UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3095
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu / (1.2)
Par.?
duryodhanaḥ paraṃ harṣam ājagāma durātmavān / (1.3)
Par.?
*
tataḥ subalaputraśca karṇo duryodhanastathā / (1.4)
Par.?
*
dāhane sahaputrāyāḥ kuntyā matim akurvata / (1.5)
Par.?
*
mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ // (1.6)
Par.?
sa purocanam ekāntam ānīya bharatarṣabha / (2.1)
Par.?
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt // (2.2)
Par.?
mameyaṃ vasusampūrṇā purocana vasuṃdharā / (3.1)
Par.?
yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi // (3.2)
Par.?
na hi me kaścid anyo 'sti vaiśvāsikatarastvayā / (4.1)
Par.?
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā // (4.2)
Par.?
saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara / (5.1) Par.?
nipuṇenābhyupāyena yad bravīmi tathā kuru // (5.2)
Par.?
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam / (6.1)
Par.?
utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt // (6.2)
Par.?
sa tvaṃ rāsabhayuktena syandanenāśugāminā / (7.1)
Par.?
vāraṇāvatam adyaiva yathā yāsi tathā kuru // (7.2)
Par.?
tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam / (8.1)
Par.?
āyudhāgāram āśritya kārayethā mahādhanam // (8.2)
Par.?
śaṇasarjarasādīni yāni dravyāṇi kānicit / (9.1)
Par.?
āgneyānyuta santīha tāni sarvāṇi dāpaya / (9.2)
Par.?
*
balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi // (9.3)
Par.?
sarpiṣā ca satailena lākṣayā cāpyanalpayā / (10.1)
Par.?
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ / (10.2)
Par.?
*
yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā / (10.3)
Par.?
*
eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat // (10.4)
Par.?
śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca / (11.1)
Par.?
tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ // (11.2)
Par.?
yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ / (12.1)
Par.?
āgneyam iti tat kāryam iti cānye ca mānavāḥ // (12.2)
Par.?
veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān / (13.1)
Par.?
vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām // (13.2)
Par.?
tatrāsanāni mukhyāni yānāni śayanāni ca / (14.1)
Par.?
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā // (14.2)
Par.?
yathā rameran viśrabdhā nagare vāraṇāvate / (15.1)
Par.?
tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ // (15.2)
Par.?
jñātvā tu tān suviśvastāñ śayānān akutobhayān / (16.1)
Par.?
agnistatastvayā deyo dvāratastasya veśmanaḥ // (16.2)
Par.?
dagdhān evaṃ svake gehe dagdhā iti tato janāḥ / (17.1)
Par.?
jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit // (17.2)
Par.?
tat tatheti pratijñāya kauravāya purocanaḥ / (18.1)
Par.?
prāyād rāsabhayuktena nagaraṃ vāraṇāvatam // (18.2)
Par.?
sa gatvā tvarito rājan duryodhanamate sthitaḥ / (19.1)
Par.?
yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ // (19.2)
Par.?
Duration=0.089267015457153 secs.