Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ / (1.2) Par.?
avidūre vanāt tasmācchālavṛkṣam upāśritaḥ // (1.3) Par.?
krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ / (2.1) Par.?
*prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ / (2.2) Par.?
*daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ / (2.3) Par.?
*lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ / (2.4) Par.?
*mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ / (2.5) Par.?
*yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān / (2.6) Par.?
virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ / (2.7) Par.?
piśitepsuḥ kṣudhārtastān apaśyata yadṛcchayā // (2.8) Par.?
ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān / (3.1) Par.?
jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca // (3.2) Par.?
duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ / (4.1) Par.?
āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt // (4.2) Par.?
upapannaścirasyādya bhakṣo mama manaḥpriyaḥ / (5.1) Par.?
snehasravān prasravati jihvā paryeti me mukham // (5.2) Par.?
aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ / (6.1) Par.?
deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca // (6.2) Par.?
ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api / (7.1) Par.?
uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu // (7.2) Par.?
gaccha jānīhi ke tvete śerate vanam āśritāḥ / (8.1) Par.?
mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me // (8.2) Par.?
hatvaitān mānuṣān sarvān ānayasva mamāntikam / (9.1) Par.?
asmadviṣayasuptebhyo naitebhyo bhayam asti te // (9.2) Par.?
eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ / (10.1) Par.?
bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama / (10.2) Par.?
*bhakṣayitvā ca māṃsāni mānuṣāṇāṃ prakāmataḥ / (10.3) Par.?
*nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ / (10.4) Par.?
*evam uktā hiḍimbā tu hiḍimbena tadā vane / (10.5) Par.?
*āplutyāplutya ca tarūn agacchat pāṇḍavān prati // (10.6) Par.?
bhrātur vacanam ājñāya tvaramāṇeva rākṣasī / (11.1) Par.?
jagāma tatra yatra sma pāṇḍavā bharatarṣabha // (11.2) Par.?
dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha / (12.1) Par.?
śayānān bhīmasenaṃ ca jāgrataṃ tvaparājitam / (12.2) Par.?
*upāsyamānān bhīmena rūpayauvanaśālinā / (12.3) Par.?
*sukumārāṃśca pārthāṃśca vyāyāmena ca karśitān / (12.4) Par.?
*duḥkhena samprayuktāṃśca sahajyeṣṭhān pramāthinaḥ / (12.5) Par.?
*raudrī satī rājaputrān darśanīyapradarśanam // (12.6) Par.?
dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam / (13.1) Par.?
rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi / (13.2) Par.?
*antargatena manasā cintayāmāsa rākṣasī // (13.3) Par.?
ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ / (14.1) Par.?
kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama // (14.2) Par.?
nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam / (15.1) Par.?
patisneho 'tibalavān na tathā bhrātṛsauhṛdam // (15.2) Par.?
muhūrtam iva tṛptiśca bhaved bhrātur mamaiva ca / (16.1) Par.?
hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ / (16.2) Par.?
*hiḍimbī tu mahāraudrā tadā bharatasattama / (16.3) Par.?
*utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā // (16.4) Par.?
sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam / (17.1) Par.?
upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ / (17.2) Par.?
*iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ / (17.3) Par.?
*vinamyamāneva latā sarvābharaṇabhūṣitā / (17.4) Par.?
*śanaiḥ śanaiḥ sa tāṃ bhīmaḥ samīpam upasarpatīm / (17.5) Par.?
*vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām / (17.6) Par.?
*candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām / (17.7) Par.?
*kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām / (17.8) Par.?
*dṛṣṭvā tāṃ rūpasampannāṃ bhīmo vismayam āgataḥ / (17.9) Par.?
*upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ / (17.10) Par.?
*samīpam upasaṃprāpya bhīmasyātha varānanā / (17.11) Par.?
*vaco vacanavelāyām idaṃ provāca pāṇḍavam // (17.12) Par.?
vilajjamāneva latā divyābharaṇabhūṣitā / (18.1) Par.?
smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt // (18.2) Par.?
kutastvam asi samprāptaḥ kaścāsi puruṣarṣabha / (19.1) Par.?
ka ime śerate ceha puruṣā devarūpiṇaḥ // (19.2) Par.?
keyaṃ ca bṛhatī śyāmā sukumārī tavānagha / (20.1) Par.?
śete vanam idaṃ prāpya viśvastā svagṛhe yathā // (20.2) Par.?
nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam / (21.1) Par.?
vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ // (21.2) Par.?
tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā / (22.1) Par.?
bibhakṣayiṣyatā māṃsaṃ yuṣmākam amaropama // (22.2) Par.?
sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham / (23.1) Par.?
nānyaṃ bhartāram icchāmi satyam etad bravīmi te // (23.2) Par.?
etad vijñāya dharmajña yuktaṃ mayi samācara / (24.1) Par.?
kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām // (24.2) Par.?
trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt / (25.1) Par.?
vatsyāvo giridurgeṣu bhartā bhava mamānagha / (25.2) Par.?
*icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ / (25.3) Par.?
*tvayā hyahaṃ parityaktā na jīveyam ariṃdama // (25.4) Par.?
antarikṣacarā hyasmi kāmato vicarāmi ca / (26.1) Par.?
atulām āpnuhi prītiṃ tatra tatra mayā saha / (26.2) Par.?
*eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ / (26.3) Par.?
*aniviṣṭaśca taṃ nāhaṃ parividyāṃ kathaṃcana // (26.4) Par.?
bhīma uvāca / (27.1) Par.?
mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān / (27.2) Par.?
parityajeta ko nvadya prabhavann iva rākṣasi // (27.3) Par.?
ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam / (28.1) Par.?
mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ / (28.2) Par.?
*rākṣasī / (28.3) Par.?
*bhīmaḥ / (28.4) Par.?
*ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa / (28.5) Par.?
*sodarān utsṛjaitāṃstvam āroha jaghanaṃ mama / (28.6) Par.?
*nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi / (28.7) Par.?
*yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase // (28.8) Par.?
rākṣasyuvāca / (29.1) Par.?
yat te priyaṃ tat kariṣye sarvān etān prabodhaya / (29.2) Par.?
mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt // (29.3) Par.?
bhīma uvāca / (30.1) Par.?
sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi / (30.2) Par.?
na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ // (30.3) Par.?
na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam / (31.1) Par.?
na manuṣyā na gandharvā na yakṣāścārulocane // (31.2) Par.?
gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru / (32.1) Par.?
taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam // (32.2) Par.?
Duration=0.17408609390259 secs.