UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3120
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ / (1.2)
Par.?
viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum // (1.3)
Par.?
brāhmaṇa uvāca / (2.1)
Par.?
upapannaṃ satām etad yad bravīṣi tapodhane / (2.2)
Par.?
na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum / (2.3)
Par.?
*
tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam / (2.4)
Par.?
*
śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham // (2.5)
Par.?
samīpe nagarasyāsya bako vasati rākṣasaḥ / (3.1)
Par.?
*
ito gavyūtimātre 'sti yamunāgahvare guhā / (3.2)
Par.?
*
tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ / (3.3)
Par.?
*
bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ / (3.4)
Par.?
īśo janapadasyāsya purasya ca mahābalaḥ / (3.5)
Par.?
*
pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ / (3.6)
Par.?
*
tenopasṛṣṭā nagarī varṣam adya trayodaśam // (3.7)
Par.?
puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ / (4.1)
Par.?
rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī // (4.2)
Par.?
nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ / (5.1)
Par.?
tatkṛte paracakrācca bhūtebhyaśca na no bhayam / (5.2)
Par.?
*
puruṣādakena raudreṇa bhakṣyamāṇā durātmanā / (5.3)
Par.?
*
anāthā nagarī nāthaṃ trātāraṃ nādhigacchati / (5.4)
Par.?
*
guhāyāṃ vasatastatra bādhate satataṃ janam / (5.5)
Par.?
*
striyo bālāṃśca vṛddhāṃśca yūnaścāpi durātmavān / (5.6)
Par.?
*
atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ / (5.7)
Par.?
*
īḍito dvijamukhyaiśca pūjitaśca durātmavān / (5.8)
Par.?
*
yadā ca sakalān evaṃ prasūdayati rākṣasaḥ / (5.9)
Par.?
*
athainaṃ brāhmaṇāḥ sarve samaye samayojayan / (5.10)
Par.?
*
māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam / (5.11)
Par.?
*
paryāyeṇa yathākāmam iha māṃsodanaṃ prabho / (5.12)
Par.?
*
annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam / (5.13)
Par.?
*
sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam / (5.14)
Par.?
*
srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān / (5.15)
Par.?
*
śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam / (5.16)
Par.?
*
sarpiḥkumbhāṃśca vividhān anyāṃśca vividhān bahūn / (5.17)
Par.?
*
adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān / (5.18)
Par.?
*
kulāt kulācca puruṣaṃ balīvardau ca kālakau / (5.19)
Par.?
*
prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam / (5.20)
Par.?
*
tiṣṭheha samaye 'smākam ityayācanta taṃ dvijāḥ / (5.21)
Par.?
*
bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata / (5.22)
Par.?
*
paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca / (5.23)
Par.?
*
tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī // (5.24)
Par.?
vetanaṃ tasya vihitaṃ śālivāhasya bhojanam / (6.1)
Par.?
mahiṣau puruṣaścaiko yastad ādāya gacchati // (6.2)
Par.?
ekaikaścaiva puruṣastat prayacchati bhojanam / (7.1)
Par.?
sa vāro bahubhir varṣair bhavatyasutaro naraiḥ // (7.2)
Par.?
tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit / (8.1)
Par.?
saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta // (8.2)
Par.?
vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ / (9.1)
Par.?
*
upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ / (9.2)
Par.?
anāmayaṃ janasyāsya yena syād adya śāśvatam // (9.3)
Par.?
etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye / (10.1)
Par.?
viṣaye nityam udvignāḥ kurājānam upāśritāḥ / (10.2)
Par.?
*
purātanasya vāsasya gṛhakṣetrādikasya ca / (10.3)
Par.?
*
parityāgaṃ necchamānā vasāmo nagare tataḥ / (10.4)
Par.?
*
ekacakrāpi vasatiḥ svavāco duṣparityajaḥ / (10.5)
Par.?
*
dīyamāne narakare satataṃ bakarākṣase // (10.6)
Par.?
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ / (11.1)
Par.?
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā // (11.2)
Par.?
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / (12.1)
Par.?
*
rājanyasati loke 'smin kuto bhāryā kuto dhanam / (12.2)
Par.?
trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet // (12.3)
Par.?
viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam / (13.1)
Par.?
ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam // (13.2)
Par.?
so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ / (14.1) Par.?
bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā // (14.2)
Par.?
na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit / (15.1)
Par.?
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana / (15.2)
Par.?
gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ // (15.3)
Par.?
so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam / (16.1)
Par.?
sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam / (16.2)
Par.?
tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati / (16.3)
Par.?
*
duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe // (16.4)
Par.?
Duration=0.35818481445312 secs.