Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*duryodhanaḥ / (1.1) Par.?
*vaiśaṃpāyanaḥ / (1.2) Par.?
*dhṛtarāṣṭrastu vacanaṃ śrutvā sumahad apriyam / (1.3) Par.?
*uvāca matimān vākyaṃ duryodhanam ariṃdamam / (1.4) Par.?
*jātyandhaścāpyahaṃ tāta pāṇḍunā pūjito bhṛśam / (1.5) Par.?
*rājāno yadyapi śreṣṭhā dharmahetor bhavanti hi / (1.6) Par.?
*prajñācakṣur anetratvād aśakto rāṣṭragopane / (1.7) Par.?
*na cāndhaḥ paracakrāṇi prativyūhati saṃgare / (1.8) Par.?
*arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka / (1.9) Par.?
*dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā / (1.10) Par.?
*raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate / (1.11) Par.?
*putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet / (1.12) Par.?
*jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san / (1.13) Par.?
*nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat / (1.14) Par.?
*kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca / (1.15) Par.?
*bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā / (1.16) Par.?
*kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai / (1.17) Par.?
*tasmājjyeṣṭhaśca śreṣṭhaśca pāṇḍur dharmabhṛtāṃ varaḥ / (1.18) Par.?
*tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ / (1.19) Par.?
*kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ / (1.20) Par.?
*dharme ca nītiśāstre ca tathā ca niratāḥ sadā / (1.21) Par.?
*paurajānapadānāṃ ca prītir eṣu viśeṣataḥ / (1.22) Par.?
*kathaṃ nāmotsahe vatsa nagarācca vivāsitum / (1.23) Par.?
*paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ / (1.24) Par.?
*prajñācakṣur anetratvād aśakto rājyarakṣaṇe / (1.25) Par.?
*te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam / (1.26) Par.?
*rājānam abhiṣiñcāmaḥ satyaṃ karuṇavedinam / (1.27) Par.?
*sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ / (1.28) Par.?
*satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati / (1.29) Par.?
*pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmataḥ / (1.30) Par.?
*saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ / (1.31) Par.?
*ityevaṃ vilapanti sma vadanti ca janā muhuḥ / (1.32) Par.?
*rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ / (1.33) Par.?
*teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca / (1.34) Par.?
*yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata / (1.35) Par.?
*dhṛtarāṣṭrastu putrasya śrutvā vākyam uvāca ha / (1.36) Par.?
*yathā na vācyatāṃ putra gacchema ca tathā kuru / (1.37) Par.?
*evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat // (1.38) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
*evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ / (2.2) Par.?
*kaṇikasya ca vākyāni tāni śrutvā sa sarvaśaḥ / (2.3) Par.?
*dhṛtarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata / (2.4) Par.?
*duryodhanaśca karṇaśca śakuniḥ saubalastathā / (2.5) Par.?
*duḥśāsanacaturthāste mantrayāmāsur ekataḥ / (2.6) Par.?
*tato duryodhano rājā dhṛtarāṣṭram abhāṣata / (2.7) Par.?
*pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān / (2.8) Par.?
*nipuṇenābhyupāyena nagaraṃ vāraṇāvatam / (2.9) Par.?
dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam / (2.10) Par.?
muhūrtam iva saṃcintya duryodhanam athābravīt // (2.11) Par.?
dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ / (3.1) Par.?
sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ // (3.2) Par.?
nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam / (4.1) Par.?
nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ // (4.2) Par.?
tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ / (5.1) Par.?
guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ / (5.2) Par.?
*sa tathā vartamāno 'sau dharmasūnur yathānujaḥ // (5.3) Par.?
sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ / (6.1) Par.?
pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ // (6.2) Par.?
bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam / (7.1) Par.?
bhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ // (7.2) Par.?
te purā satkṛtāstāta pāṇḍunā pauravā janāḥ / (8.1) Par.?
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān // (8.2) Par.?
duryodhana uvāca / (9.1) Par.?
evam etan mayā tāta bhāvitaṃ doṣam ātmani / (9.2) Par.?
dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ // (9.3) Par.?
dhruvam asmatsahāyāste bhaviṣyanti pradhānataḥ / (10.1) Par.?
arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate // (10.2) Par.?
sa bhavān pāṇḍavān āśu vivāsayitum arhati / (11.1) Par.?
mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam // (11.2) Par.?
yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati / (12.1) Par.?
tadā kuntī sahāpatyā punar eṣyati bhārata // (12.2) Par.?
dhṛtarāṣṭra uvāca / (13.1) Par.?
duryodhana mamāpyetaddhṛdi samparivartate / (13.2) Par.?
abhiprāyasya pāpatvān naitat tu vivṛṇomyaham // (13.3) Par.?
na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ / (14.1) Par.?
vivāsyamānān kaunteyān anumaṃsyanti karhicit // (14.2) Par.?
samā hi kauraveyāṇāṃ vayam ete ca putraka / (15.1) Par.?
naite viṣamam iccheyur dharmayuktā manasvinaḥ // (15.2) Par.?
te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām / (16.1) Par.?
kathaṃ na vadhyatāṃ tāta gacchema jagatastathā // (16.2) Par.?
duryodhana uvāca / (17.1) Par.?
madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ / (17.2) Par.?
yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ // (17.3) Par.?
kṛpaḥ śāradvataścaiva yata ete trayastataḥ / (18.1) Par.?
droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit // (18.2) Par.?
kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare / (19.1) Par.?
na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum // (19.2) Par.?
sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya / (20.1) Par.?
vāraṇāvatam adyaiva nātra doṣo bhaviṣyati // (20.2) Par.?
vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam / (21.1) Par.?
śokapāvakam udbhūtaṃ karmaṇaitena nāśaya // (21.2) Par.?
Duration=0.32311797142029 secs.