṃ samārambho loke puṃsāṃ vipaścitām / (18.319) Par.?
vahed amitraṃ skandhena yādat kālasya paryayaḥ / (18.320) Par.?
tataḥ paryāgate kāle bhindyād ghaṭam ivāśmani / (18.321) Par.?
amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan / (18.322) Par.?
kṛpā tasmin na kartavyā hanyād evāpakāriṇam / (18.323) Par.?
hanyād amitraṃ sāntvena tathā dānena vā punaḥ / (18.324) Par.?
tathaiva bhedadaṇḍābhyāṃ sarvopāyaiḥ praśātayet / (18.325) Par.?
kathaṃ sāntvena dānena bhedair daṇḍena vā punaḥ / (18.326) Par.?
amitraḥ śakyate hantuṃ tan me brūhi yathātatham / (18.327) Par.?
śṛṇu rājan yathā vṛttaṃ vane nivasataḥ purā / (18.328) Par.?
jambukasya mahārāja nītiśāstrārthadarśinaḥ / (18.329) Par.?
atha kaścit kṛtaprajñaḥ śṛgālaḥ svārthapaṇḍitaḥ / (18.330) Par.?
sakhibhir nyavasat sārdhaṃ vyāghrākhuvṛkababhṛbhīḥ / (18.331) Par.?
te 'paśyan vipine tasmin balinaṃ mṛgayūthapam / (18.332) Par.?
aśaktā grahaṇe tasya tato mantram amantrayan / (18.333) Par.?
asakṛd yatito hyeṣa hantuṃ vyāghra vane tvayā / (18.334) Par.?
yuvā vai javasaṃpanno buddhiśālī na śakyate / (18.335) Par.?
mūṣiko 'sya śayānasya caraṇau bhakṣayatvayam / (18.336) Par.?
athainaṃ bhakṣitaiḥ pādair vyāghro gṛhṇātu vai tataḥ / (18.337) Par.?
tato vai bhakṣayiṣyāmaḥ sarve muditamānasāḥ / (18.338) Par.?
jambukasya tu tad vākyaṃ tathā cakruḥ samāhitāḥ / (18.339) Par.?
mūṣikābhakṣitaiḥ pādair mṛgaṃ vyāghro 'vadhīt tadā / (18.340) Par.?
dṛṣṭvā viceṣṭamānaṃ tu bhūmau mṛgakalevaram / (18.341) Par.?
snātvāgacchata bhadraṃ vo rakṣāmītyāha jambukaḥ / (18.342) Par.?
śṛgālavacanāt te 'pi gatāḥ sarve nadīṃ tataḥ / (18.343) Par.?
sa cintāparamo bhūtvā tasthau tatraiva jambukaḥ / (18.344) Par.?
athājagāma pūrvaṃ tu snātvā vyāghro mahābalaḥ / (18.345) Par.?
dadarśa jambukaṃ caiva cintākulitamānasam / (18.346) Par.?
kiṃ śocasi mahāprājña tvaṃ no buddhimatāṃ varaḥ / (18.347) Par.?
aśitvā piśitānyadya vihariṣyāmahe vayam / (18.348) Par.?
śṛṇu me tvaṃ mahābāho yad vākyaṃ mūṣiko 'bravīt / (18.349) Par.?
dhig balaṃ mṛgarājasya mayādyāyaṃ mṛgo hataḥ / (18.350) Par.?
madbāhubalam āśritya tṛptim adya gamiṣyati / (18.351) Par.?
garjamānasya tasyaivam ato bhakṣyaṃ na rocaye / (18.352) Par.?
bravīti yadi sa hyevaṃ kāle hyasmin prabodhitaḥ / (18.353) Par.?
svabāhubalam āśritya haniṣye 'haṃ vanecarān / (18.354) Par.?
khādiṣye tatra māṃsāni ityuktvā prasthito vanam / (18.355) Par.?
etasminn eva kāle tu mūṣiko 'pyājagāma ha / (18.356) Par.?
tam āgatam abhiprekṣya śṛgālo 'pyabravīd vacaḥ / (18.357) Par.?
