Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / (1.2) Par.?
duryodhano lakṣayitvā paryatapyata durmatiḥ // (1.3) Par.?
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ / (2.1) Par.?
anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān // (2.2) Par.?
pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ / (3.1) Par.?
udbhāvanam akurvanto vidurasya mate sthitāḥ // (3.2) Par.?
guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā / (4.1) Par.?
*kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata / (4.2) Par.?
*rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā / (4.3) Par.?
kathayanti sma sambhūya catvareṣu sabhāsu ca // (4.4) Par.?
prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ / (5.1) Par.?
rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet // (5.2) Par.?
tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ / (6.1) Par.?
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati / (6.2) Par.?
*viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām // (6.3) Par.?
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam / (7.1) Par.?
abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam / (7.2) Par.?
*sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ / (7.3) Par.?
*satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati // (7.4) Par.?
sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit / (8.1) Par.?
saputraṃ vividhair bhogair yojayiṣyati pūjayan // (8.2) Par.?
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām / (9.1) Par.?
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ // (9.2) Par.?
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / (10.1) Par.?
īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat // (10.2) Par.?
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ / (11.1) Par.?
paurānurāgasaṃtaptaḥ paścād idam abhāṣata // (11.2) Par.?
śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ / (12.1) Par.?
*teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata / (12.2) Par.?
*yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca / (12.3) Par.?
*āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu / (12.4) Par.?
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam // (12.5) Par.?
matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati / (13.1) Par.?
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ // (13.2) Par.?
pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā / (14.1) Par.?
tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān // (14.2) Par.?
sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ / (15.1) Par.?
tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ // (15.2) Par.?
te vayaṃ rājavaṃśena hīnāḥ saha sutair api / (16.1) Par.?
avajñātā bhaviṣyāmo lokasya jagatīpate // (16.2) Par.?
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / (17.1) Par.?
na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām / (17.2) Par.?
*atha tvam api rājendra rājavaṃśo bhaviṣyasi // (17.3) Par.?
abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa / (18.1) Par.?
dhruvaṃ prāpsyāma ca vayaṃ rājyam apyavaśe jane / (18.2) Par.?
*yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi / (18.3) Par.?
*vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau / (18.4) Par.?
*sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam / (18.5) Par.?
*samprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ / (18.6) Par.?
*vaiśaṃpāyanaḥ / (18.7) Par.?
*vaiśaṃpāyanaḥ / (18.8) Par.?
*dhṛtarāṣṭraḥ / (18.9) Par.?
*duryodhanaḥ / (18.10) Par.?
*dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam / (18.11) Par.?
*prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / (18.12) Par.?
*muhūrtam iva saṃcintya duryodhanam athābravīt / (18.13) Par.?
*duryodhano lakṣayitvā paryatapyata durmatiḥ / (18.14) Par.?
*tathā vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ / (18.15) Par.?
*dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt / (18.16) Par.?
*sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ / (18.17) Par.?
*anekair apyupāyaiste jighāṃsanti sma pāṇḍavān / (18.18) Par.?
*nātra kiṃcana jānāti bhojanāni cikīrṣati / (18.19) Par.?
*pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam / (18.20) Par.?
*udbhāvanam akurvāṇā vidurasya mate sthitāḥ / (18.21) Par.?
*nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ / (18.22) Par.?
*guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā / (18.23) Par.?
*tasya putro yathā pāṇḍustadā dharmaparaḥ sadā / (18.24) Par.?
*kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata / (18.25) Par.?
*guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ / (18.26) Par.?
*sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha / (18.27) Par.?
*rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā / (18.28) Par.?
*kathayanti sma sambhūya catvareṣu sabhāsu ca / (18.29) Par.?
*rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ / (18.30) Par.?
*bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam / (18.31) Par.?
*prajñācakṣur acakṣuṣmān dhṛtarāṣṭro janeśvaraḥ / (18.32) Par.?
*rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet / (18.33) Par.?
*dhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ / (18.34) Par.?
*te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ / (18.35) Par.?
*tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ / (18.36) Par.?
*kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān / (18.37) Par.?
*pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati / (18.38) Par.?
*te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam / (18.39) Par.?
*naite viṣayam iccheyur dharmatyāge viśeṣataḥ / (18.40) Par.?
*abhiṣiñcāma sādhvatra satyaṃ karuṇavedinam / (18.41) Par.?
*te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām / (18.42) Par.?
*sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca buddhimān / (18.43) Par.?
*kathaṃ na vācyatāṃ tāta gacchema jagatastathā / (18.44) Par.?
*saputraṃ vividhair bhogair yojayiṣyati pūjayan / (18.45) Par.?
*madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ / (18.46) Par.?
*yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ / (18.47) Par.?
*teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata / (18.48) Par.?
*yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ / (18.49) Par.?
*kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ / (18.50) Par.?
*saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / (18.51) Par.?
*bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana / (18.52) Par.?
*kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare / (18.53) Par.?
*īrṣyayā cāpi saṃtapto dhṛtarāṣṭram upāgamat / (18.54) Par.?
*na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum / (18.55) Par.?
*tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca / (18.56) Par.?
*suvisrabdhān pāṇḍusutān saha mātrā vivāsaya / (18.57) Par.?
*dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha / (18.58) Par.?
*śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ / (18.59) Par.?
*vāraṇāvatam adyaiva nātra doṣo bhaviṣyati / (18.60) Par.?
*āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu / (18.61) Par.?
*vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam / (18.62) Par.?
*śokapāvakam udbhūtaṃ karmaṇā tena nāśaya / (18.63) Par.?
*tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam / (18.64) Par.?
*saumye matiśca bhīṣmasya na ca rājyaṃ bubhūṣati / (18.65) Par.?
*tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ / (18.66) Par.?
*te vayaṃ rājavaṃśena hīnāḥ saha sutair api / (18.67) Par.?
*avijñātā bhaviṣyāmo lokasya jagatīpate / (18.68) Par.?
*satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / (18.69) Par.?
*na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām / (18.70) Par.?
*atha tvam api rājendra rājavaṃśo bhaviṣyasi / (18.71) Par.?
*yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ / (18.72) Par.?
*dhruvaṃ lapsyāmahe rājyaṃ vayam apyavaśena te / (18.73) Par.?
*sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam / (18.74) Par.?
*samprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ // (18.75) Par.?
Duration=0.25270891189575 secs.