Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit / (1.2) Par.?
vivikte pāṇḍavān rājann idaṃ vacanam abravīt // (1.3) Par.?
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam / (2.1) Par.?
pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ // (2.2) Par.?
pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān / (3.1) Par.?
pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ // (3.2) Par.?
kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ / (4.1) Par.?
bhavanasya tava dvāri pradāsyati hutāśanam // (4.2) Par.?
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ / (5.1) Par.?
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam // (5.2) Par.?
kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava / (6.1) Par.?
tvayā ca tat tathetyuktam etad viśvāsakāraṇam // (6.2) Par.?
uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / (7.1) Par.?
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai // (7.2) Par.?
śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam / (8.1) Par.?
na vidyate kaveḥ kiṃcid abhijñānaprayojanam // (8.2) Par.?
yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi / (9.1) Par.?
bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ // (9.2) Par.?
idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ / (10.1) Par.?
purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt // (10.2) Par.?
sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ / (11.1) Par.?
asmān api ca duṣṭātmā nityakālaṃ prabādhate // (11.2) Par.?
sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt / (12.1) Par.?
asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ // (12.2) Par.?
samṛddham āyudhāgāram idaṃ tasya durātmanaḥ / (13.1) Par.?
vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat // (13.2) Par.?
idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam / (14.1) Par.?
prāg eva viduro veda tenāsmān anvabodhayat // (14.2) Par.?
seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā / (15.1) Par.?
purocanasyāviditān asmāṃstvaṃ vipramocaya // (15.2) Par.?
sa tatheti pratiśrutya khanako yatnam āsthitaḥ / (16.1) Par.?
parikhām utkiran nāma cakāra sumahad bilam // (16.2) Par.?
cakre ca veśmanastasya madhye nātimahan mukham / (17.1) Par.?
kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata // (17.2) Par.?
purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham / (18.1) Par.?
*sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ / (18.2) Par.?
*pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā / (18.3) Par.?
*nityamṛdbhakṣaṇaparo dinair daśabhir eva ca / (18.4) Par.?
*kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ / (18.5) Par.?
*sarvam indre nivedyātha punaḥ svargāt samāgataḥ / (18.6) Par.?
sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā // (18.7) Par.?
tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa / (19.1) Par.?
divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam // (19.2) Par.?
viśvastavad aviśvastā vañcayantaḥ purocanam / (20.1) Par.?
atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ // (20.2) Par.?
na cainān anvabudhyanta narā nagaravāsinaḥ / (21.1) Par.?
anyatra vidurāmātyāt tasmāt khanakasattamāt // (21.2) Par.?
Duration=0.13173508644104 secs.