śṛṇu mūṣika bhadraṃ te nakulo yad ihābravīt / (18.358) Par.?
mṛgamāṃsaṃ na khādeyaṃ garam etan na rocate / (18.359) Par.?
mūṣikaṃ bhakṣayiṣyāmi tad bhavān anumanyatām / (18.360) Par.?
tacchrutvā mūṣiko vākyaṃ saṃtrastaḥ prādravad bhayāt / (18.361) Par.?
tataḥ snātvā sa vai tatra ājagāma vṛko nṛpa / (18.362) Par.?
tam āgatam idaṃ vākyam abravījjambukastadā / (18.363) Par.?
mṛgarājo hi saṃkruddho na te sādhu bhaviṣyati / (18.364) Par.?
sakalatrastvihāyāti kuruṣva yad anantaram / (18.365) Par.?
evaṃ saṃcoditastena jambukena tadā vṛkaḥ / (18.366) Par.?
vṛkāvalumpanaṃ kṛtvā prayātaḥ piśitāśanaḥ / (18.367) Par.?
etasminn eva kāle tu nakulo 'pyājagāma ha / (18.368) Par.?
tam uvāca mahārāja nakulaṃ jambuko vane / (18.369) Par.?
svabāhubalam āśritya nirjitāste 'nyato gatāḥ / (18.370) Par.?
mama dattvā niyuddhaṃ tvaṃ bhuṅkṣva māṃsaṃ yathepsitam / (18.371) Par.?
mṛgarājo vṛkaścaiva buddhimān api mūṣikaḥ / (18.372) Par.?
nirjitā yat tvayā vīrāstasmād vīrataro bhavān / (18.373) Par.?
na tvayābhyutsahe yoddhum ityuktvā so 'pyupāgamat / (18.374) Par.?
evaṃ teṣu prayāteṣu jambuko hṛṣṭamānasaḥ / (18.375) Par.?
khādati sma tadā māṃsam ekaḥ san mantraniścayāt / (18.376) Par.?
evaṃ samācaran nityaṃ sukham edhati bhūmipaḥ / (18.377) Par.?
bhayena bhedayed bhīruṃ śūram añjalikarmaṇā / (18.378) Par.?
lubdham arthapradānena samaṃ nyūnaṃ tathaujasā / (18.379) Par.?
evaṃ te kathitaṃ rājañ śṛṇu cāpyaparaṃ tathā / (18.380) Par.?
putraḥ sakhā vā bhrātā vā pitā vā yadi vā guruḥ / (18.381) Par.?
ripusthāneṣu vartantaḥ kartavyā bhūtivardhanāḥ / (18.382) Par.?
śapathenāpyariṃ hanyād arthadānena vā punaḥ / (18.383) Par.?
viṣeṇa māyayā vāpi nopekṣeta kathaṃ cana / (18.384) Par.?
ubhau cet saṃśayopetau śraddhāvāṃstatra vardhate / (18.385) Par.?
guror apyavaliptasya kāryākāryam ajānataḥ / (18.386) Par.?
utpathapratipannasya nyāyyaṃ bhavati śāsanam / (18.387) Par.?
kruddho 'pyakruddharūpaḥ syāt smitapūrvābhibhāṣitā / (18.388) Par.?
na cāpyanyam apadhvaṃset kadā cit kopasaṃyutaḥ / (18.389) Par.?
prahariṣyan priyaṃ brūyāt praharann api bhārata / (18.390) Par.?
prahṛtya ca kṛpāyīta śoceta ca rudeta ca / (18.391) Par.?
āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ / (18.392) Par.?
athāsya praharet kāle yadā vicalite pathi / (18.393) Par.?
api ghorāparādhasya dharmam āśritya tiṣṭhataḥ / (18.394) Par.?
sa hi pracchādyate doṣaḥ śailo meghair ivāsitaiḥ / (18.395) Par.?
yaḥ syād anuprāptavadhastasyāgāraṃ pradīpayet / (18.396) Par.?
adhanān dāmbhikāṃścorān viṣye sve na vāsayet / (18.397) Par.?
pratyutthānāsanādyena saṃpradānena kena cit / (18.398) Par.?
prativiśrabdhaghātī syāt tīkṣṇadaṃṣṭro nimagnakaḥ / (18.399) Par.?
aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ / (18.400) Par.?
aśaṅkyād bhayam utpannam api mūlaṃ nikṛntati / (18.401) Par.?
na viśvased aviśvaste viśvaste nātiviśvaset / (18.402) Par.?
viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati / (18.403) Par.?
cāraḥ suvihitaḥ kārya ātmanaśca parasya ca / (18.404) Par.?
pāṣaṇḍāṃstāpasādīṃśca pararāṣṭreṣu yojayet / (18.405) Par.?
udyāneṣu vihāreṣu devatāyataneṣu ca / (18.406) Par.?
pānāgāreṣu rathyāsu sarvatīrtheṣu cāpyatha / (18.407) Par.?
catvareṣu ca dyūteṣu parvateṣu vaneṣu ca / (18.408) Par.?
samavāyeṣu sarveṣu saritsu ca vicārayet / (18.409) Par.?
vācā bhṛśaṃ vinītaḥ syād hṛdayena tathā kṣuraḥ / (18.410) Par.?
ślakṣṇapūrvābhibhāṣī syāt sṛṣṭo raudreṇa karmaṇā / (18.411) Par.?
añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam / (18.412) Par.?
