Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān / (1.2) Par.?
viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ / (1.3) Par.?
*sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā / (1.4) Par.?
*prāptakālam idaṃ manye pāṇḍavānāṃ vināśane / (1.5) Par.?
*tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ / (1.6) Par.?
*cintayāmāsa matimān dharmaputro yudhiṣṭhiraḥ // (1.7) Par.?
purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ / (2.1) Par.?
bhīmasenārjunau caiva yamau covāca dharmavit // (2.2) Par.?
asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ / (3.1) Par.?
vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane // (3.2) Par.?
āyudhāgāram ādīpya dagdhvā caiva purocanam / (4.1) Par.?
ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ // (4.2) Par.?
atha dānāpadeśena kuntī brāhmaṇabhojanam / (5.1) Par.?
cakre niśi mahad rājann ājagmustatra yoṣitaḥ // (5.2) Par.?
tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata / (6.1) Par.?
jagmur niśi gṛhān eva samanujñāpya mādhavīm / (6.2) Par.?
*purocanapraṇihitā pṛthāṃ sma kila sevate / (6.3) Par.?
*niṣādī duṣṭahṛdayā nityam antaracāriṇī // (6.4) Par.?
niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā / (7.1) Par.?
*purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ / (7.2) Par.?
*ānīya madhumūlāni phalāni vividhāni ca / (7.3) Par.?
annārthinī samabhyāgāt saputrā kālacoditā / (7.4) Par.?
*pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī // (7.5) Par.?
sā pītvā madirāṃ mattā saputrā madavihvalā / (8.1) Par.?
saha sarvaiḥ sutai rājaṃstasminn eva niveśane / (8.2) Par.?
suṣvāpa vigatajñānā mṛtakalpā narādhipa // (8.3) Par.?
atha pravāte tumule niśi supte jane vibho / (9.1) Par.?
tad upādīpayad bhīmaḥ śete yatra purocanaḥ / (9.2) Par.?
*tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ / (9.3) Par.?
*samantato dadau paścād agniṃ tatra niveśane / (9.4) Par.?
*jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ / (9.5) Par.?
*suraṅgāṃ viviśustūrṇaṃ mātrā sārdham ariṃdamāḥ / (9.6) Par.?
*pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ / (9.7) Par.?
*pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam / (9.8) Par.?
*dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ / (9.9) Par.?
*gṛhe tatparitaḥ sudhīḥ / (9.10) Par.?
*gṛhasthaṃ dravyasaṃjātaṃ // (9.11) Par.?
tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ / (10.1) Par.?
prādurāsīt tadā tena bubudhe sa janavrajaḥ / (10.2) Par.?
*tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ // (10.3) Par.?
paurā ūcuḥ / (11.1) Par.?
duryodhanaprayuktena pāpenākṛtabuddhinā / (11.2) Par.?
gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat / (11.3) Par.?
*aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ / (11.4) Par.?
*cakruśca paramaṃ yatnaṃ narāsteṣāṃ pramokṣaṇe / (11.5) Par.?
*tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam / (11.6) Par.?
*pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā / (11.7) Par.?
*purocanena pāpena duryodhanahitepsayā // (11.8) Par.?
aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī / (12.1) Par.?
yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā // (12.2) Par.?
diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ / (13.1) Par.?
anāgasaḥ suviśvastān yo dadāha narottamān // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
evaṃ te vilapanti sma vāraṇāvatakā janāḥ / (14.2) Par.?
parivārya gṛhaṃ tacca tasthū rātrau samantataḥ // (14.3) Par.?
pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ / (15.1) Par.?
bilena tena nirgatya jagmur gūḍham alakṣitāḥ // (15.2) Par.?
tena nidroparodhena sādhvasena ca pāṇḍavāḥ / (16.1) Par.?
na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ // (16.2) Par.?
bhīmasenastu rājendra bhīmavegaparākramaḥ / (17.1) Par.?
jagāma bhrātṝn ādāya sarvān mātaram eva ca // (17.2) Par.?
skandham āropya jananīṃ yamāvaṅkena vīryavān / (18.1) Par.?
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau / (18.2) Par.?
*bilena yojanaṃ dūraṃ gatvā siddhapade śubhe / (18.3) Par.?
*niścerur vaṭamūle te nidrāmudritalocanāḥ / (18.4) Par.?
*bilān nirgatya sahasā bhrātṝn mātaram eva ca / (18.5) Par.?
*gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ // (18.6) Par.?
tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan / (19.1) Par.?
sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ / (19.2) Par.?
*avyaktavanamārgaḥ san bhañjan gulmalatāgurūn / (19.3) Par.?
*vaiśaṃpāyana uvāca / (19.4) Par.?
*etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ / (19.5) Par.?
*viduraḥ preṣayāmāsa tadvanaṃ puruṣaṃ śucim / (19.6) Par.?
*sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane / (19.7) Par.?
*jananyā saha kauravya māpayānān nadījalam / (19.8) Par.?
*viditaṃ tan mahābuddher vidurasya mahātmanaḥ / (19.9) Par.?
*tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ / (19.10) Par.?
*tataḥ saṃpreṣito vidvān vidureṇa narastadā / (19.11) Par.?
*pārthānāṃ darśayāmāsa manomārutagāminīm / (19.12) Par.?
*sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm / (19.13) Par.?
*śive bhāgīrathītīre narair visrambhibhiḥ kṛtām / (19.14) Par.?
*tataḥ punar athovāca jñāpakaṃ pūrvacoditam / (19.15) Par.?
*yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ / (19.16) Par.?
*kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ / (19.17) Par.?
*na hantītyevam ātmānaṃ yo rakṣati sa jīvati / (19.18) Par.?
*tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā / (19.19) Par.?
*bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit / (19.20) Par.?
*karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe / (19.21) Par.?
*śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ / (19.22) Par.?
*iyaṃ vāripathe yuktā naur apsu sukhagāminī / (19.23) Par.?
*mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ / (19.24) Par.?
*atha tān vyathitān dṛṣṭvā saha mātrā narottamān / (19.25) Par.?
*nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ / (19.26) Par.?
*viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ / (19.27) Par.?
*ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt / (19.28) Par.?
*ityuktvā sa tu tān vīrān pumān viduracoditaḥ / (19.29) Par.?
*tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān / (19.30) Par.?
*tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ / (19.31) Par.?
*jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ / (19.32) Par.?
*pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ / (19.33) Par.?
*gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ // (19.34) Par.?
Duration=0.24512100219727 secs.