Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu / (1.2) Par.?
duryodhanaḥ paraṃ harṣam ājagāma durātmavān / (1.3) Par.?
*tataḥ subalaputraśca karṇo duryodhanastathā / (1.4) Par.?
*dāhane sahaputrāyāḥ kuntyā matim akurvata / (1.5) Par.?
*mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ // (1.6) Par.?
sa purocanam ekāntam ānīya bharatarṣabha / (2.1) Par.?
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt // (2.2) Par.?
mameyaṃ vasusampūrṇā purocana vasuṃdharā / (3.1) Par.?
yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi // (3.2) Par.?
na hi me kaścid anyo 'sti vaiśvāsikatarastvayā / (4.1) Par.?
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā // (4.2) Par.?
saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara / (5.1) Par.?
nipuṇenābhyupāyena yad bravīmi tathā kuru // (5.2) Par.?
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam / (6.1) Par.?
utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt // (6.2) Par.?
sa tvaṃ rāsabhayuktena syandanenāśugāminā / (7.1) Par.?
vāraṇāvatam adyaiva yathā yāsi tathā kuru // (7.2) Par.?
tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam / (8.1) Par.?
āyudhāgāram āśritya kārayethā mahādhanam // (8.2) Par.?
śaṇasarjarasādīni yāni dravyāṇi kānicit / (9.1) Par.?
āgneyānyuta santīha tāni sarvāṇi dāpaya / (9.2) Par.?
*balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi // (9.3) Par.?
sarpiṣā ca satailena lākṣayā cāpyanalpayā / (10.1) Par.?
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ / (10.2) Par.?
*yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā / (10.3) Par.?
*eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat // (10.4) Par.?
śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca / (11.1) Par.?
tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ // (11.2) Par.?
yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ / (12.1) Par.?
āgneyam iti tat kāryam iti cānye ca mānavāḥ // (12.2) Par.?
veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān / (13.1) Par.?
vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām // (13.2) Par.?
tatrāsanāni mukhyāni yānāni śayanāni ca / (14.1) Par.?
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā // (14.2) Par.?
yathā rameran viśrabdhā nagare vāraṇāvate / (15.1) Par.?
tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ // (15.2) Par.?
jñātvā tu tān suviśvastāñ śayānān akutobhayān / (16.1) Par.?
agnistatastvayā deyo dvāratastasya veśmanaḥ // (16.2) Par.?
dagdhān evaṃ svake gehe dagdhā iti tato janāḥ / (17.1) Par.?
jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit // (17.2) Par.?
tat tatheti pratijñāya kauravāya purocanaḥ / (18.1) Par.?
prāyād rāsabhayuktena nagaraṃ vāraṇāvatam // (18.2) Par.?
sa gatvā tvarito rājan duryodhanamate sthitaḥ / (19.1) Par.?
yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ // (19.2) Par.?
Duration=0.11715793609619 secs.