UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3116
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ / (1.2)
Par.?
ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ / (2.2)
Par.?
ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane // (2.3)
Par.?
ramaṇīyāni paśyanto vanāni vividhāni ca / (3.1)
Par.?
pārthivān api coddeśān saritaśca sarāṃsi ca // (3.2)
Par.?
cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate / (4.1)
Par.?
*
yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate / (4.2)
Par.?
*
bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ / (4.3)
Par.?
babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ / (4.4)
Par.?
*
darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ / (4.6)
Par.?
*
bhaikṣārhā na ca rājyārhāḥ sukumārāstapasvinaḥ / (4.7)
Par.?
*
sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ / (4.8)
Par.?
*
kāryārthinaścarantīti tarkayanta iti bruvan / (4.9)
Par.?
*
bandhūnām āgamān nityam upacintya tu nāgarāḥ / (4.10)
Par.?
*
bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan / (4.11)
Par.?
*
maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ / (4.12)
Par.?
*
mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ / (4.13)
Par.?
*
tvaramāṇā nivartante mātṛgauravayantritāḥ / (4.14)
Par.?
*
naite yathārthato viprāḥ sukumārāstapasvinaḥ / (4.15)
Par.?
*
caranti bhūmau pracchannāḥ kasmāccit kāraṇād iha / (4.16)
Par.?
*
duḥkhāśrupūrṇanayanā likhantyāste mahītalam / (4.17)
Par.?
*
bhikṣitvā dvijageheṣu cintayantaśca mātaram // (4.18)
Par.?
nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi / (5.1)
Par.?
*
sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak / (5.2)
Par.?
tayā vibhaktān bhāgāṃste bhuñjate sma pṛthak pṛthak // (5.3)
Par.?
ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ / (6.1)
Par.?
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ / (6.2)
Par.?
*
na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā / (6.3)
Par.?
*
sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam / (6.4)
Par.?
*
ājyabindur yathā vahnau mahati jvalite yathā / (6.5)
Par.?
*
tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama // (6.6)
Par.?
tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām / (7.1)
Par.?
aticakrāma sumahān kālo 'tha bharatarṣabha / (7.2)
Par.?
*
bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu / (7.3)
Par.?
*
kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā / (7.4)
Par.?
*
sa dadāti mahat pātraṃ bhīmāya prahasann iva / (7.5)
Par.?
*
tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade / (7.6)
Par.?
*
tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat / (7.7)
Par.?
*
cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan / (7.8)
Par.?
*
tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca / (7.9)
Par.?
*
bhakṣyabhojyāni vividhānyādāya prakṣipanti ca / (7.10)
Par.?
*
evam eṣa sadā bhuktvā mātre vadati vai rahaḥ / (7.11)
Par.?
*
kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam / (7.12)
Par.?
*
prahasan bhīmasenāya vismitastasya karmaṇā / (7.13)
Par.?
*
iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ // (7.14)
Par.?
tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ / (8.1)
Par.?
saṃgatyā bhīmasenastu tatrāste pṛthayā saha // (8.2)
Par.?
athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane / (9.1)
Par.?
bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata // (9.2)
Par.?
rorūyamāṇāṃstān sarvān paridevayataśca sā / (10.1)
Par.?
kāruṇyāt sādhubhāvācca devī rājan na cakṣame // (10.2)
Par.?
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ / (11.1)
Par.?
uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ // (11.2)
Par.?
vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane / (12.1)
Par.?
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ // (12.2)
Par.?
sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham / (13.1)
Par.?
priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham // (13.2)
Par.?
etāvān puruṣastāta kṛtaṃ yasmin na naśyati / (14.1)
Par.?
yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ // (14.2)
Par.?
tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam / (15.1)
Par.?
tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet // (15.2)
Par.?
bhīma uvāca / (16.1)
Par.?
jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam / (16.2)
Par.?
vidite vyavasiṣyāmi yadyapi syāt suduṣkaram // (16.3)
Par.?
vaiśaṃpāyana uvāca / (17.1)
Par.?
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam / (17.2)
Par.?
ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate // (17.3)
Par.?
antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ / (18.1)
Par.?
viveśa kuntī tvaritā baddhavatseva saurabhī // (18.2) Par.?
tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca / (19.1)
Par.?
duhitrā caiva sahitaṃ dadarśa vikṛtānanam // (19.2)
Par.?
brāhmaṇa uvāca / (20.1)
Par.?
dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam / (20.2)
Par.?
duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca // (20.3)
Par.?
jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ / (21.1)
Par.?
jīvite vartamānasya dvandvānām āgamo dhruvaḥ // (21.2)
Par.?
ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate / (22.1)
Par.?
etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam // (22.2)
Par.?
āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana / (23.1)
Par.?
arthaprāptau ca narakaḥ kṛtsna evopapadyate // (23.2)
Par.?
arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam / (24.1)
Par.?
jātasnehasya cārtheṣu viprayoge mahattaram / (24.2)
Par.?
*
yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta / (24.3)
Par.?
*
tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ / (24.4)
Par.?
*
tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam / (24.5)
Par.?
*
tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca // (24.6)
Par.?
na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ / (25.1)
Par.?
putradāreṇa vā sārdhaṃ prādraveyam anāmayam // (25.2)
Par.?
yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi / (26.1)
Par.?
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam // (26.2)
Par.?
iha jātā vivṛddhāsmi pitā ceha mameti ca / (27.1)
Par.?
uktavatyasi durmedhe yācyamānā mayāsakṛt // (27.2)
Par.?
svargato hi pitā vṛddhastathā mātā ciraṃ tava / (28.1)
Par.?
bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ / (28.2)
Par.?
*
na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam / (28.3)
Par.?
*
sudūram api kāryārthe vrajed garuḍahaṃsavat // (28.4)
Par.?
so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama / (29.1)
Par.?
bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama / (29.2)
Par.?
*
upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām / (29.3)
Par.?
*
mām eva preṣaya tvaṃ tu bakāya karam adya vai / (29.5)
Par.?
*
tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā / (29.7)
Par.?
*
tava vā tava putryāśca atra vāsasya tat phalam / (29.8)
Par.?
*
na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini / (29.9)
Par.?
*
athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama / (29.10)
Par.?
*
evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api // (29.11)
Par.?
athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana / (30.1)
Par.?
parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat // (30.2)
Par.?
sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama / (31.1)
Par.?
sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim // (31.2)
Par.?
mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm / (32.1)
Par.?
varayitvā yathānyāyaṃ mantravat pariṇīya ca // (32.2)
Par.?
kulīnāṃ śīlasampannām apatyajananīṃ mama / (33.1)
Par.?
tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm / (33.2)
Par.?
parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām // (33.3)
Par.?
kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam / (34.1)
Par.?
bālām aprāptavayasam ajātavyañjanākṛtim / (34.2)
Par.?
*
sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana / (34.3)
Par.?
*
prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca / (34.4)
Par.?
*
dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe / (34.5)
Par.?
*
yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ / (34.6)
Par.?
*
pitṝṇām ṛṇanirmukto yasya jātasya tejasā / (34.7)
Par.?
*
tam ahaṃ jyeṣṭhaputraṃ me kulanistārakaṃ bhuvi / (34.8)
Par.?
*
mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam / (34.9)
Par.?
*
kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam // (34.10)
Par.?
bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā / (35.1)
Par.?
yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha / (35.2)
Par.?
svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe // (35.3)
Par.?
manyante kecid adhikaṃ snehaṃ putre pitur narāḥ / (36.1)
Par.?
kanyāyāṃ naiva tu punar mama tulyāvubhau matau // (36.2)
Par.?
yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham / (37.1)
Par.?
apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe / (37.2)
Par.?
*
medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām / (37.3)
Par.?
*
tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe / (37.4)
Par.?
*
kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūnyapi / (37.5)
Par.?
*
utpādayantyapatyāni dharmakāmārthahetave // (37.6)
Par.?
ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ / (38.1)
Par.?
*
svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā / (38.2)
Par.?
tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum // (38.3)
Par.?
eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ / (39.1)
Par.?
ātmatyāge kṛte ceme mariṣyanti mayā vinā // (39.2)
Par.?
sa kṛcchrām aham āpanno na śaktastartum āpadam / (40.1)
Par.?
aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ / (40.2)
Par.?
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam // (40.3)
Par.?
Duration=1.4937429428101 secs.