Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ / (1.2) Par.?
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān // (1.3) Par.?
nirvāpayanto jvalanaṃ te janā dadṛśustataḥ / (2.1) Par.?
jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam // (2.2) Par.?
nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā / (3.1) Par.?
pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ // (3.2) Par.?
vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ / (4.1) Par.?
dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān // (4.2) Par.?
nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate / (5.1) Par.?
droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ / (5.2) Par.?
*nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe / (5.3) Par.?
*śrutavanto 'pi vidvāṃso dhanavadvaśagā aho / (5.4) Par.?
*sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān / (5.5) Par.?
*nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam // (5.6) Par.?
te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ / (6.1) Par.?
saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi // (6.2) Par.?
tato vyapohamānāste pāṇḍavārthe hutāśanam / (7.1) Par.?
niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam / (7.2) Par.?
*itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī / (7.3) Par.?
*putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ // (7.4) Par.?
khanakena tu tenaiva veśma śodhayatā bilam / (8.1) Par.?
pāṃsubhiḥ pratyapihitaṃ puruṣaistair alakṣitam / (8.2) Par.?
*ityeva sarve śocantaḥ pṛthak caiva tathābruvan // (8.3) Par.?
tataste preṣayāmāsur dhṛtarāṣṭrasya nāgarāḥ / (9.1) Par.?
pāṇḍavān agninā dagdhān amātyaṃ ca purocanam // (9.2) Par.?
śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam / (10.1) Par.?
vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ / (10.2) Par.?
*antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ / (10.3) Par.?
*antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā // (10.4) Par.?
adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ / (11.1) Par.?
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ // (11.2) Par.?
gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam / (12.1) Par.?
satkārayantu tān vīrān kuntirājasutāṃ ca tām // (12.2) Par.?
kārayantu ca kulyāni śubhrāṇi ca mahānti ca / (13.1) Par.?
ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api / (13.2) Par.?
*mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ // (13.3) Par.?
evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam / (14.1) Par.?
pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ / (14.2) Par.?
*vaiśaṃpāyanaḥ / (14.3) Par.?
*sametāstu tataḥ sarve bhīṣmeṇa saha kauravāḥ / (14.4) Par.?
*dhṛtarāṣṭraḥ saputraśca gaṅgām abhimukhā yayuḥ / (14.5) Par.?
*ekavastrā nirānandā nirābharaṇaveṣṭanāḥ / (14.6) Par.?
*udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām / (14.7) Par.?
*saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ / (14.8) Par.?
*achattrāścāntarā rājan gaṅgām abhimukhā yayuḥ // (14.9) Par.?
evam uktvā tataścakre jñātibhiḥ parivāritaḥ / (15.1) Par.?
udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ // (15.2) Par.?
cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ / (16.1) Par.?
*hā yudhiṣṭhira kauravya hā bhīma iti cāpare / (16.2) Par.?
*hā phālguneti cāpyanye hā yamāviti cāpare / (16.3) Par.?
*kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ / (16.4) Par.?
*anye paurajanāścaivam anvaśocanta pāṇḍavān / (16.5) Par.?
*aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ / (16.6) Par.?
*aucityam athavā prema kiṃ kiṃ śocāmahe vayam / (16.7) Par.?
*ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam / (16.8) Par.?
vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ / (16.9) Par.?
*vaiśaṃpāyanaḥ / (16.10) Par.?
*bhīṣmaḥ / (16.11) Par.?
*vaiśaṃpāyanaḥ / (16.12) Par.?
*viduraḥ / (16.13) Par.?
*tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān / (16.14) Par.?
*mātrā saheti tāñ śrutvā vilalāpa ruroda ca / (16.15) Par.?
*hā yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau / (16.16) Par.?
*hā pṛthe saha putraistvam ekarātreṇa svargatā / (16.17) Par.?
*mātrā saha kumārāste sarve tatraiva saṃsthitāḥ / (16.18) Par.?
*na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau / (16.19) Par.?
*tarasā vegitātmānau nirbhettum api mandiram / (16.20) Par.?
*parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ / (16.21) Par.?
*sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ / (16.22) Par.?
*dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ / (16.23) Par.?
*pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ / (16.24) Par.?
*satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ / (16.25) Par.?
*kathaṃ kālavaśaṃ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ / (16.26) Par.?
*ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ / (16.27) Par.?
*saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ / (16.28) Par.?
*paripālitaściraṃ kālaṃ phalakāle yathā drumaḥ / (16.29) Par.?
*bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ / (16.30) Par.?
*yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ / (16.31) Par.?
*ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ / (16.32) Par.?
*sa brahmaṇyaḥ paraprekṣī hṛdi śokaṃ nidhāya me / (16.33) Par.?
*kālena sa hi saṃbhagno dhik kṛtāntam anarthadam / (16.34) Par.?
*yacca sā vanavāsena kleśitā duḥkhabhāginī / (16.35) Par.?
*putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu / (16.36) Par.?
*alpakālaṃ kule jātā bhartuḥ prītim avāpa yā / (16.37) Par.?
*dagdhādya saha putraiḥ sā asaṃpūrṇamanorathā / (16.38) Par.?
*etacca cintayānasya bahudhā vyathitaṃ manaḥ / (16.39) Par.?
*avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate / (16.40) Par.?
*pīnaskandhaścārubāhur merukūṭasamo yuvā / (16.41) Par.?
*mṛto bhīma iti śrutvā mano na śraddadhāti me / (16.42) Par.?
*atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ / (16.43) Par.?
*pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ / (16.44) Par.?
*dūrapātī tvasambhrānto mahāvīryo mahāstravit / (16.45) Par.?
*adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām / (16.46) Par.?
*yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ / (16.47) Par.?
*khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam / (16.48) Par.?
*yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān / (16.49) Par.?
*puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ / (16.50) Par.?
*kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau / (16.51) Par.?
*martyadharmam anuprāptau yamāvarinibarhaṇau / (16.52) Par.?
*tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ / (16.53) Par.?
*deśakālaṃ samājñāya viduraḥ pratyabhāṣata / (16.54) Par.?
*mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata / (16.55) Par.?
*na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā / (16.56) Par.?
*tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata / (16.57) Par.?
*so 'bravīt kiṃcid uccārya kauravāṇām aśṛṇvatām / (16.58) Par.?
*kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ / (16.59) Par.?
*kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ / (16.60) Par.?
*katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ / (16.61) Par.?
*kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt / (16.62) Par.?
*jananī garuḍeneva kumārāste samuddhṛtāḥ / (16.63) Par.?
*evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām / (16.64) Par.?
*ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe / (16.65) Par.?
*dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca / (16.66) Par.?
*vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ / (16.67) Par.?
*tatrāham api ca jñātvā tasya pāpasya niścayam / (16.68) Par.?
*taṃ jighāṃsur ahaṃ cāpi teṣām anumate sthitaḥ / (16.69) Par.?
*tato jatugṛhaṃ gatvā dahane 'smin niyojite / (16.70) Par.?
*pṛthāyāśca saputrāyā dhārtarāṣṭrasya śāsanāt / (16.71) Par.?
*tataḥ khanakam āhūya suraṅgāṃ vai bile tadā / (16.72) Par.?
*saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā / (16.73) Par.?
*niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ / (16.74) Par.?
*tatastu nāvam āropya sahaputrāṃ pṛthām aham / (16.75) Par.?
*dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam / (16.76) Par.?
*tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ / (16.77) Par.?
*nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ / (16.78) Par.?
*agnidāhān mahāghorān mayā tasmād upāyataḥ / (16.79) Par.?
*mā sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ / (16.80) Par.?
*pracchannā vicariṣyanti yāvat kālasya paryayaḥ / (16.81) Par.?
*tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ / (16.82) Par.?
*vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam / (16.83) Par.?
*na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ / (16.84) Par.?
*bhīmasenaśca durdharṣo mādrīputrau ca bhārata // (16.85) Par.?
pāṇḍavāścāpi nirgatya nagarād vāraṇāvatāt / (17.1) Par.?
*nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ / (17.2) Par.?
*dāśānāṃ bhujavegena nadyāḥ srotojavena ca / (17.3) Par.?
*vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan / (17.4) Par.?
javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ // (17.5) Par.?
vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ / (18.1) Par.?
yatamānā vanaṃ rājan gahanaṃ pratipedire // (18.2) Par.?
tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ / (19.1) Par.?
punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ // (19.2) Par.?
itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane / (20.1) Par.?
diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ // (20.2) Par.?
taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ / (21.1) Par.?
kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ // (21.2) Par.?
punar asmān upādāya tathaiva vraja bhārata / (22.1) Par.?
tvaṃ hi no balavān eko yathā satatagastathā // (22.2) Par.?
ityukto dharmarājena bhīmaseno mahābalaḥ / (23.1) Par.?
ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ // (23.2) Par.?
Duration=0.33055710792542 secs.