UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3128
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
*
tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam / (1.2)
Par.?
*
śailarājapratīkāśo gatāsur abhavad bakaḥ / (1.3)
Par.?
tena śabdena vitrasto janastasyātha rakṣasaḥ / (1.4)
Par.?
niṣpapāta gṛhād rājan sahaiva paricāribhiḥ / (1.5)
Par.?
*
tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam / (1.6)
Par.?
*
bākāḥ paramasaṃtrastā bhīmaṃ śaraṇam āyayuḥ / (1.7)
Par.?
*
bakasya paricārakāḥ / (1.8)
Par.?
*
ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ / (1.9)
Par.?
*
bhīmaṃ dṛṣṭvā śauryarāśiṃ // (1.10)
Par.?
tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ / (2.1)
Par.?
sāntvayāmāsa balavān samaye ca nyaveśayat // (2.2)
Par.?
na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit / (3.1)
Par.?
hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti // (3.2)
Par.?
tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata / (4.1)
Par.?
evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam / (4.2)
Par.?
*
sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā / (4.3)
Par.?
*
tatpuropavanodyānacaityārāmān visṛjya te / (4.4)
Par.?
*
bibhītakakapitthārkaplakṣaśālmalikānanam / (4.5)
Par.?
*
prapedire bhayatrastā bhīmasādhvasakātarāḥ / (4.6)
Par.?
*
yamunātīram utsṛjya prapede pitṛkānanam // (4.7)
Par.?
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata / (5.1)
Par.?
nagare pratyadṛśyanta narair nagaravāsibhiḥ // (5.2)
Par.?
tato bhīmastam ādāya gatāsuṃ puruṣādakam / (6.1) Par.?
*
niṣkarṇanetraṃ nirjihvaṃ niḥsaṃjñaṃ kaṇṭhapīḍanāt / (6.2)
Par.?
*
kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata / (6.3)
Par.?
*
sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm / (6.4)
Par.?
*
sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ / (6.5)
Par.?
*
ācchidya bāhū pādau ca śiraśca sa vṛkodaraḥ / (6.6)
Par.?
*
dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ / (6.7)
Par.?
dvāradeśe vinikṣipya jagāmānupalakṣitaḥ / (6.8)
Par.?
*
dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā / (6.9)
Par.?
*
jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ // (6.10)
Par.?
tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat / (7.1)
Par.?
*
balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat / (7.2)
Par.?
*
tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam / (7.3)
Par.?
*
mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca / (7.4)
Par.?
ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ / (7.5)
Par.?
*
aśito 'smyadya janani tṛptir me daśavārṣikī // (7.6)
Par.?
tato narā viniṣkrāntā nagarāt kālyam eva tu / (8.1)
Par.?
dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam // (8.2)
Par.?
tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham / (9.1)
Par.?
*
dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ / (9.2)
Par.?
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare // (9.3)
Par.?
tataḥ sahasraśo rājan narā nagaravāsinaḥ / (10.1)
Par.?
tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ / (10.2)
Par.?
*
dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam / (10.3)
Par.?
*
niḥśṛṅgavṛkṣaṃ nirgulmaṃ vinikīrṇaṃ giriṃ yathā // (10.4)
Par.?
tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam / (11.1)
Par.?
*
vismayotphullanayanāstarjanyāsaktanāsikāḥ / (11.2)
Par.?
daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate // (11.3)
Par.?
tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane / (12.1)
Par.?
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat // (12.2)
Par.?
evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān / (13.1)
Par.?
uvāca nāgarān sarvān idaṃ viprarṣabhastadā // (13.2)
Par.?
ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ / (14.1)
Par.?
dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ / (14.2)
Par.?
*
adya te rākṣaso vāraḥ pūrvedyur jñāpito mama / (14.3)
Par.?
*
grāmasādhāraṇenaiva sūcakena puraukasaḥ // (14.4)
Par.?
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca / (15.1)
Par.?
abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva // (15.2)
Par.?
prāpayiṣyāmyahaṃ tasmai idam annaṃ durātmane / (16.1)
Par.?
mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān // (16.2)
Par.?
sa tadannam upādāya gato bakavanaṃ prati / (17.1)
Par.?
tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam // (17.2)
Par.?
tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ / (18.1)
Par.?
vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā // (18.2)
Par.?
tato jānapadāḥ sarve ājagmur nagaraṃ prati / (19.1)
Par.?
tad adbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan / (19.2)
Par.?
*
śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ / (19.3)
Par.?
*
tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet / (19.4)
Par.?
*
naśyanti śatravastasya upasargāstathaiva ca / (19.5)
Par.?
*
mahat puṇyam avāpnoti śrutvā bhīmaparākramam / (19.6)
Par.?
*
vetrakīyagṛhe sarve parivārya vṛkodaram / (19.7)
Par.?
*
vismayād abhyagacchanta bhīmaṃ bhīmaparākramam / (19.8)
Par.?
*
na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu / (19.9)
Par.?
*
iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ / (19.10)
Par.?
*
ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ / (19.11)
Par.?
*
asya śuśrūṣavaḥ pādau paricarya upāsmahe / (19.12)
Par.?
*
paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan / (19.13)
Par.?
*
tasmin hate te puruṣā bhītāḥ samanubodhanāḥ / (19.14)
Par.?
*
tataḥ samprādravan pārthāḥ saha mātrā paraṃtapāḥ / (19.15)
Par.?
*
āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ / (19.16)
Par.?
*
vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ / (19.17)
Par.?
*
avasaṃste ca tatrāpi brāhmaṇasya niveśane / (19.18)
Par.?
*
mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ // (19.19)
Par.?
Duration=0.14049601554871 secs.