UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2589
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
Herrichten des Hauses bei vraṇa
vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam // (3.1)
Par.?
praśastavāstuni gṛhe śucāvātapavarjite / (4.1)
Par.?
nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ // (4.2)
Par.?
tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta // (5.1)
Par.?
Lage und Besch¦ftigung des Patienten
sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī / (6.1)
Par.?
prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ // (6.2)
Par.?
tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta // (7.1)
Par.?
suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ / (8.1)
Par.?
āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ // (8.2)
Par.?
Folgen von divāsvapna und ¦hnlichem Fehlverhalten
na ca divānidrāvaśagaḥ syāt // (9.1)
Par.?
divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā / (10.1)
Par.?
śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet // (10.2)
Par.?
utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsv apramatto vraṇaṃ saṃrakṣet // (11.1)
Par.?
sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca / (12.1)
Par.?
vraṇito na niṣeveta śaktimān api mānavaḥ // (12.2)
Par.?
utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā / (13.1)
Par.?
prāpnuyānmārutādaṅge rujastasmād vivarjayet // (13.2)
Par.?
gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet // (14.1)
Par.?
strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet / (15.1)
Par.?
grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt // (15.2)
Par.?
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet // (16.1)
Par.?
takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ / (17.1)
Par.?
doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ // (17.2)
Par.?
kein Alkohol
madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet // (18.1)
Par.?
madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ / (19.1)
Par.?
āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam // (19.2)
Par.?
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet // (20.1)
Par.?
vraṇinaḥ saṃprataptasya kāraṇair evamādibhiḥ / (21.1)
Par.?
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati // (21.2)
Par.?
ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet / (22.1)
Par.?
tataḥ śopharujāsrāvadāhapākānavāpnuyāt // (22.2)
Par.?
Krperpflege -> schutz vor D¦monen
sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti / (23.1)
Par.?
tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit // (23.2)
Par.?
bhavati cātra / (24.1)
Par.?
teṣāṃ satkārakāmānāṃ prayatetāntarātmanā / (24.2) Par.?
dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet // (24.3)
Par.?
te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ / (25.1)
Par.?
tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta // (25.2)
Par.?
saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ / (26.1)
Par.?
āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt // (26.2)
Par.?
ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ // (27.1)
Par.?
sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca / (28.1)
Par.?
dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ // (28.2)
Par.?
chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet // (29.1)
Par.?
nicht an vraṇa kratzen
vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet / (30.1)
Par.?
na tudenna ca kaṇḍūyecchayānaḥ paripālayet // (30.2)
Par.?
anena vidhinā yuktamādāveva niśācarāḥ / (31.1)
Par.?
vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva // (31.2)
Par.?
Ern¦hrung
jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram / (32.1)
Par.?
bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇamapohati // (32.2)
Par.?
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ / (33.1)
Par.?
bālamūlakavārtākapaṭolaiḥ kāravellakaiḥ // (33.2)
Par.?
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ / (34.1)
Par.?
anyair evaṃguṇair vāpi mudgādīnāṃ rasena vā // (34.2)
Par.?
saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet / (35.1)
Par.?
kein divāsvapna
divā na nidrāvaśago nivātagṛhagocaraḥ / (35.2)
Par.?
vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati // (35.3)
Par.?
vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt / (36.1)
Par.?
tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt // (36.2)
Par.?
evaṃvṛttasamācāro vraṇī sampadyate sukhī / (37.1)
Par.?
āyuśca dīrghamāpnoti dhanvantarivaco yathā // (37.2)
Par.?
Duration=0.19836688041687 secs.