UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3094
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ / (1.2)
Par.?
arthamānapradānābhyāṃ saṃjahāra sahānujaḥ / (1.3)
Par.?
*
yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ // (1.4)
Par.?
dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ / (2.1)
Par.?
kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam // (2.2)
Par.?
ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi / (3.1)
Par.?
upasthitaḥ paśupater nagare vāraṇāvate // (3.2)
Par.?
sarvaratnasamākīrṇe puṃsāṃ deśe manorame / (4.1)
Par.?
ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ // (4.2)
Par.?
kathyamāne tathā ramye nagare vāraṇāvate / (5.1)
Par.?
gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa // (5.2)
Par.?
yadā tvamanyata nṛpo jātakautūhalā iti / (6.1)
Par.?
uvācainān atha tadā pāṇḍavān ambikāsutaḥ / (6.2)
Par.?
*
adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ / (6.3)
Par.?
*
astrāṇi ca tathā droṇād gautamācca śaradvataḥ / (6.4)
Par.?
*
so 'ham evaṃgate tāta cintayāmi samantataḥ / (6.5)
Par.?
*
rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ // (6.6)
Par.?
mameme puruṣā nityaṃ kathayanti punaḥ punaḥ / (7.1)
Par.?
ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam // (7.2)
Par.?
te tāta yadi manyadhvam utsavaṃ vāraṇāvate / (8.1)
Par.?
sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ // (8.2)
Par.?
brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ / (9.1)
Par.?
prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ // (9.2)
Par.?
kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam / (10.1)
Par.?
idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha / (10.2)
Par.?
*
nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ / (10.3)
Par.?
*
vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ / (10.4)
Par.?
*
nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ // (10.5)
Par.?
dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ / (11.1)
Par.?
ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam // (11.2)
Par.?
tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim / (12.1)
Par.?
droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam // (12.2)
Par.?
kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm / (13.1)
Par.?
*
bhūriśravasam eva ca / (13.2)
Par.?
*
mānyān anyān amātyāṃśca brāhmaṇāṃśca tapodhanān / (13.3)
Par.?
*
purohitāṃśca paurāṃśca / (13.4)
Par.?
*
sarvamātṝr upaspṛṣṭvā vidurasya ca yoṣitaḥ / (13.5)
Par.?
yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā // (13.6)
Par.?
ramaṇīye janākīrṇe nagare vāraṇāvate / (14.1) Par.?
sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt // (14.2)
Par.?
prasannamanasaḥ sarve puṇyā vāco vimuñcata / (15.1)
Par.?
āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati // (15.2)
Par.?
evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ / (16.1)
Par.?
prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān // (16.2)
Par.?
svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ / (17.1)
Par.?
mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ // (17.2)
Par.?
tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ / (18.1)
Par.?
kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam // (18.2)
Par.?
Duration=0.097440958023071 secs.