āśākaraṇam ityekaṃ kartavyaṃ bhūtim icchatā / (18.413) Par.?
supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ / (18.414) Par.?
āmaḥ syāt pakvasaṃkāśo na ca jīryeta karhi cit / (18.415) Par.?
trivarge trividhā pīḍā anubandhāstathaiva ca / (18.416) Par.?
anubandhāḥ śubhā jñeyāḥ pīḍāstu parivarjayet / (18.417) Par.?
dharmaṃ vicarataḥ pīḍā sāpi dvābhyāṃ niyacchati / (18.418) Par.?
arthaḥ syād arthalubdhasya kāmasyātipravartinaḥ / (18.419) Par.?
agarvitātmā yuktaśca sāntvayukto 'nasūyitā / (18.420) Par.?
avekṣitārthaḥ śuddhātmā mantrayīta dvijaiḥ saha / (18.421) Par.?
karmaṇā yena teneha mṛdunā dāruṇena vā / (18.422) Par.?
uddhared dīnam ātmānaṃ samartho dharmam ācaret / (18.423) Par.?
na saṃśayam anārūḍho naro bhadrāṇi paśyati / (18.424) Par.?
saṃśayaṃ punar āruhya yadi jīvati paśyati / (18.425) Par.?
yasya buddhiḥ paribhavet tam atītena sāntvayet / (18.426) Par.?
anāgatena durbuddhiṃ pratyutpannena paṇḍitam / (18.427) Par.?
yo 'riṇā saha saṃdhāya śayīta kṛtakṛtyavat / (18.428) Par.?
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate / (18.429) Par.?
mantrasaṃvaraṇe yatnaḥ sadā kāryo 'nasūyatā / (18.430) Par.?
ākāraścātmano rakṣyaścāreṇāpyanupālitaḥ / (18.431) Par.?
nācchitvā paramarmāṇi nākṛtvā karma dāruṇam / (18.432) Par.?
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam / (18.433) Par.?
karśitaṃ vyādhitaṃ klinnam apānīyam aghāsakam / (18.434) Par.?
pariviśvastamandaṃ ca prahartavyam arer balam / (18.435) Par.?
nārthiko 'rthinam abhyeti kṛtārthe nāsti saṃgatam / (18.436) Par.?
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet / (18.437) Par.?
saṃgrahe vigrahe caiva yatnaḥ kāryo 'nasūyatā / (18.438) Par.?
utsāhaścāpi yatnena kartavyo bhūtim icchatā / (18.439) Par.?
nāsya kṛtyāni budhyeran mitrāṇi ripavastathā / (18.440) Par.?
ārabdhānyeva paśyeran suparyavasitāni ca / (18.441) Par.?
bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam / (18.442) Par.?
āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat / (18.443) Par.?
daṇḍenopanataṃ śatrum anugṛhṇāti yo naraḥ / (18.444) Par.?
sa mṛtyum upagṛhyāste garbham aśvatarī yathā / (18.445) Par.?
anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam / (18.446) Par.?
na tu buddhikṣayāt kiṃ cid atikrāmet prayojanam / (18.447) Par.?
utsāhaścāpi yatnena kartavyo bhūtim icchatā / (18.448) Par.?
vibhajya deśakālau ca daivaṃ dharmādayastrayaḥ / (18.449) Par.?
naiḥśreyasau tu tau jñeyau deśakālāviti sthitiḥ / (18.450) Par.?
tālavat kurute mūlaṃ bālaḥ śatrur upekṣitaḥ / (18.451) Par.?
gahane 'gnir ivotsṛṣṭaḥ kṣipraṃ saṃjāyate mahān / (18.452) Par.?
agniṃ stokam ivātmānaṃ saṃdhukṣayati yo naraḥ / (18.453) Par.?
sa vardhamāno grasate mahāntam api saṃcayam / (18.454) Par.?
āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet / (18.455) Par.?
vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ / (18.456) Par.?
kṣuro bhūtvā haret prāṇān niśitaḥ kālasādhanaḥ / (18.457) Par.?
praticchanno lomavāhī dviṣatāṃ parikartanaḥ / (18.458) Par.?
pāṇḍaveṣu yathānyāyam anyeṣu ca kurūdvaha / (18.459) Par.?
vartamāno na majjestvaṃ tathā kṛtyaṃ samācara / (18.460) Par.?
sarvakalyāṇasaṃpanno viśiṣṭa iti niścayaḥ / (18.461) Par.?
tasmāt tvaṃ pāṇḍuputrebhyo rakṣātmānaṃ narādhipa / (18.462) Par.?
bhrātṛbhyo balino yasmāt pāṇḍuputrā narādhipa / (18.463) Par.?
