UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3105
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tena vikramatā tūrṇam ūruvegasamīritam / (1.2)
Par.?
*
vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat / (1.3)
Par.?
pravavāvanilo rājañ śuciśukrāgame yathā / (1.4)
Par.?
*
āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ // (1.5)
Par.?
sa mṛdnan puṣpitāṃścaiva phalitāṃśca vanaspatīn / (2.1)
Par.?
ārujan dārugulmāṃśca pathastasya samīpajān / (2.2)
Par.?
*
sa roṣita iva kruddho vane bhañjan mahādrumān / (2.3)
Par.?
*
triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ // (2.4)
Par.?
tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ / (3.1)
Par.?
*
tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ / (3.2)
Par.?
*
gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ / (3.3)
Par.?
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata // (3.4)
Par.?
asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ / (4.1)
Par.?
*
uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm / (4.2)
Par.?
*
mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ / (4.3)
Par.?
pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā // (4.4)
Par.?
kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm / (5.1)
Par.?
avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca // (5.2)
Par.?
āgamaṃste vanoddeśam alpamūlaphalodakam / (6.1)
Par.?
krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ // (6.2)
Par.?
ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ / (7.1)
Par.?
aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ / (7.2)
Par.?
*
śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ / (7.3)
Par.?
*
bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ // (7.4)
Par.?
te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ / (8.1)
Par.?
nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā / (8.2)
Par.?
*
atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit / (8.3)
Par.?
*
nyaviśanta hi te sarve nirāsvāde mahāvane / (8.4)
Par.?
*
tatastṛṣāparikṣāmā kuntī putrān athābravīt / (8.5)
Par.?
*
mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā / (8.6)
Par.?
*
tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt / (8.7)
Par.?
*
tacchrutvā bhīmasenasya mātṛsnehāt prajalpitam / (8.8)
Par.?
*
kāruṇyena manastaptaṃ gamanāyopacakrame / (8.9)
Par.?
*
rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam / (8.10)
Par.?
*
itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam / (8.11)
Par.?
*
śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām / (8.12)
Par.?
*
śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ / (8.13)
Par.?
*
sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta / (8.14)
Par.?
*
anye 'rayo na me santi bhīmasenād ṛte bhuvi / (8.15)
Par.?
*
dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi / (8.16)
Par.?
*
bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā / (8.17)
Par.?
*
sāśrudhvani rudantī sā nidrāvaśam upāgatā // (8.18)
Par.?
tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat / (9.1)
Par.?
nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat // (9.2)
Par.?
tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ / (10.1)
Par.?
pānīyaṃ mṛgayāmīha viśramadhvam iti prabho // (10.2)
Par.?
ete ruvanti madhuraṃ sārasā jalacāriṇaḥ / (11.1)
Par.?
dhruvam atra jalasthāyo mahān iti matir mama // (11.2)
Par.?
anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata / (12.1)
Par.?
jagāma tatra yatra sma ruvanti jalacāriṇaḥ // (12.2)
Par.?
sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha / (13.1)
Par.?
*
teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ / (13.2)
Par.?
*paṅkajānām anekaiśca patrair baddhvā jalāśayān / (13.3) Par.?
uttarīyeṇa pānīyam ājahāra tadā nṛpa // (13.4)
Par.?
gavyūtimātrād āgatya tvarito mātaraṃ prati / (14.1)
Par.?
*
śokaduḥkhaparītātmā niśaśvāsorago yathā / (14.2)
Par.?
*
bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat / (14.3)
Par.?
*
pītodakāste sarve 'pi pariśramavaśāt punaḥ / (14.4)
Par.?
*
nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ / (14.5)
Par.?
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale / (14.6)
Par.?
*
mahāraudre vane ghore vṛkṣamūle suśītale / (14.7)
Par.?
*
vikṣiptakarapādāṃśca dīrghocchvāsamahāravān / (14.8)
Par.?
*
ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale / (14.9)
Par.?
*
ajñātavṛkṣanilayapretarākṣasasādhvasān / (14.10)
Par.?
bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ / (14.11)
Par.?
*
ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati / (14.12)
Par.?
*
yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk // (14.13)
Par.?
śayaneṣu parārdhyeṣu ye purā vāraṇāvate / (15.1)
Par.?
nādhijagmustadā nidrāṃ te 'dya suptā mahītale // (15.2)
Par.?
svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ / (16.1)
Par.?
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām // (16.2)
Par.?
snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ / (17.1)
Par.?
prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām // (17.2)
Par.?
sukumāratarāṃ strīṇāṃ mahārhaśayanocitām / (18.1)
Par.?
śayānāṃ paśyatādyeha pṛthivyām atathocitām // (18.2)
Par.?
dharmād indrācca vāyośca suṣuve yā sutān imān / (19.1)
Par.?
seyaṃ bhūmau pariśrāntā śete hyadyātathocitā // (19.2)
Par.?
kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param / (20.1)
Par.?
yo 'ham adya naravyāghrān suptān paśyāmi bhūtale // (20.2)
Par.?
triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ / (21.1)
Par.?
so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham // (21.2)
Par.?
ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi / (22.1)
Par.?
śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim / (22.2)
Par.?
*
imau nīlotpalaśyāmau nareṣvapratimau bhuvi // (22.3)
Par.?
aśvināviva devānāṃ yāvimau rūpasaṃpadā / (23.1)
Par.?
tau prākṛtavad adyemau prasuptau dharaṇītale // (23.2)
Par.?
jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ / (24.1)
Par.?
sa jīvet susukhaṃ loke grāme druma ivaikajaḥ // (24.2)
Par.?
eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ / (25.1)
Par.?
caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ // (25.2)
Par.?
yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ / (26.1)
Par.?
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ // (26.2)
Par.?
balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ / (27.1)
Par.?
jīvantyanyonyam āśritya drumāḥ kānanajā iva // (27.2)
Par.?
vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā / (28.1)
Par.?
*
rājyalubdhena mūrkheṇa durmantrisahitena ca / (28.2)
Par.?
*
duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā / (28.3)
Par.?
vivāsitā na dagdhāśca kathaṃcit tasya śāsanāt // (28.4)
Par.?
tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ / (29.1)
Par.?
kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam / (29.2)
Par.?
*
sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana / (29.3)
Par.?
*
nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ / (29.4)
Par.?
*
prayacchati vadhe tubhyaṃ tena jīvasi durmate / (29.5)
Par.?
*
nanvadya sasutāmātyaṃ sakarṇānujasaubalam / (29.6)
Par.?
*
gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam / (29.7)
Par.?
*
kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ / (29.8)
Par.?
*
dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ / (29.9)
Par.?
*
evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ / (29.10)
Par.?
*
karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ / (29.11)
Par.?
*
punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ / (29.12)
Par.?
*
bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ / (29.13)
Par.?
*
viśvastān iva saṃviṣṭān pṛthagjanasamān iva // (29.14)
Par.?
nātidūre ca nagaraṃ vanād asmāddhi lakṣaye / (30.1)
Par.?
jāgartavye svapantīme hanta jāgarmyahaṃ svayam // (30.2)
Par.?
pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ / (31.1)
Par.?
iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā // (31.2)
Par.?
Duration=0.16477298736572 secs.