UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3100
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān / (1.2)
Par.?
viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ / (1.3)
Par.?
*
sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā / (1.4)
Par.?
*
prāptakālam idaṃ manye pāṇḍavānāṃ vināśane / (1.5)
Par.?
*
tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ / (1.6)
Par.?
*
cintayāmāsa matimān dharmaputro yudhiṣṭhiraḥ // (1.7)
Par.?
purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ / (2.1)
Par.?
bhīmasenārjunau caiva yamau covāca dharmavit // (2.2)
Par.?
asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ / (3.1)
Par.?
vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane // (3.2)
Par.?
āyudhāgāram ādīpya dagdhvā caiva purocanam / (4.1)
Par.?
ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ // (4.2)
Par.?
atha dānāpadeśena kuntī brāhmaṇabhojanam / (5.1)
Par.?
cakre niśi mahad rājann ājagmustatra yoṣitaḥ // (5.2)
Par.?
tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata / (6.1)
Par.?
jagmur niśi gṛhān eva samanujñāpya mādhavīm / (6.2)
Par.?
*
purocanapraṇihitā pṛthāṃ sma kila sevate / (6.3)
Par.?
*
niṣādī duṣṭahṛdayā nityam antaracāriṇī // (6.4)
Par.?
niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā / (7.1)
Par.?
*
purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ / (7.2)
Par.?
*
ānīya madhumūlāni phalāni vividhāni ca / (7.3)
Par.?
annārthinī samabhyāgāt saputrā kālacoditā / (7.4)
Par.?
*
pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī // (7.5)
Par.?
sā pītvā madirāṃ mattā saputrā madavihvalā / (8.1)
Par.?
saha sarvaiḥ sutai rājaṃstasminn eva niveśane / (8.2)
Par.?
suṣvāpa vigatajñānā mṛtakalpā narādhipa // (8.3)
Par.?
atha pravāte tumule niśi supte jane vibho / (9.1)
Par.?
tad upādīpayad bhīmaḥ śete yatra purocanaḥ / (9.2)
Par.?
*
tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ / (9.3)
Par.?
*
samantato dadau paścād agniṃ tatra niveśane / (9.4)
Par.?
*jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ / (9.5) Par.?
*
suraṅgāṃ viviśustūrṇaṃ mātrā sārdham ariṃdamāḥ / (9.6)
Par.?
*
pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ / (9.7)
Par.?
*
pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam / (9.8)
Par.?
*
dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ / (9.9)
Par.?
*
gṛhe tatparitaḥ sudhīḥ / (9.10)
Par.?
*
gṛhasthaṃ dravyasaṃjātaṃ // (9.11)
Par.?
tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ / (10.1)
Par.?
prādurāsīt tadā tena bubudhe sa janavrajaḥ / (10.2)
Par.?
*
tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ // (10.3)
Par.?
paurā ūcuḥ / (11.1)
Par.?
duryodhanaprayuktena pāpenākṛtabuddhinā / (11.2)
Par.?
gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat / (11.3)
Par.?
*
aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ / (11.4)
Par.?
*
cakruśca paramaṃ yatnaṃ narāsteṣāṃ pramokṣaṇe / (11.5)
Par.?
*
tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam / (11.6)
Par.?
*
pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā / (11.7)
Par.?
*
purocanena pāpena duryodhanahitepsayā // (11.8)
Par.?
aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī / (12.1)
Par.?
yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā // (12.2)
Par.?
diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ / (13.1)
Par.?
anāgasaḥ suviśvastān yo dadāha narottamān // (13.2)
Par.?
vaiśaṃpāyana uvāca / (14.1)
Par.?
evaṃ te vilapanti sma vāraṇāvatakā janāḥ / (14.2)
Par.?
parivārya gṛhaṃ tacca tasthū rātrau samantataḥ // (14.3)
Par.?
pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ / (15.1)
Par.?
bilena tena nirgatya jagmur gūḍham alakṣitāḥ // (15.2)
Par.?
tena nidroparodhena sādhvasena ca pāṇḍavāḥ / (16.1)
Par.?
na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ // (16.2)
Par.?
bhīmasenastu rājendra bhīmavegaparākramaḥ / (17.1)
Par.?
jagāma bhrātṝn ādāya sarvān mātaram eva ca // (17.2)
Par.?
skandham āropya jananīṃ yamāvaṅkena vīryavān / (18.1)
Par.?
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau / (18.2)
Par.?
*
bilena yojanaṃ dūraṃ gatvā siddhapade śubhe / (18.3)
Par.?
*
niścerur vaṭamūle te nidrāmudritalocanāḥ / (18.4)
Par.?
*
bilān nirgatya sahasā bhrātṝn mātaram eva ca / (18.5)
Par.?
*
gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ // (18.6)
Par.?
tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan / (19.1)
Par.?
sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ / (19.2)
Par.?
*
avyaktavanamārgaḥ san bhañjan gulmalatāgurūn / (19.3)
Par.?
*
vaiśaṃpāyana uvāca / (19.4)
Par.?
*
etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ / (19.5)
Par.?
*
viduraḥ preṣayāmāsa tadvanaṃ puruṣaṃ śucim / (19.6)
Par.?
*
sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane / (19.7)
Par.?
*
jananyā saha kauravya māpayānān nadījalam / (19.8)
Par.?
*
viditaṃ tan mahābuddher vidurasya mahātmanaḥ / (19.9)
Par.?
*
tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ / (19.10)
Par.?
*
tataḥ saṃpreṣito vidvān vidureṇa narastadā / (19.11)
Par.?
*
pārthānāṃ darśayāmāsa manomārutagāminīm / (19.12)
Par.?
*
sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm / (19.13)
Par.?
*
śive bhāgīrathītīre narair visrambhibhiḥ kṛtām / (19.14)
Par.?
*
tataḥ punar athovāca jñāpakaṃ pūrvacoditam / (19.15)
Par.?
*
yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ / (19.16)
Par.?
*
kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ / (19.17)
Par.?
*
na hantītyevam ātmānaṃ yo rakṣati sa jīvati / (19.18)
Par.?
*
tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā / (19.19)
Par.?
*
bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit / (19.20)
Par.?
*
karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe / (19.21)
Par.?
*
śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ / (19.22)
Par.?
*
iyaṃ vāripathe yuktā naur apsu sukhagāminī / (19.23)
Par.?
*
mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ / (19.24)
Par.?
*
atha tān vyathitān dṛṣṭvā saha mātrā narottamān / (19.25)
Par.?
*
nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ / (19.26)
Par.?
*
viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ / (19.27)
Par.?
*
ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt / (19.28)
Par.?
*
ityuktvā sa tu tān vīrān pumān viduracoditaḥ / (19.29)
Par.?
*
tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān / (19.30)
Par.?
*
tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ / (19.31)
Par.?
*
jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ / (19.32)
Par.?
*
pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ / (19.33)
Par.?
*
gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ // (19.34)
Par.?
Duration=0.16234278678894 secs.