UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3114
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
vaiśaṃpāyanaḥ / (1.1)
Par.?
*
sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ / (1.2)
Par.?
*
abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati / (1.3)
Par.?
*
abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam / (1.4)
Par.?
*
abhipūjya ca tān sarvān bhīmasenam abhāṣata / (1.5)
Par.?
*
ahaṃ te darśanād eva manmathasya vaśaṃ gatā / (1.6)
Par.?
*
krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī / (1.7)
Par.?
*
rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam / (1.8)
Par.?
*
ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum // (1.9)
Par.?
bhīma uvāca / (2.1)
Par.?
smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm / (2.2)
Par.?
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam // (2.3)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ / (3.2)
Par.?
śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava / (3.3)
Par.?
*
śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava // (3.4)
Par.?
vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam / (4.1)
Par.?
rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati // (4.2)
Par.?
vaiśaṃpāyana uvāca / (5.1)
Par.?
hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ / (5.2)
Par.?
yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt // (5.3)
Par.?
ārye jānāsi yad duḥkham iha strīṇām anaṅgajam / (6.1)
Par.?
tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe // (6.2)
Par.?
soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā / (7.1)
Par.?
so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai // (7.2)
Par.?
mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā / (8.1)
Par.?
vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe // (8.2)
Par.?
vareṇāpi tathānena tvayā cāpi yaśasvini / (9.1)
Par.?
*
tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini / (9.2)
Par.?
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati / (9.3)
Par.?
*
bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ // (9.4)
Par.?
tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā / (10.1)
Par.?
bhartrānena mahābhāge saṃyojaya sutena te // (10.2)
Par.?
tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam / (11.1)
Par.?
punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe / (11.2)
Par.?
*
ahaṃ hi samaye lipse prāg bhrātur apavarjanāt / (11.3)
Par.?
*
tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā / (11.4)
Par.?
*
yathā yathā vikramate yathā ramati tiṣṭhati / (11.5)
Par.?
*
tathā tathā samādhāya pāṇḍavaṃ kāmamohitā / (11.6)
Par.?
*
na yātudhānyahaṃ tvārye na cāsmi rajanīcarī / (11.7)
Par.?
*
īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī / (11.8)
Par.?
*
putreṇa tava saṃyuktā yuvatir devavarṇinī / (11.9)
Par.?
*
sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram / (11.10)
Par.?
*
apramattā pramatteṣu śuśrūṣur anahaṃvadā // (11.11)
Par.?
ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā / (12.1)
Par.?
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān // (12.2)
Par.?
pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ / (13.1)
Par.?
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām / (13.2)
Par.?
*
uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm // (13.3)
Par.?
āpadastaraṇe prāṇān dhārayed yena yena hi / (14.1)
Par.?
sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā // (14.2)
Par.?
āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ / (15.1)
Par.?
vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate // (15.2)
Par.?
puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate / (16.1)
Par.?
yena yenācared dharmaṃ tasmin garhā na vidyate / (16.2)
Par.?
*
vaiśaṃpāyanaḥ / (16.3)
Par.?
*
mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api / (16.4)
Par.?
*
dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ / (16.5)
Par.?
*
taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ / (16.6)
Par.?
*
divyajñānena paśyāmi atītānāgatān aham / (16.7)
Par.?
*
tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam / (16.8)
Par.?
*
adyāsādya saraḥ snātvā viśramya ca vanaspatau / (16.9)
Par.?
*
śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim / (16.10)
Par.?
*
vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha / (16.11)
Par.?
*
dhṛtarāṣṭrād vivāsaśca dahanaṃ vāraṇāvate / (16.12)
Par.?
*
trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā / (16.13)
Par.?
*
āvāse śālihotrasya sa vo vāsaṃ vidhāsyati / (16.14)
Par.?
*
varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ / (16.15)
Par.?
*
pītamātre tu pānīye kṣutpipāse vinaśyataḥ / (16.16)
Par.?
*
tapasā śālihotreṇa saro vṛkṣaśca nirmitaḥ / (16.17)
Par.?
*
kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha / (16.18)
Par.?
*
ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam / (16.19)
Par.?
*
tasyāstad vacanaṃ śrutvā kuntī vacanam abravīt / (16.20)
Par.?
*
yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam / (16.21)
Par.?
*
tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata / (16.22)
Par.?
*
rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai / (16.23)
Par.?
*
bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī / (16.24)
Par.?
*
bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi // (16.25)
Par.?
yudhiṣṭhira uvāca / (17.1)
Par.?
evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ / (17.2)
Par.?