bravīmi tasmād vispaṣṭaṃ yat kartavyam ariṃdama / (18.464) Par.?
saputraḥ śṛṇu tad rājañ śrutvā ca bhava yatnavān / (18.465) Par.?
yathā bhayaṃ na pāṇḍubhyastathā kuru narādhipa / (18.466) Par.?
paścāttāpo yathā na syāt tathā nītir vidhīyatām / (18.467) Par.?
evam uktvā saṃpratasthe kaṇikaḥ svagṛhaṃ tataḥ / (18.468) Par.?
dhṛtarāṣṭro 'pi kauravyaḥ śokārtaḥ samapadyata / (18.469) Par.?
tataḥ subalaputrastu rājā duryodhanaśca ha / (18.470) Par.?
duḥśāsanaśca karṇaśca duṣṭaṃ mantram amantrayan / (18.471) Par.?
te kauravyam anujñāpya dhṛtarāṣṭraṃ narādhipam / (18.472) Par.?
dahane tu saputrāyāḥ kuntyā buddhim akārayan / (18.473) Par.?
teṣām iṅgitabhāvajño vidurastattvadarśivān / (18.474) Par.?
ākāreṇaiva taṃ mantraṃ bubudhe duṣṭacetasām / (18.475) Par.?
tato viditavedyātmā pāṇḍavānāṃ hite rataḥ / (18.476) Par.?
palāyane matiṃ cakre kuntyāḥ putraiḥ sahānaghaḥ / (18.477) Par.?
tato vātasahāṃ nāvaṃ yantrayuktāṃ patākinīm / (18.478) Par.?
ūrmikṣamāṃ dṛḍhāṃ kṛtvā kuntīm idam uvāca ha / (18.479) Par.?
eṣa jātaḥ kulasyāsya kīrtivaṃśapraṇāśanaḥ / (18.480) Par.?
dhṛtarāṣṭraḥ parītātmā dharmaṃ tyajati śāśvatam / (18.481) Par.?
iyaṃ vāripathe yuktā taraṅgapavanakṣamā / (18.482) Par.?
naur yayā mṛtyupāśāt tvaṃ saputrā mokṣyase śubhe / (18.483) Par.?
tacchrutvā vyathitā kuntī putraiḥ saha yaśasvinī / (18.484) Par.?
nāvam āruhya gaṅgāyāṃ prayayau bharatarṣabha / (18.485) Par.?
tato viduravākyena nāvaṃ vikṣipya pāṇḍavāḥ / (18.486) Par.?
dhanaṃ cādāya tair dattam ariṣṭaṃ prāviśan vanam / (18.487) Par.?
niṣādī pañcaputrā tu jātuṣe tatra veśmani / (18.488) Par.?
kāraṇābhyāgatā dagdhā saha putrair anāgasā / (18.489) Par.?
sa ca mlecchādhamaḥ pāpo dagdhastatra purocanaḥ / (18.490) Par.?
vañcitāśca durātmāno dhārtarāṣṭrāḥ sahānugāḥ / (18.491) Par.?
avijñātā mahātmāno janānām akṣatāstathā / (18.492) Par.?
jananyā saha kaunteyā muktā viduramantritāt / (18.493) Par.?
tatastasmin pure lokā nagare vāraṇāvate / (18.494) Par.?
dṛṣṭvā jatugṛhaṃ dagdham anvaśocanta duḥkhitāḥ / (18.495) Par.?
preṣayām āsū rājñe ca yathāvṛttaṃ niveditum / (18.496) Par.?
saṃvṛttaste mahān kāmaḥ pāṇḍavān dagdhavān asi / (18.497) Par.?
sakāmo bhava kauravya bhuṅkṣva rājyaṃ saputrakaḥ / (18.498) Par.?
tacchrutvā dhṛtarāṣṭraśca saha putreṇa śocayan / (18.499) Par.?
pretakāryāṇi ca tathā cakāra saha bāndhavaiḥ / (18.500) Par.?
pāṇḍavānāṃ tathā kṣattā bhīṣmaśca kurusattamaḥ / (18.501) Par.?
punar vistaraśaḥ śrotum icchāmi dvijasattama / (18.502) Par.?
dāhaṃ jatugṛhasyaivaṃ pāṇḍavānāṃ ca mokṣaṇam / (18.503) Par.?
sunṛśaṃsam idaṃ karma teṣāṃ krūropasaṃhitam / (18.504) Par.?
kīrtayasva yathāvṛttaṃ paraṃ kautūhalaṃ mama / (18.505) Par.?
śṛṇu vistaraśo rājan bruvato me paraṃtapa / (18.506) Par.?
dāhaṃ jatugṛhasyaitat pāṇḍavānāṃ ca mokṣaṇam // (18.507) Par.?
Duration=1.66579413414 secs.