Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt / (1.2) Par.?
sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ // (1.3) Par.?
śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ / (2.1) Par.?
abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā // (2.2) Par.?
te samāsādya kaunteyān vāraṇāvatakā janāḥ / (3.1) Par.?
kṛtvā jayāśiṣaḥ sarve parivāryopatasthire // (3.2) Par.?
tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ / (4.1) Par.?
vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ // (4.2) Par.?
satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ / (5.1) Par.?
alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam // (5.2) Par.?
te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān / (6.1) Par.?
brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu // (6.2) Par.?
nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā / (7.1) Par.?
upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api // (7.2) Par.?
arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ / (8.1) Par.?
jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ // (8.2) Par.?
tebhyo bhakṣyānnapānāni śayanāni śubhāni ca / (9.1) Par.?
āsanāni ca mukhyāni pradadau sa purocanaḥ // (9.2) Par.?
tatra te satkṛtāstena sumahārhaparicchadāḥ / (10.1) Par.?
upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ // (10.2) Par.?
daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ / (11.1) Par.?
nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā // (11.2) Par.?
tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ / (12.1) Par.?
purocanasya vacanāt kailāsam iva guhyakāḥ // (12.2) Par.?
tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ / (13.1) Par.?
uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ / (13.2) Par.?
jighran somya vasāgandhaṃ sarpir jatuvimiśritam // (13.3) Par.?
kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa / (14.1) Par.?
*mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ / (14.2) Par.?
śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi / (14.3) Par.?
muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam / (14.4) Par.?
*śaṇabalvajakārpāsavaṃśadārukaṭānyapi / (14.5) Par.?
*āgneyānyatra kṣiptāni parito veśmanastathā // (14.6) Par.?
śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi / (15.1) Par.?
viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ / (15.2) Par.?
*tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ // (15.3) Par.?
imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā / (16.1) Par.?
āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā / (16.2) Par.?
*āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham / (16.3) Par.?
*asmākaṃ bhāgadheyena vidureṇa mahātmanā // (16.4) Par.?
te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham / (17.1) Par.?
*nityam asmaddhitaiṣiṇā / (17.2) Par.?
*pitrā kanīyasā snehāt / (17.3) Par.?
ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ // (17.4) Par.?
bhīma uvāca / (18.1) Par.?
yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān / (18.2) Par.?
*purocanam imaṃ dagdhvā gamyate vāraṇāvatān / (18.3) Par.?
tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam / (18.4) Par.?
*darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me / (18.5) Par.?
*aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu / (18.6) Par.?
*adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ / (18.7) Par.?
*rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ / (18.8) Par.?
*tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ / (18.9) Par.?
*tasmāt sahaiva vatsyāmo galanyastapadā vayam / (18.10) Par.?
*asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ / (18.11) Par.?
*ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam / (18.12) Par.?
*dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate / (18.13) Par.?
*tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa / (18.14) Par.?
*āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ / (18.15) Par.?
*madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ / (18.16) Par.?
*bāhlikapramukhā vṛddhā madhyasthā eva sarvadā / (18.17) Par.?
*asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ / (18.18) Par.?
*tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa / (18.19) Par.?
*athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ / (18.20) Par.?
*kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara / (18.21) Par.?
*kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam / (18.22) Par.?
*āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ / (18.23) Par.?
*pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi / (18.24) Par.?
*sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau / (18.25) Par.?
*kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam / (18.26) Par.?
*āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ / (18.27) Par.?
*asmān arakṣad yo devo jagad yasya vaśe sthitam / (18.28) Par.?
*carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama / (18.29) Par.?
*yāvat soḍhavyam asmābhistāvat soḍhāsmi yatnataḥ / (18.30) Par.?
*yadā na rakṣyate 'smābhistadā paśyāma no hitam / (18.31) Par.?
*kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt / (18.32) Par.?
*sāntvavādena dānena bhedenāpi yatāmahe / (18.33) Par.?
*ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate / (18.34) Par.?
*tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat / (18.35) Par.?
*darśayitvā pṛthag vāpi na gantavyaṃ subhītavat // (18.36) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
iha yattair nirākārair vastavyam iti rocaye / (19.2) Par.?
*iti kiṃ tvayam etāvān kim ataḥ param āpatat / (19.3) Par.?
*vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ / (19.4) Par.?
*ihaiva vastavyam iti manmano rocate 'nuja / (19.5) Par.?
naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ / (19.6) Par.?
*itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat // (19.7) Par.?
yadi vindeta cākāram asmākaṃ hi purocanaḥ / (20.1) Par.?
śīghrakārī tato bhūtvā prasahyāpi daheta naḥ // (20.2) Par.?
nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ / (21.1) Par.?
tathā hi vartate mandaḥ suyodhanamate sthitaḥ // (21.2) Par.?
api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ / (22.1) Par.?
kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ / (22.2) Par.?
*athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ / (22.3) Par.?
dharma ityeva kupyeta tathānye kurupuṃgavāḥ / (22.4) Par.?
*upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ / (22.5) Par.?
*kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ // (22.6) Par.?
vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi / (23.1) Par.?
spaśair no ghātayet sarvān rājyalubdhaḥ suyodhanaḥ // (23.2) Par.?
apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ / (24.1) Par.?
hīnakośān mahākośaḥ prayogair ghātayed dhruvam // (24.2) Par.?
tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam / (25.1) Par.?
vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit // (25.2) Par.?
te vayaṃ mṛgayāśīlāścarāma vasudhām imām / (26.1) Par.?
tathā no viditā mārgā bhaviṣyanti palāyatām // (26.2) Par.?
bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam / (27.1) Par.?
gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati // (27.2) Par.?
vasato 'tra yathā cāsmān na budhyeta purocanaḥ / (28.1) Par.?
pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ // (28.2) Par.?
Duration=0.30578184127808 secs.