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame / (17.3)
Par.?
*
nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī // (17.4)
Par.?
snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam / (18.1)
Par.?
bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ // (18.2)
Par.?
ahaḥsu viharānena yathākāmaṃ manojavā / (19.1)
Par.?
ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi / (19.2)
Par.?
*
vaiśaṃpāyanaḥ / (19.3)
Par.?
*
prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ / (19.4)
Par.?
*
evaṃ ramasva bhīmena yāvad garbhasya vedanam / (19.5)
Par.?
*
eṣa te samayo bhadre śuśrūṣyaścāpramattayā / (19.6)
Par.?
*
nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā / (19.7)
Par.?
*
yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā / (19.8)
Par.?
*
bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā / (19.9)
Par.?
*
tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī / (19.10)
Par.?
*
śālihotrasaro ramyam āseduste jalārthinaḥ / (19.11)
Par.?
*
tat tatheti pratijñāya hiḍimbā rākṣasī tadā / (19.12)
Par.?
*
vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā / (19.13)
Par.?
*
pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā / (19.14)
Par.?
*
ātmanaśca tathā kuntyā ekoddeśe cakāra sā / (19.15)
Par.?
*
pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca / (19.16)
Par.?
*
tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan / (19.17)
Par.?
*
śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā / (19.18)
Par.?
*
manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat / (19.19)
Par.?
*
tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha / (19.20)
Par.?
*
yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat / (19.21)
Par.?
*
kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam / (19.22)
Par.?
*
kuntī rājasutā vākyaṃ bhīmasenam athābravīt / (19.23)
Par.?
*
yathā pāṇḍustathā mānyastava jyeṣṭho yudhiṣṭhiraḥ / (19.24)
Par.?
*
ahaṃ dharmavidhānena mānyā gurutarī tava / (19.25)
Par.?
*
tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru / (19.26)
Par.?
*
nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā / (19.27)
Par.?
*
duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara / (19.28)
Par.?
*
tasmāt katipayāhena yogakṣemaṃ bhaviṣyati / (19.29)
Par.?
*
kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham / (19.30)
Par.?
*
idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara / (19.31)
Par.?
*
dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā / (19.32)
Par.?
*
yudhiṣṭhiraṃ ca māṃ caiva varayāmāsa dharmataḥ / (19.33)
Par.?
*
dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati / (19.34)
Par.?
*
prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru // (19.35)
Par.?
vaiśaṃpāyana uvāca / (20.1)
Par.?
tatheti tat pratijñāya hiḍimbā rākṣasī tadā / (20.2)
Par.?
*
bhīmaseno 'bravīd idam / (20.3)
Par.?
*
śāsanaṃ te kariṣyāmi devaśāsanam ityapi / (20.4)
Par.?
*
samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam / (20.5)
Par.?
*
śṛṇu rākṣasi satyena samayaṃ te vadāmyaham / (20.6)
Par.?
*
yāvatkālena bhavati putrasyotpādanaṃ śubhe / (20.7)
Par.?
*
tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame / (20.8)
Par.?
*
viśeṣato matsakāśe mā prakāśaya nīcatām / (20.9)
Par.?
*
uttamastrīguṇopetā bhajethā varavarṇini / (20.10)
Par.?
*
gatāhani niveśeṣu bhojyaṃ rājārham ānayat / (20.11)
Par.?
*
sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī / (20.12)
Par.?
bhīmasenam upādāya ūrdhvam ācakrame tataḥ // (20.13)
Par.?
śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca / (21.1)
Par.?
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā // (21.2)
Par.?
kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā / (22.1)
Par.?
saṃjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam // (22.2)
Par.?
tathaiva vanadurgeṣu puṣpitadrumasānuṣu / (23.1)
Par.?
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca // (23.2)
Par.?
nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca / (24.1)
Par.?
sutīrthavanatoyāsu tathā girinadīṣu ca / (24.2)
Par.?
*
kānaneṣu vicitreṣu puṣpitadrumavalliṣu / (24.3)
Par.?
*
himavadgirikuñjeṣu guhāsu vividhāsu ca / (24.4)
Par.?
*
praphullaśatapatreṣu saraḥsvamalavāriṣu // (24.5)
Par.?
sagarasya pradeśeṣu maṇihemaciteṣu ca / (25.1)
Par.?
pattaneṣu ca ramyeṣu mahāśālavaneṣu ca // (25.2)
Par.?
devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu / (26.1)
Par.?
