UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3091
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / (1.2)
Par.?
duryodhano lakṣayitvā paryatapyata durmatiḥ // (1.3)
Par.?
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ / (2.1)
Par.?
anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān // (2.2)
Par.?
pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ / (3.1)
Par.?
udbhāvanam akurvanto vidurasya mate sthitāḥ // (3.2)
Par.?
guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā / (4.1)
Par.?
*
kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata / (4.2)
Par.?
*
rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā / (4.3)
Par.?
kathayanti sma sambhūya catvareṣu sabhāsu ca // (4.4)
Par.?
prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ / (5.1)
Par.?
rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet // (5.2)
Par.?
tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ / (6.1)
Par.?
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati / (6.2)
Par.?
*
viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām // (6.3)
Par.?
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam / (7.1)
Par.?
abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam / (7.2)
Par.?
*
sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ / (7.3)
Par.?
*
satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati // (7.4)
Par.?
sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit / (8.1)
Par.?
saputraṃ vividhair bhogair yojayiṣyati pūjayan // (8.2)
Par.?
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām / (9.1)
Par.?
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ // (9.2)
Par.?
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / (10.1)
Par.?
īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat // (10.2)
Par.?
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ / (11.1)
Par.?
paurānurāgasaṃtaptaḥ paścād idam abhāṣata // (11.2)
Par.?
śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ / (12.1)
Par.?
*
teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata / (12.2)
Par.?
*
yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca / (12.3)
Par.?
*
āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu / (12.4)
Par.?
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam // (12.5)
Par.?
matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati / (13.1)
Par.?
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ // (13.2)
Par.?
pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā / (14.1)
Par.?
tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān // (14.2)
Par.?
sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ / (15.1)
Par.?
tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ // (15.2)
Par.?
te vayaṃ rājavaṃśena hīnāḥ saha sutair api / (16.1)
Par.?
avajñātā bhaviṣyāmo lokasya jagatīpate // (16.2)
Par.?
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / (17.1)
Par.?
na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām / (17.2)
Par.?
*
atha tvam api rājendra rājavaṃśo bhaviṣyasi // (17.3)
Par.?
abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa / (18.1)
Par.?
dhruvaṃ prāpsyāma ca vayaṃ rājyam apyavaśe jane / (18.2) Par.?
*
yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi / (18.3)
Par.?
*
vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau / (18.4)
Par.?
*
sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam / (18.5)
Par.?
*
samprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ / (18.6)
Par.?
*
vaiśaṃpāyanaḥ / (18.7)
Par.?
*
vaiśaṃpāyanaḥ / (18.8)
Par.?
*
dhṛtarāṣṭraḥ / (18.9)
Par.?
*
duryodhanaḥ / (18.10)
Par.?
*
dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam / (18.11)
Par.?
*
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / (18.12)
Par.?
*
muhūrtam iva saṃcintya duryodhanam athābravīt / (18.13)
Par.?
*
duryodhano lakṣayitvā paryatapyata durmatiḥ / (18.14)
Par.?
*
tathā vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ / (18.15)
Par.?
*
dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt / (18.16)
Par.?
*
sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ / (18.17)
Par.?
*
anekair apyupāyaiste jighāṃsanti sma pāṇḍavān / (18.18)
Par.?
*
nātra kiṃcana jānāti bhojanāni cikīrṣati / (18.19)
Par.?
*
pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam / (18.20)
Par.?
*
udbhāvanam akurvāṇā vidurasya mate sthitāḥ / (18.21)
Par.?
*
nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ / (18.22)
Par.?
*
guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā / (18.23)
Par.?
*
tasya putro yathā pāṇḍustadā dharmaparaḥ sadā / (18.24)
Par.?
*
kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata / (18.25)
Par.?
*
guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ / (18.26)
Par.?
*
sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha / (18.27)
Par.?
*
rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā / (18.28)
Par.?
*
kathayanti sma sambhūya catvareṣu sabhāsu ca / (18.29)
Par.?
*
rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ / (18.30)
Par.?
*
bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam / (18.31)
Par.?
*
prajñācakṣur acakṣuṣmān dhṛtarāṣṭro janeśvaraḥ / (18.32)
Par.?
*
rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet / (18.33)
Par.?
*
dhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ / (18.34)
Par.?
*
te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ / (18.35)
Par.?
*
tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ / (18.36)
Par.?
*
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān / (18.37)
Par.?
*
pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati / (18.38)
Par.?
*
te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam / (18.39)
Par.?
*
naite viṣayam iccheyur dharmatyāge viśeṣataḥ / (18.40)
Par.?
*
abhiṣiñcāma sādhvatra satyaṃ karuṇavedinam / (18.41)
Par.?
*
te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām / (18.42)
Par.?
*
sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca buddhimān / (18.43)
Par.?
*
kathaṃ na vācyatāṃ tāta gacchema jagatastathā / (18.44)
Par.?
*
saputraṃ vividhair bhogair yojayiṣyati pūjayan / (18.45)
Par.?
*
madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ / (18.46)
Par.?
*
yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ / (18.47)
Par.?
*
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata / (18.48)
Par.?
*
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ / (18.49)
Par.?
*
kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ / (18.50)
Par.?
*
saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / (18.51)
Par.?
*
bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana / (18.52)
Par.?
*
kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare / (18.53)
Par.?
*
īrṣyayā cāpi saṃtapto dhṛtarāṣṭram upāgamat / (18.54)
Par.?
*
na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum / (18.55)
Par.?
*
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca / (18.56)
Par.?
*
suvisrabdhān pāṇḍusutān saha mātrā vivāsaya / (18.57)
Par.?
*
dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha / (18.58)
Par.?
*
śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ / (18.59)
Par.?
*
vāraṇāvatam adyaiva nātra doṣo bhaviṣyati / (18.60)
Par.?
*
āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu / (18.61)
Par.?
*
vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam / (18.62)
Par.?
*
śokapāvakam udbhūtaṃ karmaṇā tena nāśaya / (18.63)
Par.?
*
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam / (18.64)
Par.?
*
saumye matiśca bhīṣmasya na ca rājyaṃ bubhūṣati / (18.65)
Par.?
*
tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ / (18.66)
Par.?
*
te vayaṃ rājavaṃśena hīnāḥ saha sutair api / (18.67)
Par.?
*
avijñātā bhaviṣyāmo lokasya jagatīpate / (18.68)
Par.?
*
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / (18.69)
Par.?
*
na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām / (18.70)
Par.?
*
atha tvam api rājendra rājavaṃśo bhaviṣyasi / (18.71)
Par.?
*
yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ / (18.72)
Par.?
*
dhruvaṃ lapsyāmahe rājyaṃ vayam apyavaśena te / (18.73)
Par.?
*
sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam / (18.74)
Par.?
*
samprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ // (18.75)
Par.?
Duration=0.20542192459106 secs.