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca // (26.2)
Par.?
sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca / (27.1)
Par.?
bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam / (27.2)
Par.?
*
vaiśaṃpāyanaḥ / (27.3)
Par.?
*
gate bhagavati vyāse pāṇḍavā vigatajvarāḥ / (27.4)
Par.?
*
ūṣustatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham / (27.5)
Par.?
*
śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ / (27.6)
Par.?
*
anujñātā mahārāja tataḥ kamalapālikā / (27.7)
Par.?
*
yathā ca sukṛtī svarge modate 'psarasā saha / (27.8)
Par.?
*
sa tathā paramaprītastayā reme mahādyutiḥ / (27.9)
Par.?
*
śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam / (27.10)
Par.?
*
na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ / (27.11)
Par.?
*
ramayantī tato bhīmaṃ tatra tatra manojavā / (27.12)
Par.?
*
sā reme tena saṃharṣād atṛpyantī muhur muhuḥ / (27.13)
Par.?
*
ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam / (27.14)
Par.?
*
ānīya vai svake gehe darśayāmāsa mātaram / (27.15)
Par.?
*
bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā / (27.16)
Par.?
*
kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām / (27.17)
Par.?
*
kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam / (27.18)
Par.?
*
tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ / (27.19)
Par.?
*
pārāśaryo mahāprājño divyadarśī mahātapāḥ / (27.20)
Par.?
*
te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā / (27.21)
Par.?
*
tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī // (27.22)
Par.?
ramayantī tathā bhīmaṃ tatra tatra manojavā / (28.1)
Par.?
*
divyābharaṇavastrāṅgī divyasraganulepanā / (28.2)
Par.?
*
evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane / (28.3)
Par.?
*
pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī / (28.4)
Par.?
*
sukhaṃ sa viharan bhīmastatkālaṃ paryaṇāmayat / (28.5)
Par.?
*
tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī / (28.6)
Par.?
*
atṛptā bhīmasenena saptamāsopasaṃgatā / (28.7)
Par.?
prajajñe rākṣasī putraṃ bhīmasenān mahābalam // (28.8)
Par.?
virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam / (29.1)
Par.?
bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam // (29.2)
Par.?
maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam / (30.1)
Par.?
mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam / (30.2)
Par.?
*dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam // (30.3) Par.?
amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam / (31.1)
Par.?
yaḥ piśācān atīvānyān babhūvāti sa mānuṣān // (31.2)
Par.?
bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate / (32.1)
Par.?
sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī // (32.2)
Par.?
sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca / (33.1)
Par.?
kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ // (33.2)
Par.?
praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā / (34.1)
Par.?
mātuśca parameṣvāsastau ca nāmāsya cakratuḥ // (34.2)
Par.?
ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata / (35.1)
Par.?
abhavat tena nāmāsya ghaṭotkaca iti sma ha // (35.2)
Par.?
anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ / (36.1)
Par.?
*
vikīrṇakeśo ghaṭate pitror agre yatastataḥ / (36.2)
Par.?
*
purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ / (36.3)
Par.?
teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ / (36.4)
Par.?
*
vaiśaṃpāyanaḥ / (36.5)
Par.?
*
ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha / (36.6)
Par.?
*
abhivādya yathānyāyam abravīcca prabhāṣya tān / (36.7)
Par.?
*
kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ / (36.8)
Par.?
*
taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt / (36.9)
Par.?
*
tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi / (36.10)
Par.?
*
jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka / (36.11)
Par.?
*
pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt / (36.12)
Par.?
*
yathā hi rāvaṇo loke indrajid vā mahābalaḥ / (36.13)
Par.?
*
varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu // (36.14)
Par.?
saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ / (37.1)
Par.?
*
punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā / (37.3)
Par.?
*
yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho / (37.4)
Par.?
*
tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata / (37.5)
Par.?
*
ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave / (37.6)
Par.?
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata / (37.7)
Par.?
*
tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā / (37.8)
Par.?
*
pūjitāstena vanyena tam āmantrya mahāmunim // (37.9)
Par.?
kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ / (38.1)
Par.?
*
bhavatsmaraṇamātrataḥ / (38.2)
Par.?
*
mahatkṛcchre vane durge / (38.3)
Par.?
āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam // (38.4)
Par.?
sa hi sṛṣṭo maghavatā śaktihetor mahātmanā / (39.1)
Par.?
karṇasyāprativīryasya vināśāya mahātmanaḥ // (39.2)
Par.?
Duration=0.31559014320374 secs.